१. मातुगामसुत्तम्
१७०. सावत्थियं विहरति…पे॰… ‘‘दारुणो, भिक्खवे, लाभसक्कारसिलोको…पे॰… न तस्स, भिक्खवे, मातुगामो एको एकस्स चित्तं परियादाय तिट्ठति यस्स लाभसक्कारसिलोको चित्तं परियादाय तिट्ठति। एवं दारुणो खो, भिक्खवे, लाभसक्कारसिलोको …पे॰… एवञ्हि वो, भिक्खवे, सिक्खितब्ब’’न्ति। पठमम्।
२. कल्याणीसुत्तम्
१७१. सावत्थियं विहरति…पे॰… ‘‘दारुणो, भिक्खवे, लाभसक्कारसिलोको…पे॰… न तस्स, भिक्खवे, जनपदकल्याणी एका एकस्स चित्तं परियादाय तिट्ठति यस्स लाभसक्कारसिलोको चित्तं परियादाय तिट्ठति। एवं दारुणो खो, भिक्खवे, लाभसक्कारसिलोको…पे॰… एवञ्हि वो, भिक्खवे, सिक्खितब्ब’’न्ति। दुतियम्।
३. एकपुत्तकसुत्तम्
१७२. सावत्थियं विहरति…पे॰… ‘‘दारुणो, भिक्खवे, लाभसक्कारसिलोको…पे॰… सद्धा, भिक्खवे, उपासिका एकपुत्तकं पियं मनापं एवं सम्मा आयाचमाना आयाचेय्य – ‘तादिसो, तात, भवाहि यादिसो चित्तो च गहपति हत्थको च आळवको’ति। एसा, भिक्खवे , तुला एतं पमाणं मम सावकानं उपासकानं, यदिदं चित्तो च गहपति हत्थको च आळवको। सचे खो त्वं, तात, अगारस्मा अनगारियं पब्बजसि; तादिसो, तात, भवाहि यादिसा सारिपुत्तमोग्गल्लानाति। एसा, भिक्खवे, तुला एतं पमाणं मम सावकानं भिक्खूनं, यदिदं सारिपुत्तमोग्गलाना । मा च खो त्वं, तात, सेखं अप्पत्तमानसं लाभसक्कारसिलोको अनुपापुणातूति। तञ्चे, भिक्खवे, भिक्खुं सेखं अप्पत्तमानसं लाभसक्कारसिलोको अनुपापुणाति, सो तस्स होति अन्तरायाय। एवं दारुणो खो, भिक्खवे, लाभसक्कारसिलोको…पे॰… एवञ्हि वो, भिक्खवे, सिक्खितब्ब’’न्ति। ततियम्।
४. एकधीतुसुत्तम्
१७३. सावत्थियं विहरति…पे॰… ‘‘दारुणो, भिक्खवे, लाभसक्कारसिलोको…पे॰… सद्धा भिक्खवे उपासिका एकं धीतरं पियं मनापं एवं सम्मा आयाचमाना आयाचेय्य – ‘तादिसा, अय्ये, भवाहि यादिसा खुज्जुत्तरा च उपासिका वेळुकण्डकिया [वेळुकण्डकी (सी॰ छक्कङ्गुत्तरेपि)] च नन्दमाता’ति। एसा, भिक्खवे, तुला एतं पमाणं मम साविकानं उपासिकानं, यदिदं खुज्जुत्तरा च उपासिका वेळुकण्डकिया च नन्दमाता। सचे खो त्वं, अय्ये, अगारस्मा अनगारियं पब्बजसि; तादिसा, अय्ये, भवाहि यादिसा खेमा च भिक्खुनी उप्पलवण्णा चाति। एसा, भिक्खवे, तुला एतं पमाणं मम साविकानं भिक्खुनीनं, यदिदं खेमा च भिक्खुनी उप्पलवण्णा च। मा च खो त्वं, अय्ये, सेखं अप्पत्तमानसं लाभसक्कारसिलोको अनुपापुणातूति। तं चे, भिक्खवे, भिक्खुनिं सेखं अप्पत्तमानसं लाभसक्कारसिलोको अनुपापुणाति, सो तस्सा होति अन्तरायाय। एवं दारुणो खो, भिक्खवे, लाभसक्कारसिलोको…पे॰… एवञ्हि वो, भिक्खवे, सिक्खितब्ब’’न्ति। चतुत्थम्।
५. समणब्राह्मणसुत्तम्
१७४. सावत्थियं विहरति…पे॰… ‘‘ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा लाभसक्कारसिलोकस्स अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं नप्पजानन्ति, न मे ते, भिक्खवे, समणा वा ब्राह्मणा वा समणेसु वा समणसम्मता ब्राह्मणेसु वा ब्राह्मणसम्मता, न च पन ते आयस्मन्ता सामञ्ञत्थं वा ब्रह्मञ्ञत्थं वा दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ति। ये च खो केचि, भिक्खवे, समणा वा ब्राह्मणा वा लाभसक्कारसिलोकस्स अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं पजानन्ति, ते च खो मे, भिक्खवे, समणा वा ब्राह्मणा वा समणेसु चेव समणसम्मता ब्राह्मणेसु च ब्राह्मणसम्मता, ते च पनायस्मन्तो सामञ्ञत्थञ्च ब्रह्मञ्ञत्थञ्च दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ती’’ति। पञ्चमम्।
६. दुतियसमणब्राह्मणसुत्तम्
१७५. सावत्थियं विहरति…पे॰… ‘‘ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा लाभसक्कारसिलोकस्स समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च यथाभूतं नप्पजानन्ति…पे॰… पजानन्ति…पे॰… सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ती’’ति। छट्ठम्।
७. ततियसमणब्राह्मणसुत्तम्
१७६. सावत्थियं विहरति…पे॰… ‘‘ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा लाभसक्कारसिलोकं यथाभूतं नप्पजानन्ति, लाभसक्कारसिलोकसमुदयं नप्पजानन्ति, लाभसक्कारसिलोकनिरोधं नप्पजानन्ति, लाभसक्कारसिलोकनिरोधगामिनिं पटिपदं नप्पजानन्ति …पे॰… पजानन्ति…पे॰… सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ती’’ति। सत्तमम्।
८. छविसुत्तम्
१७७. सावत्थियं विहरति…पे॰… ‘‘दारुणो, भिक्खवे, लाभसक्कारसिलोको। लाभसक्कारसिलोको , भिक्खवे, छविं छिन्दति, छविं छेत्वा चम्मं छिन्दति, चम्मं छेत्वा मंसं छिन्दति, मंसं छेत्वा न्हारुं छिन्दति, न्हारुं छेत्वा अट्ठिं छिन्दति, अट्ठिं छेत्वा अट्ठिमिञ्जं आहच्च तिट्ठति। एवं दारुणो खो, भिक्खवे, लाभसक्कारसिलोको…पे॰… एवञ्हि वो भिक्खवे, सिक्खितब्ब’’न्ति। अट्ठमम्।
९. रज्जुसुत्तम्
१७८. सावत्थियं विहरति…पे॰… ‘‘दारुणो, भिक्खवे, लाभसक्कारसिलोको। लाभसक्कारसिलोको, भिक्खवे, छविं छिन्दति, छविं छेत्वा चम्मं छिन्दति, चम्मं छेत्वा मंसं छिन्दति, मंसं छेत्वा न्हारुं छिन्दति, न्हारुं छेत्वा अट्ठिं छिन्दति, अट्ठिं छेत्वा अट्ठिमिञ्जं आहच्च तिट्ठति’’।
‘‘सेय्यथापि , भिक्खवे, बलवा पुरिसो दळ्हाय वाळरज्जुया जङ्घं वेठेत्वा घंसेय्य। सा छविं छिन्देय्य, छविं छेत्वा चम्मं छिन्देय्य, चम्मं छेत्वा मंसं छिन्देय्य, मंसं छेत्वा न्हारुं छिन्देय्य, न्हारुं छेत्वा अट्ठिं छिन्देय्य, अट्ठिं छेत्वा अट्ठिमिञ्जं आहच्च तिट्ठेय्य। एवमेव खो, भिक्खवे, लाभसक्कारसिलोको छविं छिन्दति, छविं छेत्वा चम्मं छिन्दति, चम्मं छेत्वा मंसं छिन्दति, मंसं छेत्वा न्हारुं छिन्दति, न्हारुं छेत्वा अट्ठिं छिन्दति, अट्ठिं छेत्वा अट्ठिंमिञ्जं आहच्च तिट्ठति। एवं दारुणो खो, भिक्खवे, लाभसक्कारसिलोको…पे॰… एवञ्हि वो, भिक्खवे, सिक्खितब्ब’’न्ति। नवमम्।
१०. भिक्खुसुत्तम्
१७९. सावत्थियं विहरति…पे॰… ‘‘योपि सो, भिक्खवे, भिक्खु अरहं खीणासवो तस्सपाहं लाभसक्कारसिलोको अन्तरायाय वदामी’’ति। एवं वुत्ते, आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘किस्स पन, भन्ते, खीणासवस्स भिक्खुनो लाभसक्कारसिलोको अन्तरायाया’’ति? ‘‘या हिस्स सा, आनन्द, अकुप्पा चेतोविमुत्ति नाहं तस्सा लाभसक्कारसिलोकं अन्तरायाय वदामि। ये च ख्वस्स, आनन्द, अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो दिट्ठधम्मसुखविहारा अधिगता तेसाहमस्स लाभसक्कारसिलोकं अन्तरायाय वदामि। एवं दारुणो खो, आनन्द, लाभसक्कारसिलोको कटुको फरुसो अन्तरायिको अनुत्तरस्स योगक्खेमस्स अधिगमाय। तस्मातिहानन्द, एवं सिक्खितब्बं – ‘उप्पन्नं लाभसक्कारसिलोकं पजहिस्साम, न च नो उप्पन्नो लाभसक्कारसिलोको चित्तं परियादाय ठस्सती’ति। एवञ्हि वो, आनन्द, सिक्खितब्ब’’न्ति। दसमम्।
ततियो वग्गो।
तस्सुद्दानं –
मातुगामो च कल्याणी, पुत्तो च एकधीतु च।
समणब्राह्मणा तीणि, छवि रज्जु च भिक्खुनाति॥