१. चक्खुसुत्तम्
१९८. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति। अथ खो आयस्मा राहुलो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नं खो आयस्मन्तं राहुलं भगवा एतदवोच – ‘‘तं किं मञ्ञसि, राहुल, चक्खुं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’। ‘‘यं पनानिच्चं, दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’। ‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, कल्लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘सोतं…पे॰… घानं… जिव्हा… कायो… मनो निच्चो वा अनिच्चो वा’’ति? ‘‘अनिच्चो, भन्ते’’। ‘‘यं पनानिच्चं, दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’। ‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, कल्लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘एवं पस्सं, राहुल, सुतवा अरियसावको चक्खुस्मिम्पि निब्बिन्दति…पे॰… सोतस्मिम्पि निब्बिन्दति… घानस्मिम्पि निब्बिन्दति … जिव्हायपि निब्बिन्दति… कायस्मिम्पि निब्बिन्दति… मनस्मिम्पि निब्बिन्दति; निब्बिन्दं विरज्जति; विरागा विमुच्चति; विमुत्तस्मिं विमुत्तमिति ञाणं होति। ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाती’’ति। एतेन पेय्यालेन दस सुत्तन्ता कातब्बा। पठमम्।
२-१०. रूपादिसुत्तनवकम्
१९९. सावत्थियं विहरति…पे॰… ‘‘तं किं मञ्ञसि, राहुल, रूपा निच्चा वा अनिच्चा वा’’ति? ‘‘अनिच्चा, भन्ते’’…पे॰… सद्दा… गन्धा… रसा… फोट्ठब्बा… धम्मा…।
‘‘चक्खुविञ्ञाणं…पे॰… सोतविञ्ञाणं… घानविञ्ञाणं… जिव्हाविञ्ञाणं… कायविञ्ञाणं… मनोविञ्ञाणं…।
‘‘चक्खुसम्फस्सो…पे॰… सोतसम्फस्सो… घानसम्फस्सो… जिव्हासम्फस्सो… कायसम्फस्सो… मनोसम्फस्सो…।
‘‘चक्खुसम्फस्सजा वेदना…पे॰… सोतसम्फस्सजा वेदना… घानसम्फस्सजा वेदना… जिव्हासम्फस्सजा वेदना… कायसम्फस्सजा वेदना… मनोसम्फस्सजा वेदना…।
‘‘रूपसञ्ञा…पे॰… सद्दसञ्ञा… गन्धसञ्ञा… रससञ्ञा… फोट्ठब्बसञ्ञा… धम्मसञ्ञा…।
‘‘रूपसञ्चेतना…पे॰… सद्दसञ्चेतना… गन्धसञ्चेतना… रससञ्चेतना… फोट्ठब्बसञ्चेतना… धम्मसञ्चेतना…।
‘‘रूपतण्हा …पे॰… सद्दतण्हा… गन्धतण्हा… रसतण्हा… फोट्ठब्बतण्हा… धम्मतण्हा…।
‘‘पथवीधातु…पे॰… आपोधातु… तेजोधातु… वायोधातु… आकासधातु … विञ्ञाणधातु…।
‘‘रूपं …पे॰… वेदना… सञ्ञा… सङ्खारा… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति? अनिच्चं, भन्ते…पे॰… एवं पस्सं राहुल…पे॰… नापरं इत्थत्तायाति पजानातीति। दसमम्।
११. अनुसयसुत्तम्
२००. सावत्थियं विहरति। अथ खो आयस्मा राहुलो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो आयस्मा राहुलो भगवन्तं एतदवोच – ‘‘कथं नु खो, भन्ते, जानतो कथं पस्सतो इमस्मिञ्च सविञ्ञाणके काये बहिद्धा च सब्बनिमित्तेसु अहङ्कारममङ्कारमानानुसया न होन्ती’’ति? ‘‘यं किञ्चि, राहुल, रूपं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, सब्बं रूपं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय पस्सति। या काचि वेदना…पे॰… या काचि सञ्ञा… ये केचि सङ्खारा… यं किञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, सब्बं विञ्ञाणं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय पस्सति। एवं खो, राहुल, जानतो एवं पस्सतो इमस्मिञ्च सविञ्ञाणके काये बहिद्धा च सब्बनिमित्तेसु अहङ्कारममङ्कारमानानुसया न होन्ती’’ति। एकादसमम्।
१२. अपगतसुत्तम्
२०१. सावत्थिनिदानम्। अथ खो आयस्मा राहुलो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो आयस्मा राहुलो भगवन्तं एतदवोच – ‘‘कथं नु खो, भन्ते, जानतो कथं पस्सतो इमस्मिं च सविञ्ञाणके काये बहिद्धा च सब्बनिमित्तेसु अहङ्कारममङ्कारमानापगतं मानसं होति विधा समतिक्कन्तं सन्तं सुविमुत्त’’न्ति? ‘‘यं किञ्चि, राहुल, रूपं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा सब्बं रूपं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दिस्वा अनुपादा विमुत्तो होति’’।
‘‘या काचि वेदना…पे॰… या काचि सञ्ञा… ये केचि सङ्खारा… यं किञ्चि विञ्ञाणं अतीतानागतपच्चुप्पन्नं अज्झत्तं वा बहिद्धा वा ओळारिकं वा सुखुमं वा हीनं वा पणीतं वा यं दूरे सन्तिके वा, सब्बं विञ्ञाणं ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दिस्वा अनुपादा विमुत्तो होति। एवं खो, राहुल, जानतो एवं पस्सतो इमस्मिञ्च सविञ्ञाणके काये बहिद्धा च सब्बनिमित्तेसु अहङ्कारममङ्कारमानापगतं मानसं होति विधा समतिक्कन्तं सन्तं सुविमुत्त’’न्ति। द्वादसमम्।
दुतियो वग्गो।
तस्सुद्दानं –
चक्खु रूपञ्च विञ्ञाणं, सम्फस्सो वेदनाय च।
सञ्ञा सञ्चेतना तण्हा, धातु खन्धेन ते दस।
अनुसयं अपगतञ्चेव, वग्गो तेन पवुच्चतीति॥
राहुलसंयुत्तं समत्तम्।