१. दारुणसुत्तम्
१५७. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुम्। भगवा एतदवोच –
‘‘दारुणो, भिक्खवे, लाभसक्कारसिलोको कटुको फरुसो अन्तरायिको अनुत्तरस्स योगक्खेमस्स अधिगमाय। तस्मातिह, भिक्खवे, एवं सिक्खितब्बं – ‘उप्पन्नं लाभसक्कारसिलोकं पजहिस्साम, न च नो उप्पन्नो लाभसक्कारसिलोको चित्तं परियादाय ठस्सती’ति। एवञ्हि वो, भिक्खवे, सिक्खितब्ब’’न्ति। पठमम्।
२. बळिससुत्तम्
१५८. सावत्थियं विहरति…पे॰… ‘‘दारुणो, भिक्खवे, लाभसक्कारसिलोको कटुको फरुसो अन्तरायिको अनुत्तरस्स योगक्खेमस्स अधिगमाय। सेय्यथापि, भिक्खवे, बाळिसिको आमिसगतं बळिसं गम्भीरे उदकरहदे पक्खिपेय्य। तमेनं अञ्ञतरो आमिसचक्खु मच्छो गिलेय्य। एवञ्हि सो, भिक्खवे, मच्छो गिलबळिसो बाळिसिकस्स अनयं आपन्नो ब्यसनं आपन्नो यथाकामकरणीयो बाळिसिकस्स’’।
‘‘बाळिसिकोति खो, भिक्खवे, मारस्सेतं पापिमतो अधिवचनम्। बळिसन्ति खो, भिक्खवे , लाभसक्कारसिलोकस्सेतं अधिवचनम्। यो हि कोचि , भिक्खवे, भिक्खु उप्पन्नं लाभसक्कारसिलोकं अस्सादेति निकामेति, अयं वुच्चति, भिक्खवे, भिक्खु गिलबळिसो मारस्स अनयं आपन्नो ब्यसनं आपन्नो यथाकामकरणीयो पापिमतो। एवं दारुणो खो, भिक्खवे , लाभसक्कारसिलोको कटुको फरुसो अन्तरायिको अनुत्तरस्स योगक्खेमस्स अधिगमाय। तस्मातिह, भिक्खवे, एवं सिक्खितब्बं – ‘उप्पन्नं लाभसक्कारसिलोकं पजहिस्साम, न च नो उप्पन्नो लाभसक्कारसिलोको चित्तं परियादाय ठस्सती’ति। एवञ्हि वो, भिक्खवे, सिक्खितब्ब’’न्ति। दुतियम्।
३. कुम्मसुत्तम्
१५९. सावत्थियं विहरति…पे॰… ‘‘दारुणो , भिक्खवे, लाभसक्कारसिलोको…पे॰… अधिगमाय। भूतपुब्बं, भिक्खवे, अञ्ञतरस्मिं उदकरहदे महाकुम्मकुलं चिरनिवासि अहोसि। अथ खो, भिक्खवे, अञ्ञतरो कुम्मो अञ्ञतरं कुम्मं एतदवोच – ‘मा खो त्वं, तात कुम्म, एतं पदेसं अगमासी’ति। अगमासि खो, भिक्खवे, सो कुम्मो तं पदेसम्। तमेनं लुद्दो पपताय विज्झि। अथ खो, भिक्खवे, सो कुम्मो येन सो कुम्मो तेनुपसङ्कमि। अद्दसा खो, भिक्खवे, सो कुम्मो तं कुम्मं दूरतोव आगच्छन्तम्। दिस्वान तं कुम्मं एतदवोच – ‘कच्चि त्वं, तात कुम्म, न तं पदेसं अगमासी’ति? ‘अगमासिं ख्वाहं, तात कुम्म, तं पदेस’न्ति। ‘कच्चि पनासि, तात कुम्म, अक्खतो अनुपहतो’ति? ‘अक्खतो खोम्हि, तात कुम्म, अनुपहतो, अत्थि च मे इदं सुत्तकं पिट्ठितो पिट्ठितो अनुबन्ध’न्ति। ‘तग्घसि, तात कुम्म, खतो, तग्घ उपहतो। एतेन हि ते, तात कुम्म, सुत्तकेन पितरो च पितामहा च अनयं आपन्ना ब्यसनं आपन्ना। गच्छ दानि त्वं, तात कुम्म, न दानि त्वं अम्हाक’’’न्ति।
‘‘लुद्दोति खो, भिक्खवे, मारस्सेतं पापिमतो अधिवचनम्। पपताति खो, भिक्खवे, लाभसक्कारसिलोकस्सेतं अधिवचनम्। सुत्तकन्ति खो, भिक्खवे, नन्दिरागस्सेतं अधिवचनम्। यो हि कोचि, भिक्खवे, भिक्खु उप्पन्नं लाभसक्कारसिलोकं अस्सादेति निकामेति – अयं वुच्चति, भिक्खवे, भिक्खु गिद्धो पपताय [भिक्खु पपताय (स्या॰ कं॰), भिक्खु विद्धो पपताय (?)] अनयं आपन्नो ब्यसनं आपन्नो यथाकामकरणीयो पापिमतो। एवं दारुणो खो, भिक्खवे, लाभसक्कारसिलोको…पे॰… एवञ्हि वो, भिक्खवे, सिक्खितब्ब’’न्ति। ततियम्।
४. दीघलोमिकसुत्तम्
१६०. सावत्थियं विहरति…पे॰… ‘‘दारुणो, भिक्खवे, लाभसक्कारसिलोको…पे॰… अधिगमाय। सेय्यथापि, भिक्खवे, दीघलोमिका एळका कण्टकगहनं पविसेय्य। सा तत्र तत्र सज्जेय्य, तत्र तत्र गय्हेय्य [गच्छेय्य (सी॰), गण्हेय्य (स्या॰ कं॰ पी॰ क॰)], तत्र तत्र बज्झेय्य, तत्र तत्र अनयब्यसनं आपज्जेय्य। ‘एवमेव खो, भिक्खवे, इधेकच्चो भिक्खु लाभसक्कारसिलोकेन अभिभूतो परियादिण्णचित्तो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय गामं वा निगमं वा पिण्डाय पविसति। सो तत्र तत्र सज्जति, तत्र तत्र गय्हति, तत्र तत्र बज्झति, तत्र तत्र अनयब्यसनं आपज्जति। एवं दारुणो खो, भिक्खवे, लाभसक्कारसिलोको…पे॰… एवञ्हि वो, भिक्खवे, सिक्खितब्ब’’’न्ति। चतुत्थम्।
५. मीळ्हकसुत्तम्
१६१. सावत्थियं विहरति…पे॰… ‘‘दारुणो, भिक्खवे, लाभसक्कारसिलोको…पे॰… अधिगमाय। सेय्यथापि, भिक्खवे, मीळ्हका गूथादी गूथपूरा पुण्णा गूथस्स। पुरतो चस्स महागूथपुञ्जो। सा तेन अञ्ञा मीळ्हका अतिमञ्ञेय्य – ‘अहम्हि गूथादी गूथपूरा पुण्णा गूथस्स, पुरतो च म्यायं महागूथपुञ्जो’ति। एवमेव खो, भिक्खवे, इधेकच्चो भिक्खु लाभसक्कारसिलोकेन अभिभूतो परियादिण्णचित्तो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय गामं वा निगमं वा पिण्डाय पविसति। सो तत्थ भुत्तावी च होति यावदत्थो, निमन्तितो च स्वातनाय, पिण्डपातो चस्स पूरो। सो आरामं गन्त्वा भिक्खुगणस्स मज्झे विकत्थति – ‘भुत्तावी चम्हि यावदत्थो, निमन्तितो चम्हि स्वातनाय, पिण्डपातो च म्यायं पूरो, लाभी चम्हि चीवर-पिण्डपात-सेनासन-गिलानप्पच्चय-भेसज्जपरिक्खारानं, इमे पनञ्ञे भिक्खू अप्पपुञ्ञा अप्पेसक्खा न लाभिनो चीवर-पिण्डपातसेनासन-गिलानप्पच्चय-भेसज्ज-परिक्खारान’न्ति। सो तेन लाभसक्कारसिलोकेन अभिभूतो परियादिण्णचित्तो अञ्ञे पेसले भिक्खू अतिमञ्ञति। तञ्हि तस्स, भिक्खवे , मोघपुरिसस्स होति दीघरत्तं अहिताय दुक्खाय। एवं दारुणो खो, भिक्खवे, लाभसक्कारसिलोको…पे॰… एवञ्हि वो भिक्खवे, सिक्खितब्ब’’न्ति। पञ्चमम्।
६. असनिसुत्तम्
१६२. सावत्थियं विहरति…पे॰… ‘‘दारुणो, भिक्खवे, लाभसक्कारसिलोको…पे॰… अधिगमाय। [उपरि ततियवग्गे ततियचतुत्थसुत्तेसु ‘‘मा च खो त्वं तात सेखं… अनुपापुणातू’’ति आगतम्। तेन नयेन इधापि अत्थो गहेतब्बो। एत्थ हि किं सद्देन पटिक्खेपत्थोपि सक्का ञातुं, यथा ‘‘सयं अभिञ्ञाय कमुद्दिसेय्य’’न्ति। तस्मा कं… आगच्छतूति एत्थ कमपि… मा आगच्छतूति च, कं सेखं… अनुपापुणातूति एत्थ कमपि सेखं… मा पापुणातूति च अत्थो वेदितब्बो। अट्ठकथाटीकासु च अयमेवत्थो ञापितो] कं, भिक्खवे, असनिविचक्कं आगच्छतु [उपरि ततियवग्गे तरियचतुत्थसुत्तेसु ‘‘मा च खो त्वं तात सेखं… अनुपापुणातू’’ति आगतम्। तेन नयेन इधापि अत्थो गहेतब्बो। एत्थ हि किं सद्देन पटिक्खेपत्थोपि सक्का ञातुं, यथा ‘‘सयं अभिञ्ञाय कमुद्दिसेय्य’’न्ति। तस्मा कं… आगच्छतूति एत्थ कमपि… मा आगच्छतूतिच, तं सेखं… अनुपापुणातूति एत्थ कमपि सेखं… मा पापुणातूति च अत्थो वेदितब्बो। अट्ठकथाटीकासु च अयमेवत्थो ञापितो], सेखं [असनिविचक्कं, तं सेखं (पी॰ क॰), असनिविचक्कं, सेखं (स्या॰ कं॰), असनिविचक्कं आगच्छतु, कं सेखं (?)] अप्पत्तमानसं लाभसक्कारसिलोको अनुपापुणातु’’ [अनुपापुणाति (पी॰ क॰)]।
‘‘असनिविचक्कन्ति खो, भिक्खवे, लाभसक्कारसिलोकस्सेतं अधिवचनम्। एवं दारुणो खो, भिक्खवे, लाभसक्कारसिलोको…पे॰… एवञ्हि वो, भिक्खवे, सिक्खितब्ब’’न्ति। छट्ठम्।
७. दिद्धसुत्तम्
१६३. सावत्थियं विहरति…पे॰… ‘‘दारुणो , भिक्खवे, लाभसक्कारसिलोको…पे॰… अधिगमाय। कं, भिक्खवे, दिद्धगतेन विसल्लेन सल्लेन [दिट्ठिगतेन विसल्लेन (क॰ सी॰), दिट्ठिगतेन सल्लेन (स्या॰ कं॰), दिट्ठिगतेन विसल्लेन सल्लेन (क॰), दिट्ठगतेन विसल्लेन सल्लेन (पी॰)] विज्झतु, सेखं [विज्झतु, तं सेखं (सी॰), विज्झति, तं सेखं (पी॰ क॰)] अप्पत्तमानसं लाभसक्कारसिलोको अनुपापुणातु’’ [अनुपापुणाति (पी॰ क॰)]।
‘‘सल्लन्ति खो, भिक्खवे, लाभसक्कारसिलोकस्सेतं अधिवचनम्। एवं दारुणो खो, भिक्खवे, लाभसक्कारसिलोको…पे॰… एवञ्हि वो, भिक्खवे, सिक्खितब्ब’’न्ति। सत्तमम्।
८. सिङ्गालसुत्तम्
१६४. सावत्थियं विहरति…पे॰… ‘‘दारुणो, भिक्खवे, लाभसक्कारसिलोको…पे॰… अधिगमाय। अस्सुत्थ नो तुम्हे, भिक्खवे, रत्तिया पच्चूससमयं जरसिङ्गालस्स [सिङ्गालस्स (क॰), जरसिगालस्स (सी॰ स्या॰ कं॰)] वस्समानस्सा’’ति? ‘‘एवं, भन्ते’’। ‘‘एसो खो, भिक्खवे, जरसिङ्गालो उक्कण्डकेन [उक्कण्डकेन (सी॰), उक्कण्णकेन (स्या॰ कं॰ पी॰)] नाम रोगजातेन फुट्ठो नेव बिलगतो रमति, न रुक्खमूलगतो रमति, न अज्झोकासगतो रमति; येन येन गच्छति, यत्थ यत्थ तिट्ठति, यत्थ यत्थ निसीदति, यत्थ यत्थ निपज्जति; तत्थ तत्थ अनयब्यसनं आपज्जति। एवमेव खो, भिक्खवे, इधेकच्चो भिक्खु लाभसक्कारसिलोकेन अभिभूतो परियादिण्णचित्तो नेव सुञ्ञागारगतो रमति, न रुक्खमूलगतो रमति, न अज्झोकासगतो रमति; येन येन गच्छति, यत्थ यत्थ तिट्ठति, यत्थ यत्थ निसीदति, यत्थ यत्थ निपज्जति; तत्थ तत्थ अनयब्यसनं आपज्जति। एवं दारुणो खो, भिक्खवे, लाभसक्कारसिलोको…पे॰… एवञ्हि वो, भिक्खवे, सिक्खितब्ब’’न्ति। अट्ठमम्।
९. वेरम्भसुत्तम्
१६५. सावत्थियं विहरति…पे॰… ‘‘दारुणो, भिक्खवे, लाभसक्कारसिलोको…पे॰… अधिगमाय। उपरि, भिक्खवे, आकासे वेरम्भा [वेरम्बा (सी॰ पी॰)] नाम वाता वायन्ति। तत्थ यो पक्खी गच्छति तमेनं वेरम्भा वाता खिपन्ति। तस्स वेरम्भवातक्खित्तस्स अञ्ञेनेव पादा गच्छन्ति, अञ्ञेन पक्खा गच्छन्ति, अञ्ञेन सीसं गच्छति, अञ्ञेन कायो गच्छति। एवमेव खो, भिक्खवे, इधेकच्चो भिक्खु लाभसक्कारसिलोकेन अभिभूतो परियादिण्णचित्तो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय गामं वा निगमं वा पिण्डाय पविसति अरक्खितेनेव कायेन अरक्खिताय वाचाय अरक्खितेन चित्तेन, अनुपट्ठिताय सतिया, असंवुतेहि इन्द्रियेहि। सो तत्थ पस्सति मातुगामं दुन्निवत्थं वा दुप्पारुतं वा। तस्स मातुगामं दिस्वा दुन्निवत्थं वा दुप्पारुतं वा रागो चित्तं अनुद्धंसेति। सो रागानुद्धंसितेन चित्तेन सिक्खं पच्चक्खाय हीनायावत्तति। तस्स अञ्ञे चीवरं हरन्ति, अञ्ञे पत्तं हरन्ति, अञ्ञे निसीदनं हरन्ति, अञ्ञे सूचिघरं हरन्ति, वेरम्भवातक्खित्तस्सेव सकुणस्स। एवं दारुणो खो, भिक्खवे, लाभसक्कारसिलोको…पे॰… एवञ्हि वो, भिक्खवे, सिक्खितब्ब’’न्ति। नवमम्।
१०. सगाथकसुत्तम्
१६६. सावत्थियं विहरति…पे॰… ‘‘दारुणो, भिक्खवे, लाभसक्कारसिलोको…पे॰… अधिगमाय। इधाहं, भिक्खवे, एकच्चं पुग्गलं पस्सामि सक्कारेन अभिभूतं परियादिण्णचित्तं, कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपन्नम्। इध पनाहं, भिक्खवे , एकच्चं पुग्गलं पस्सामि असक्कारेन अभिभूतं परियादिण्णचित्तं, कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपन्नम्। इध पनाहं, भिक्खवे, एकच्चं पुग्गलं पस्सामि सक्कारेन च असक्कारेन च तदुभयेन अभिभूतं परियादिण्णचित्तं, कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपन्नम्। एवं दारुणो खो, भिक्खवे, लाभसक्कारसिलोको…पे॰… एवञ्हि वो, भिक्खवे, सिक्खितब्ब’’न्ति।
इदमवोच भगवा। इदं वत्वान सुगतो अथापरं एतदवोच सत्था –
‘‘यस्स सक्करियमानस्स, असक्कारेन चूभयम्।
समाधि न विकम्पति, अप्पमाणविहारिनो [अप्पमादविहारिनो (पी॰ क॰) अप्पमाणोति हेत्थ फलसमाधि, न सति]॥
‘‘तं झायिनं साततिकं, सुखुमं दिट्ठिविपस्सकम्।
उपादानक्खयारामं, आहु सप्पुरिसो इती’’ति॥ दसमम्।
पठमो वग्गो।
तस्सुद्दानं –
दारुणो बळिसं कुम्मं, दीघलोमि च मीळ्हकम्।
असनि दिद्धं सिङ्गालं, वेरम्भेन सगाथकन्ति॥