०२ २ नखसिखसुत्तम्

२२४. सावत्थियं विहरति। अथ खो भगवा परित्तं नखसिखायं पंसुं आरोपेत्वा भिक्खू आमन्तेसि – ‘‘तं किं मञ्ञथ भिक्खवे, कतमं नु खो बहुतरं, यो वायं [यो चायं (बहूसु)] मया परित्तो नखसिखायं पंसु आरोपितो अयं वा [या चायं (स्या॰ क॰)] महापथवी’’ति? ‘‘एतदेव, भन्ते, बहुतरं यदिदं महापथवी। अप्पमत्तकोयं भगवता परित्तो नखसिखायं पंसु आरोपितो। सङ्खम्पि न उपेति उपनिधिम्पि न उपेति कलभागम्पि न उपेति महापथविं उपनिधाय भगवता परित्तो नखसिखायं पंसु आरोपितो’’ति। ‘‘एवमेव खो, भिक्खवे, अप्पका ते सत्ता ये मनुस्सेसु पच्चाजायन्ति; अथ खो एतेयेव बहुतरा सत्ता ये अञ्ञत्र मनुस्सेहि पच्चाजायन्ति। तस्मातिह, भिक्खवे, एवं सिक्खितब्बं – ‘अप्पमत्ता विहरिस्सामा’ति। एवञ्हि वो, भिक्खवे, सिक्खितब्ब’’न्ति। दुतियम्।