०८ ८ ततियओवादसुत्तम्

१५१. राजगहे कलन्दकनिवापे [सावत्थि, आरामे (सी॰)]। अथ खो आयस्मा महाकस्सपो येन भगवा तेनुपसङ्कमि ; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नं खो आयस्मन्तं महाकस्सपं भगवा एतदवोच – ‘‘ओवद, कस्सप, भिक्खू; करोहि, कस्सप, भिक्खूनं धम्मिं कथम्। अहं वा, कस्सप, भिक्खूनं ओवदेय्यं त्वं वा; अहं वा भिक्खूनं धम्मिं कथं करेय्यं त्वं वा’’ति।
‘‘दुब्बचा खो, भन्ते, एतरहि भिक्खू, दोवचस्सकरणेहि धम्मेहि समन्नागता, अक्खमा, अप्पदक्खिणग्गाहिनो अनुसासनी’’न्ति। ‘‘तथा हि पन, कस्सप, पुब्बे थेरा भिक्खू आरञ्ञिका चेव अहेसुं आरञ्ञिकत्तस्स च वण्णवादिनो, पिण्डपातिका चेव अहेसुं पिण्डपातिकत्तस्स च वण्णवादिनो , पंसुकूलिका चेव अहेसुं पंसुकूलिकत्तस्स च वण्णवादिनो, तेचीवरिका चेव अहेसुं तेचीवरिकत्तस्स च वण्णवादिनो, अप्पिच्छा चेव अहेसुं अप्पिच्छताय च वण्णवादिनो, सन्तुट्ठा चेव अहेसुं सन्तुट्ठिया च वण्णवादिनो, पविवित्ता चेव अहेसुं पविवेकस्स च वण्णवादिनो, असंसट्ठा चेव अहेसुं असंसग्गस्स च वण्णवादिनो, आरद्धवीरिया चेव अहेसुं वीरियारम्भस्स च वण्णवादिनो।
‘‘तत्र यो होति भिक्खु आरञ्ञिको चेव आरञ्ञिकत्तस्स च वण्णवादी, पिण्डपातिको चेव पिण्डपातिकत्तस्स च वण्णवादी, पंसुकूलिको चेव पंसुकूलिकत्तस्स च वण्णवादी, तेचीवरिको चेव तेचीवरिकत्तस्स च वण्णवादी, अप्पिच्छो चेव अप्पिच्छताय च वण्णवादी, सन्तुट्ठो चेव सन्तुट्ठिया च वण्णवादी, पविवित्तो चेव पविवेकस्स च वण्णवादी, असंसट्ठो चेव असंसग्गस्स च वण्णवादी, आरद्धवीरियो चेव वीरियारम्भस्स च वण्णवादी, तं थेरा भिक्खू आसनेन निमन्तेन्ति – ‘एहि, भिक्खु, को नामायं भिक्खु, भद्दको वतायं भिक्खु, सिक्खाकामो वतायं भिक्खु; एहि, भिक्खु, इदं आसनं निसीदाही’’’ति।
‘‘तत्र, कस्सप, नवानं भिक्खूनं एवं होति – ‘यो किर सो होति भिक्खु आरञ्ञिको चेव आरञ्ञिकत्तस्स च वण्णवादी, पिण्डपातिको चेव…पे॰… पंसुकूलिको चेव… तेचीवरिको चेव… अप्पिच्छो चेव… सन्तुट्ठो चेव… पविवित्तो चेव… असंसट्ठो चेव… आरद्धवीरियो चेव वीरियारम्भस्स च वण्णवादी, तं थेरा भिक्खू आसनेन निमन्तेन्ति – एहि, भिक्खु, को नामायं भिक्खु, भद्दको वतायं भिक्खु, सिक्खाकामो वतायं भिक्खु; एहि, भिक्खु, इदं आसनं निसीदाही’ति। ते तथत्ताय पटिपज्जन्ति; तेसं तं होति दीघरत्तं हिताय सुखाय।
‘‘एतरहि पन, कस्सप, थेरा भिक्खू न चेव आरञ्ञिका न च आरञ्ञिकत्तस्स वण्णवादिनो, न चेव पिण्डपातिका न च पिण्डपातिकत्तस्स वण्णवादिनो, न चेव पंसुकूलिका न च पंसुकूलिकत्तस्स वण्णवादिनो, न चेव तेचीवरिका न च तेचीवरिकत्तस्स वण्णवादिनो, न चेव अप्पिच्छा न च अप्पिच्छताय वण्णवादिनो, न चेव सन्तुट्ठा न च सन्तुट्ठिया वण्णवादिनो, न चेव पविवित्ता न च पविवेकस्स वण्णवादिनो, न चेव असंसट्ठा न च असंसग्गस्स वण्णवादिनो , न चेव आरद्धवीरिया न च वीरियारम्भस्स वण्णवादिनो।
‘‘तत्र यो होति भिक्खु ञातो यसस्सी लाभी चीवर-पिण्डपात-सेनासनगिलानप्पच्चयभेसज्जपरिक्खारानं तं थेरा भिक्खू आसनेन निमन्तेन्ति – ‘एहि, भिक्खु, को नामायं भिक्खु, भद्दको वतायं भिक्खु, सब्रह्मचारिकामो वतायं भिक्खु; एहि, भिक्खु, इदं आसनं निसीदाही’’’ति।
‘‘तत्र, कस्सप, नवानं भिक्खूनं एवं होति – ‘यो किर सो होति भिक्खु ञातो यसस्सी लाभी चीवर-पिण्डपात-सेनासन-गिलानप्पच्चयभेसज्जपरिक्खारानं तं थेरा भिक्खू आसनेन निमन्तेन्ति – एहि, भिक्खु, को नामायं भिक्खु, भद्दको वतायं भिक्खु, सब्रह्मचारिकामो वतायं भिक्खु; एहि, भिक्खु, इदं आसनं निसीदाही’ति। ते तथत्ताय पटिपज्जन्ति। तेसं तं होति दीघरत्तं अहिताय दुक्खाय। यञ्हि तं, कस्सप, सम्मा वदमानो वदेय्य – ‘उपद्दुता ब्रह्मचारी ब्रह्मचारूपद्दवेन अभिपत्थना [अभिभवना (सी॰)] ब्रह्मचारी ब्रह्मचारिअभिपत्थनेना’ति [ब्रह्मचारिअभिभवनेनाति (सी॰)], एतरहि तं, कस्सप, सम्मा वदमानो वदेय्य – ‘उपद्दुता ब्रह्मचारी ब्रह्मचारूपद्दवेन अभिपत्थना ब्रह्मचारी ब्रह्मचारिअभिपत्थनेना’’’ति। अट्ठमम्।