०३ ३ कुलसुत्तम्

२२५. सावत्थियं विहरति…पे॰… ‘‘सेय्यथापि , भिक्खवे, यानि कानिचि कुलानि बहुत्थिकानि अप्पपुरिसानि तानि सुप्पधंसियानि होन्ति चोरेहि कुम्भत्थेनकेहि ; एवमेव खो, भिक्खवे, यस्स कस्सचि भिक्खुनो मेत्ताचेतोविमुत्ति अभाविता अबहुलीकता सो सुप्पधंसियो होति अमनुस्सेहि। सेय्यथापि, भिक्खवे, यानि कानिचि कुलानि अप्पित्थिकानि बहुपुरिसानि तानि दुप्पधंसियानि होन्ति चोरेहि कुम्भत्थेनकेहि, एवमेव खो, भिक्खवे, यस्स कस्सचि भिक्खुनो मेत्ताचेतोविमुत्ति भाविता बहुलीकता सो दुप्पधंसियो होति अमनुस्सेहि। तस्मातिह, भिक्खवे, एवं सिक्खितब्बं – ‘मेत्ता नो चेतोविमुत्ति भाविता भविस्सति बहुलीकता यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा’ति। एवञ्हि वो, भिक्खवे, सिक्खितब्ब’’न्ति। ततियम्।