२२३. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुम्। भगवा एतदवोच – ‘‘सेय्यथापि, भिक्खवे, कूटागारस्स या काचि गोपानसियो सब्बा ता कूटङ्गमा कूटसमोसरणा कूटसमुग्घाता सब्बा ता समुग्घातं गच्छन्ति; एवमेव खो, भिक्खवे, ये केचि अकुसला धम्मा सब्बे ते अविज्जामूलका अविज्जासमोसरणा अविज्जासमुग्घाता, सब्बे ते समुग्घातं गच्छन्ति। तस्मातिह, भिक्खवे, एवं सिक्खितब्बं – ‘अप्पमत्ता विहरिस्सामा’ति। एवञ्हि वो, भिक्खवे, सिक्खितब्ब’’न्ति। पठमम्।