१. भिन्दिसुत्तम्
१८०. सावत्थियं विहरति…पे॰… ‘‘दारुणो, भिक्खवे, लाभसक्कारसिलोको। लाभसक्कारसिलोकेन अभिभूतो परियादिण्णचित्तो, भिक्खवे, देवदत्तो सङ्घं भिन्दि। एवं दारुणो खो, भिक्खवे, लाभसक्कारसिलोको…पे॰… सिक्खितब्ब’’न्ति। पठमम्।
२. कुसलमूलसुत्तम्
१८१. सावत्थियं विहरति…पे॰… ‘‘दारुणो, भिक्खवे, लाभसक्कारसिलोको। लाभसक्कारसिलोकेन अभिभूतस्स परियादिण्णचित्तस्स, भिक्खवे, देवदत्तस्स कुसलमूलं समुच्छेदमगमा। एवं दारुणो खो, भिक्खवे, लाभसक्कारसिलोको…पे॰… सिक्खितब्ब’’न्ति। दुतियम्।
३. कुसलधम्मसुत्तम्
१८२. सावत्थियं विहरति…पे॰… ‘‘दारुणो, भिक्खवे, लाभसक्कारसिलोको। लाभसक्कारसिलोकेन अभिभूतस्स परियादिण्णचित्तस्स, भिक्खवे, देवदत्तस्स कुसलो धम्मो समुच्छेदमगमा। एवं दारुणो खो, भिक्खवे, लाभसक्कारसिलोको…पे॰… सिक्खितब्ब’’न्ति। ततियम्।
४. सुक्कधम्मसुत्तम्
१८३. सावत्थियं विहरति…पे॰… ‘‘दारुणो, भिक्खवे, लाभसक्कारसिलोको। लाभसक्कारसिलोकेन अभिभूतस्स परियादिण्णचित्तस्स, भिक्खवे, देवदत्तस्स सुक्को धम्मो समुच्छेदमगमा। एवं दारुणो खो, भिक्खवे, लाभसक्कारसिलोको…पे॰… सिक्खितब्ब’’न्ति । चतुत्थम्।
५. अचिरपक्कन्तसुत्तम्
१८४. एकं समयं भगवा राजगहे विहरति गिज्झकूटे पब्बते अचिरपक्कन्ते देवदत्ते। तत्र खो भगवा देवदत्तं आरब्भ भिक्खू आमन्तेसि – ‘‘अत्तवधाय, भिक्खवे, देवदत्तस्स लाभसक्कारसिलोको उदपादि, पराभवाय देवदत्तस्स लाभसक्कारसिलोको उदपादि’’।
‘‘सेय्यथापि, भिक्खवे, कदली अत्तवधाय फलं देति, पराभवाय फलं देति; एवमेव खो, भिक्खवे, अत्तवधाय देवदत्तस्स लाभसक्कारसिलोको उदपादि, पराभवाय देवदत्तस्स लाभसक्कारसिलोको उदपादि।
‘‘सेय्यथापि, भिक्खवे, वेळु अत्तवधाय फलं देति, पराभवाय फलं देति; एवमेव खो, भिक्खवे, अत्तवधाय देवदत्तस्स लाभसक्कारसिलोको उदपादि, पराभवाय देवदत्तस्स लाभसक्कारसिलोको उदपादि।
‘‘सेय्यथापि , भिक्खवे, नळो अत्तवधाय फलं देति, पराभवाय फलं देति; एवमेव खो, भिक्खवे, अत्तवधाय देवदत्तस्स लाभसक्कारसिलोको उदपादि, पराभवाय देवदत्तस्स लाभसक्कारसिलोको उदपादि।
‘‘सेय्यथापि, भिक्खवे, अस्सतरी अत्तवधाय गब्भं गण्हाति, पराभवाय गब्भं गण्हाति; एवमेव खो, भिक्खवे, अत्तवधाय देवदत्तस्स लाभसक्कारसिलोको उदपादि, पराभवाय देवदत्तस्स लाभसक्कारसिलोको उदपादि। एवं दारुणो खो, भिक्खवे, लाभसक्कारसिलोको। एवञ्हि वो, भिक्खवे, सिक्खितब्ब’’न्ति।
इदमवोच भगवा। इदं वत्वान सुगतो अथापरं एतदवोच सत्था –
‘‘फलं वे कदलिं हन्ति, फलं वेळुं फलं नळम्।
सक्कारो कापुरिसं हन्ति, गब्भो अस्सतरिं यथाति’’॥ पञ्चमम्।
६. पञ्चरथसतसुत्तम्
१८५. राजगहे विहरति वेळुवने कलन्दकनिवापे। तेन खो पन समयेन देवदत्तस्स अजातसत्तुकुमारो पञ्चहि रथसतेहि सायं पातं उपट्ठानं गच्छति, पञ्च च थालिपाकसतानि भत्ताभिहारो अभिहरीयति। अथ खो सम्बहुला भिक्खू येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं – ‘‘देवदत्तस्स, भन्ते, अजातसत्तुकुमारो पञ्चहि रथसतेहि सायं पातं उपट्ठानं गच्छति, पञ्च च थालिपाकसतानि भत्ताभिहारो अभिहरीयती’’ति। ‘‘मा, भिक्खवे, देवदत्तस्स लाभसक्कारसिलोकं पिहयित्थ। यावकीवञ्च, भिक्खवे, देवदत्तस्स अजातसत्तुकुमारो पञ्चहि रथसतेहि सायं पातं उपट्ठानं गमिस्सति, पञ्च च थालिपाकसतानि भत्ताभिहारो आहरीयिस्सति, हानियेव, भिक्खवे, देवदत्तस्स पाटिकङ्खा कुसलेसु धम्मेसु, नो वुद्धि’’।
‘‘सेय्यथापि, भिक्खवे, चण्डस्स कुक्कुरस्स नासाय पित्तं भिन्देय्युं , एवञ्हि सो, भिक्खवे , कुक्कुरो भिय्योसोमत्ताय चण्डतरो अस्स; एवमेव, भिक्खवे, यावकीवञ्च देवदत्तस्स अजातसत्तुकुमारो पञ्चहि रथसतेहि सायं पातं उपट्ठानं गमिस्सति, पञ्च च थालिपाकसतानि भत्ताभिहारो आहरीयिस्सति, हानियेव, भिक्खवे, देवदत्तस्स पाटिकङ्खा कुसलेसु धम्मेसु, नो वुद्धि। एवं दारुणो खो, भिक्खवे, लाभसक्कारसिलोको…पे॰… एवञ्हि वो, भिक्खवे, सिक्खितब्ब’’न्ति। छट्ठम्।
७. मातुसुत्तम्
१८६. सावत्थियं विहरति…पे॰… ‘‘दारुणो, भिक्खवे, लाभसक्कारसिलोको कटुको फरुसो अन्तरायिको अनुत्तरस्स योगक्खेमस्स अधिगमाय। इधाहं , भिक्खवे, एकच्चं पुग्गलं एवं चेतसा चेतो परिच्च पजानामि – ‘न चायमायस्मा मातुपि हेतु सम्पजानमुसा भासेय्या’ति। तमेनं पस्सामि अपरेन समयेन लाभसक्कारसिलोकेन अभिभूतं परियादिण्णचित्तं सम्पजानमुसा भासन्तम्। एवं दारुणो खो, भिक्खवे, लाभसक्कारसिलोको कटुको फरुसो अन्तरायिको अनुत्तरस्स योगक्खेमस्स अधिगमाय। तस्मातिह, भिक्खवे, एवं सिक्खितब्बं – ‘उप्पन्नं लाभसक्कारसिलोकं पजहिस्साम। न च नो उप्पन्नो लाभसक्कारसिलोको चित्तं परियादाय ठस्सती’ति। एवञ्हि वो, भिक्खवे, सिक्खितब्ब’’न्ति। सत्तमम्।
८-१३. पितुसुत्तादिछक्कम्
१८७. सावत्थियं विहरति…पे॰… ‘‘दारुणो, भिक्खवे, लाभसक्कारसिलोको कटुको फरुसो अन्तरायिको अनुत्तरस्स योगक्खेमस्स अधिगमाय। इधाहं , भिक्खवे, एकच्चं पुग्गलं एवं चेतसा चेतो परिच्च पजानामि – ‘न चायमायस्मा पितुपि हेतु…पे॰… भातुपि हेतु… भगिनियापि हेतु… पुत्तस्सपि हेतु… धीतुयापि हेतु… पजापतियापि हेतु सम्पजानमुसा भासेय्या’ति। तमेनं पस्सामि अपरेन समयेन लाभसक्कारसिलोकेन अभिभूतं परियादिण्णचित्तं सम्पजानमुसा भासन्तम्। एवं दारुणो खो, भिक्खवे, लाभसक्कारसिलोको कटुको फरुसो अन्तरायिको अनुत्तरस्स योगक्खेमस्स अधिगमाय। तस्मातिह, भिक्खवे, एवं सिक्खितब्बं – ‘उप्पन्नं लाभसक्कारसिलोकं पजहिस्साम, न च नो उप्पन्नो लाभसक्कारसिलोको चित्तं परियादाय ठस्सती’ति। एवञ्हि वो, भिक्खवे, सिक्खितब्ब’’न्ति। तेरसमम्।
चतुत्थो वग्गो।
तस्सुद्दानं –
भिन्दि मूलं दुवे धम्मा, पक्कन्तं रथ मातरि।
पिता भाता च भगिनी, पुत्तो धीता पजापतीति॥
लाभसक्कारसंयुत्तं समत्तम्।