१. चक्खुसुत्तम्
१८८. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। अथ खो आयस्मा राहुलो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो आयस्मा राहुलो भगवन्तं एतदवोच – ‘‘साधु मे, भन्ते, भगवा संखित्तेन धम्मं देसेतु, यमहं भगवतो धम्मं सुत्वा एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरेय्य’’न्ति।
‘‘तं किं मञ्ञसि, राहुल, चक्खुं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’। ‘‘यं पनानिच्चं दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’। ‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, कल्लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘सोतं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’…पे॰…। ‘‘घानं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’…पे॰… ‘‘जिव्हा निच्चा वा अनिच्चा वा’’ति? ‘‘अनिच्चा, भन्ते’’…पे॰… ‘‘कायो निच्चो वा अनिच्चो वा’’ति? ‘‘अनिच्चो, भन्ते’’ …पे॰… ‘‘मनो निच्चो वा अनिच्चो वा’’ति? ‘‘अनिच्चो, भन्ते’’। ‘‘यं पनानिच्चं दुक्खं वा तं सुखं वा’’ति? ‘‘दुक्खं, भन्ते’’। ‘‘यं पनानिच्चं दुक्खं विपरिणामधम्मं, कल्लं नु तं समनुपस्सितुं – ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’’ति? ‘‘नो हेतं, भन्ते’’।
‘‘एवं पस्सं, राहुल, सुतवा अरियसावको चक्खुस्मिम्पि निब्बिन्दति …पे॰… सोतस्मिम्पि निब्बिन्दति… घानस्मिम्पि निब्बिन्दति… जिव्हायपि निब्बिन्दति… कायस्मिम्पि निब्बिन्दति… मनस्मिम्पि निब्बिन्दति; निब्बिन्दं विरज्जति; विरागा विमुच्चति; विमुत्तस्मिं विमुत्तमिति ञाणं होति। ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाती’’ति। पठमम्।
२. रूपसुत्तम्
१८९. सावत्थियं विहरति…पे॰… ‘‘तं किं मञ्ञसि, राहुल, रूपा निच्चा वा अनिच्चा वा’’ति? ‘‘अनिच्चा , भन्ते’’…पे॰… सद्दा… गन्धा… रसा… फोट्ठब्बा… धम्मा निच्चा वा अनिच्चा वाति? ‘‘अनिच्चा, भन्ते’’…पे॰… ‘‘एवं पस्सं, राहुल, सुतवा अरियसावको रूपेसुपि निब्बिन्दति… सद्देसुपि निब्बिन्दति… गन्धेसुपि निब्बिन्दति… रसेसुपि निब्बिन्दति… फोट्ठब्बेसुपि निब्बिन्दति… धम्मेसुपि निब्बिन्दति; निब्बिन्दं विरज्जति…पे॰… पजानाती’’ति। दुतियम्।
३. विञ्ञाणसुत्तम्
१९०. सावत्थियं विहरति…पे॰… ‘‘तं किं मञ्ञसि, राहुल, चक्खुविञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’…पे॰… ‘‘सोतविञ्ञाणं…पे॰… घानविञ्ञाणं… जिव्हाविञ्ञाणं… कायविञ्ञाणं… मनोविञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’ …पे॰… ‘‘एवं पस्सं, राहुल, सुतवा अरियसावको चक्खुविञ्ञाणस्मिम्पि निब्बिन्दति…पे॰… सोतविञ्ञाणस्मिम्पि निब्बिन्दति… घानविञ्ञाणस्मिम्पि निब्बिन्दति… जिव्हाविञ्ञाणस्मिम्पि निब्बिन्दति… कायविञ्ञाणस्मिम्पि निब्बिन्दति… मनोविञ्ञाणस्मिम्पि निब्बिन्दति; निब्बिन्दं विरज्जति…पे॰… पजानाती’’ति। ततियम्।
४. सम्फस्ससुत्तम्
१९१. सावत्थियं विहरति…पे॰… ‘‘तं किं मञ्ञसि, राहुल, चक्खुसम्फस्सो निच्चो वा अनिच्चो वा’’ति? ‘‘अनिच्चो, भन्ते’’…पे॰… ‘‘सोतसम्फस्सो…पे॰… घानसम्फस्सो… जिव्हासम्फस्सो… कायसम्फस्सो… मनोसम्फस्सो निच्चो वा अनिच्चो वा’’ति? ‘‘अनिच्चो, भन्ते’’…पे॰… ‘‘एवं पस्सं, राहुल, सुतवा अरियसावको चक्खुसम्फस्सस्मिम्पि निब्बिन्दति…पे॰… सोतसम्फस्सस्मिम्पि निब्बिन्दति… घानसम्फस्सस्मिम्पि निब्बिन्दति… जिव्हासम्फस्सस्मिम्पि निब्बिन्दति… कायसम्फस्सस्मिम्पि निब्बिन्दति… मनोसम्फस्सस्मिम्पि निब्बिन्दति; निब्बिन्दं विरज्जति…पे॰… पजानाती’’ति। चतुत्थम्।
५. वेदनासुत्तम्
१९२. सावत्थियं विहरति…पे॰… ‘‘तं किं मञ्ञसि, राहुल, चक्खुसम्फस्सजा वेदना निच्चा वा अनिच्चा वा’’ति? ‘‘अनिच्चा, भन्ते’’…पे॰… ‘‘सोतसम्फस्सजा वेदना…पे॰… घानसम्फस्सजा वेदना… जिव्हासम्फस्सजा वेदना… कायसम्फस्सजा वेदना… मनोसम्फस्सजा वेदना निच्चा वा अनिच्चा वा’’ति? ‘‘अनिच्चा , भन्ते’’…पे॰… ‘‘एवं पस्सं, राहुल, सुतवा अरियसावको चक्खुसम्फस्सजाय वेदनायपि निब्बिन्दति…पे॰… सोत… घान… जिव्हा… काय… मनोसम्फस्सजाय वेदनायपि निब्बिन्दति…पे॰… पजानाती’’ति। पञ्चमम्।
६. सञ्ञासुत्तम्
१९३. सावत्थियं विहरति…पे॰… ‘‘तं किं मञ्ञसि, राहुल, रूपसञ्ञा निच्चा वा अनिच्चा वा’’ति? ‘‘अनिच्चा, भन्ते’’…पे॰… ‘‘सद्दसञ्ञा…पे॰… गन्धसञ्ञा… रससञ्ञा… फोट्ठब्बसञ्ञा… धम्मसञ्ञा निच्चा वा अनिच्चा वा’’ति? ‘‘अनिच्चा, भन्ते’’…पे॰… ‘‘एवं पस्सं, राहुल, सुतवा अरियसावको रूपसञ्ञायपि निब्बिन्दति…पे॰… सद्दसञ्ञायपि निब्बिन्दति… गन्धसञ्ञायपि निब्बिन्दति… रससञ्ञायपि निब्बिन्दति… फोट्ठब्बसञ्ञायपि निब्बिन्दति… धम्मसञ्ञायपि निब्बिन्दति…पे॰… पजानाती’’ति। छट्ठम्।
७. सञ्चेतनासुत्तम्
१९४. सावत्थियं विहरति…पे॰… ‘‘तं किं मञ्ञसि, राहुल, रूपसञ्चेतना निच्चा वा अनिच्चा वा’’ति? ‘‘अनिच्चा, भन्ते’’…पे॰… ‘‘सद्दसञ्चेतना…पे॰… गन्धसञ्चेतना… रससञ्चेतना … फोट्ठब्बसञ्चेतना… धम्मसञ्चेतना निच्चा वा अनिच्चा वा’’ति? ‘‘अनिच्चा, भन्ते’’…पे॰… ‘‘एवं पस्सं, राहुल, सुतवा अरियसावको रूपसञ्चेतनायपि निब्बिन्दति…पे॰… सद्दसञ्चेतनायपि निब्बिन्दति… गन्धसञ्चेतनायपि निब्बिन्दति… रससञ्चेतनायपि निब्बिन्दति… फोट्ठब्बसञ्चेतनायपि निब्बिन्दति… धम्मसञ्चेतनायपि निब्बिन्दति…पे॰… पजानाती’’ति। सत्तमम्।
८. तण्हासुत्तम्
१९५. सावत्थियं विहरति…पे॰… ‘‘तं किं मञ्ञसि, राहुल, रूपतण्हा निच्चा वा अनिच्चा वा’’ति? ‘‘अनिच्चा, भन्ते’’…पे॰… ‘‘सद्दतण्हा…पे॰… गन्धतण्हा… रसतण्हा… फोट्ठब्बतण्हा… धम्मतण्हा निच्चा वा अनिच्चा वा’’ति? ‘‘अनिच्चा, भन्ते’’…पे॰… ‘‘एवं पस्सं, राहुल, सुतवा अरियसावको रूपतण्हायपि निब्बिन्दति…पे॰… सद्दतण्हायपि निब्बिन्दति… गन्धतण्हायपि निब्बिन्दति… रसतण्हायपि निब्बिन्दति… फोट्ठब्बतण्हाय निब्बिन्दति… धम्मतण्हायपि निब्बिन्दति …पे॰… पजानाती’’ति। अट्ठमम्।
९. धातुसुत्तम्
१९६. सावत्थियं विहरति…पे॰… ‘‘तं किं मञ्ञसि, राहुल, पथवीधातु निच्चा वा अनिच्चा वा’’ति? ‘‘अनिच्चा, भन्ते’’…पे॰… ‘‘आपोधातु…पे॰… तेजोधातु… वायोधातु… आकासधातु… विञ्ञाणधातु निच्चा वा अनिच्चा वा’’ति? ‘‘अनिच्चा, भन्ते’’…पे॰… ‘‘एवं पस्सं, राहुल, सुतवा अरियसावको पथवीधातुयापि निब्बिन्दति…पे॰… आपोधातुयापि निब्बिन्दति… तेजोधातुयापि निब्बिन्दति… वायोधातुयापि निब्बिन्दति… आकासधातुयापि निब्बिन्दति… विञ्ञाणधातुयापि निब्बिन्दति…पे॰… पजानाती’’ति। नवमम्।
१०. खन्धसुत्तम्
१९७. सावत्थियं विहरति…पे॰… ‘‘तं किं मञ्ञसि, राहुल, रूपं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’…पे॰… ‘‘वेदना…पे॰… सञ्ञा… सङ्खारा… विञ्ञाणं निच्चं वा अनिच्चं वा’’ति? ‘‘अनिच्चं, भन्ते’’…पे॰… ‘‘एवं पस्सं, राहुल, सुतवा अरियसावको रूपस्मिम्पि निब्बिन्दति…पे॰… वेदनायपि निब्बिन्दति… सञ्ञायपि निब्बिन्दति… सङ्खारेसुपि निब्बिन्दति… विञ्ञाणस्मिम्पि निब्बिन्दति; निब्बिन्दं विरज्जति ; विरागा विमुच्चति; विमुत्तस्मिं विमुत्तमिति ञाणं होति। ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाती’’ति। दसमम्।
पठमो वग्गो।
तस्सुद्दानं –
चक्खु रूपञ्च विञ्ञाणं, सम्फस्सो वेदनाय च।
सञ्ञा सञ्चेतना तण्हा, धातु खन्धेन ते दसाति॥