०५ ५ जिण्णसुत्तम्

१४८. एवं मे सुतं…पे॰… राजगहे वेळुवने। अथ खो आयस्मा महाकस्सपो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नं खो आयस्मन्तं महाकस्सपं भगवा एतदवोच – ‘‘जिण्णोसि दानि त्वं, कस्सप, गरुकानि च ते इमानि साणानि पंसुकूलानि निब्बसनानि। तस्मातिह त्वं, कस्सप, गहपतानि [गहपतिकानि (सी॰)] चेव चीवरानि धारेहि, निमन्तनानि च भुञ्जाहि, मम च सन्तिके विहराही’’ति।
‘‘अहं खो, भन्ते, दीघरत्तं आरञ्ञिको चेव आरञ्ञिकत्तस्स च वण्णवादी, पिण्डपातिको चेव पिण्डपातिकत्तस्स च वण्णवादी, पंसुकूलिको चेव पंसुकूलिकत्तस्स च वण्णवादी, तेचीवरिको चेव तेचीवरिकत्तस्स च वण्णवादी, अप्पिच्छो चेव अप्पिच्छताय च वण्णवादी, सन्तुट्ठो चेव सन्तुट्ठिया च वण्णवादी, पविवित्तो चेव पविवेकस्स च वण्णवादी, असंसट्ठो चेव असंसग्गस्स च वण्णवादी, आरद्धवीरियो चेव वीरियारम्भस्स [वीरियारब्भस्स (क॰)] च वण्णवादी’’ति।
‘‘किं [कं (क॰)] पन त्वं, कस्सप, अत्थवसं सम्पस्समानो दीघरत्तं आरञ्ञिको चेव आरञ्ञिकत्तस्स च वण्णवादी, पिण्डपातिको चेव…पे॰… पंसुकूलिको चेव… तेचीवरिको चेव… अप्पिच्छो चेव… सन्तुट्ठो चेव… पविवित्तो चेव… असंसट्ठो चेव… आरद्धवीरियो चेव वीरियारम्भस्स च वण्णवादी’’ति?
‘‘द्वे ख्वाहं, भन्ते, अत्थवसे सम्पस्समानो दीघरत्तं आरञ्ञिको चेव आरञ्ञिकत्तस्स च वण्णवादी, पिण्डपातिको चेव…पे॰… पंसुकूलिको चेव… तेचीवरिको चेव… अप्पिच्छो चेव… सन्तुट्ठो चेव… पविवित्तो चेव… असंसट्ठो चेव… आरद्धवीरियो चेव वीरियारम्भस्स च वण्णवादी। अत्तनो च दिट्ठधम्मसुखविहारं सम्पस्समानो, पच्छिमञ्च जनतं अनुकम्पमानो – ‘अप्पेव नाम पच्छिमा जनता दिट्ठानुगतिं आपज्जेय्युं’ [आपज्जेय्य (सी॰ स्या॰ कं॰)]। ‘ये किर ते अहेसुं बुद्धानुबुद्धसावका ते दीघरत्तं आरञ्ञिका चेव अहेसुं आरञ्ञिकत्तस्स च वण्णवादिनो…पे॰… पिण्डपातिका चेव अहेसुं …पे॰… पंसुकूलिका चेव अहेसुं… तेचीवरिका चेव अहेसुं… अप्पिच्छा चेव अहेसुं… सन्तुट्ठा चेव अहेसुं… पविवित्ता चेव अहेसुं… असंसट्ठा चेव अहेसुं… आरद्धवीरिया चेव अहेसुं वीरियारम्भस्स च वण्णवादिनो’ति। ते तथत्ताय पटिपज्जिस्सन्ति, तेसं तं भविस्सति दीघरत्तं हिताय सुखाय।
‘‘इमे ख्वाहं, भन्ते, द्वे अत्थवसे सम्पस्समानो दीघरत्तं आरञ्ञिको चेव आरञ्ञिकत्तस्स च वण्णवादी, पिण्डपातिको चेव…पे॰… पंसुकूलिको चेव… तेचीवरिको चेव… अप्पिच्छो चेव… सन्तुट्ठो चेव… पविवित्तो चेव… असंसट्ठो चेव… आरद्धवीरियो चेव वीरियारम्भस्स च वण्णवादी’’ति।
‘‘साधु साधु, कस्सप। बहुजनहिताय किर त्वं, कस्सप, पटिपन्नो बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सानम्। तस्मातिह त्वं, कस्सप, साणानि चेव पंसुकूलानि धारेहि निब्बसनानि, पिण्डाय च चराहि, अरञ्ञे च विहराही’’ति। पञ्चमम्।