१३ १३ सद्धम्मप्पतिरूपकसुत्तम्

१५६. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। अथ खो आयस्मा महाकस्सपो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो आयस्मा महाकस्सपो भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, हेतु को पच्चयो, येन पुब्बे अप्पतरानि चेव सिक्खापदानि अहेसुं बहुतरा च भिक्खू अञ्ञाय सण्ठहिंसु? को पन, भन्ते, हेतु को पच्चयो, येनेतरहि बहुतरानि चेव सिक्खापदानि अप्पतरा च भिक्खू अञ्ञाय सण्ठहन्ती’’ति? ‘‘एवञ्चेतं, कस्सप, होति सत्तेसु हायमानेसु सद्धम्मे अन्तरधायमाने, बहुतरानि चेव सिक्खापदानि होन्ति अप्पतरा च भिक्खू अञ्ञाय सण्ठहन्ति। न ताव, कस्सप, सद्धम्मस्स अन्तरधानं होति याव न सद्धम्मप्पतिरूपकं लोके उप्पज्जति। यतो च खो, कस्सप, सद्धम्मप्पतिरूपकं लोके उप्पज्जति, अथ सद्धम्मस्स अन्तरधानं होति’’।
‘‘सेय्यथापि, कस्सप, न ताव जातरूपस्स अन्तरधानं होति याव न जातरूपप्पतिरूपकं लोके उप्पज्जति। यतो च खो, कस्सप, जातरूपप्पतिरूपकं लोके उप्पज्जति, अथ जातरूपस्स अन्तरधानं होति। एवमेव खो, कस्सप, न ताव सद्धम्मस्स अन्तरधानं होति याव न सद्धम्मप्पतिरूपकं लोके उप्पज्जति। यतो च खो, कस्सप, सद्धम्मप्पतिरूपकं लोके उप्पज्जति, अथ सद्धम्मस्स अन्तरधानं होति।
‘‘न खो, कस्सप, पथवीधातु सद्धम्मं अन्तरधापेति, न आपोधातु सद्धम्मं अन्तरधापेति, न तेजोधातु सद्धम्मं अन्तरधापेति, न वायोधातु सद्धम्मं अन्तरधापेति; अथ खो इधेव ते उप्पज्जन्ति मोघपुरिसा ये इमं सद्धम्मं अन्तरधापेन्ति। सेय्यथापि, कस्सप, नावा आदिकेनेव ओपिलवति; न खो, कस्सप, एवं सद्धम्मस्स अन्तरधानं होति।
‘‘पञ्च खोमे, कस्सप, ओक्कमनिया धम्मा सद्धम्मस्स सम्मोसाय अन्तरधानाय संवत्तन्ति। कतमे पञ्च? इध, कस्सप, भिक्खू भिक्खुनियो उपासका उपासिकायो सत्थरि अगारवा विहरन्ति अप्पतिस्सा, धम्मे अगारवा विहरन्ति अप्पतिस्सा, सङ्घे अगारवा विहरन्ति अप्पतिस्सा, सिक्खाय अगारवा विहरन्ति अप्पतिस्सा, समाधिस्मिं अगारवा विहरन्ति अप्पतिस्सा – इमे खो, कस्सप, पञ्च ओक्कमनिया धम्मा सद्धम्मस्स सम्मोसाय अन्तरधानाय संवत्तन्ति।
‘‘पञ्च खोमे, कस्सप, धम्मा सद्धम्मस्स ठितिया असम्मोसाय अनन्तरधानाय संवत्तन्ति। कतमे पञ्च? इध, कस्सप, भिक्खू भिक्खुनियो उपासका उपासिकायो सत्थरि सगारवा विहरन्ति सप्पतिस्सा, धम्मे सगारवा विहरन्ति सप्पतिस्सा, सङ्घे सगारवा विहरन्ति सप्पतिस्सा, सिक्खाय सगारवा विहरन्ति सप्पतिस्सा, समाधिस्मिं सगारवा विहरन्ति सप्पतिस्सा – इमे खो, कस्सप, पञ्च धम्मा सद्धम्मस्स ठितिया असम्मोसाय अनन्तरधानाय संवत्तन्ती’’ति। तेरसमम्।
कस्सपसंयुत्तं समत्तम्।
तस्सुद्दानं –
सन्तुट्ठञ्च अनोत्तप्पी, चन्दूपमं कुलूपकम्।
जिण्णं तयो च ओवादा, झानाभिञ्ञा उपस्सयम्।
चीवरं परंमरणं, सद्धम्मप्पतिरूपकन्ति॥