०३ ३ चन्दूपमसुत्तम्

१४६. सावत्थियं विहरति…पे॰… ‘‘चन्दूपमा, भिक्खवे, कुलानि उपसङ्कमथ – अपकस्सेव कायं, अपकस्स चित्तं, निच्चनवका कुलेसु अप्पगब्भा [अप्पगब्बा (क॰)]। सेय्यथापि , भिक्खवे, पुरिसो जरुदपानं वा ओलोकेय्य पब्बतविसमं वा नदीविदुग्गं वा – अपकस्सेव कायं, अपकस्स चित्तं; एवमेव खो, भिक्खवे, चन्दूपमा कुलानि उपसङ्कमथ – अपकस्सेव कायं, अपकस्स चित्तं, निच्चनवका कुलेसु अप्पगब्भा’’।
‘‘कस्सपो, भिक्खवे, चन्दूपमो कुलानि उपसङ्कमति – अपकस्सेव कायं, अपकस्स चित्तं, निच्चनवको कुलेसु अप्पगब्भो। तं किं मञ्ञथ, भिक्खवे, कथंरूपो भिक्खु अरहति कुलानि उपसङ्कमितु’’न्ति? ‘‘भगवंमूलका नो, भन्ते, धम्मा भगवंनेत्तिका भगवंपटिसरणा। साधु वत, भन्ते, भगवन्तंयेव पटिभातु एतस्स भासितस्स अत्थो। भगवतो सुत्वा भिक्खू धारेस्सन्ती’’ति।
अथ खो भगवा आकासे पाणिं चालेसि। ‘‘सेय्यथापि, भिक्खवे, अयं आकासे पाणि न सज्जति न गय्हति न बज्झति; एवमेव खो, भिक्खवे, यस्स कस्सचि भिक्खुनो कुलानि उपसङ्कमतो कुलेसु चित्तं न सज्जति न गय्हति न बज्झति – ‘लभन्तु लाभकामा, पुञ्ञकामा करोन्तु पुञ्ञानी’ति; यथासकेन लाभेन अत्तमनो होति सुमनो, एवं परेसं लाभेन अत्तमनो होति सुमनो; एवरूपो खो, भिक्खवे, भिक्खु अरहति कुलानि उपसङ्कमितुम्।
‘‘कस्सपस्स, भिक्खवे, कुलानि उपसङ्कमतो कुलेसु चित्तं न सज्जति न गय्हति न बज्झति – ‘लभन्तु लाभकामा, पुञ्ञकामा करोन्तु पुञ्ञानी’ति; यथासकेन लाभेन अत्तमनो होति सुमनो; एवं परेसं लाभेन अत्तमनो होति सुमनो।
‘‘तं किं मञ्ञथ, भिक्खवे, कथंरूपस्स भिक्खुनो अपरिसुद्धा धम्मदेसना होति, कथंरूपस्स भिक्खुनो परिसुद्धा धम्मदेसना होती’’ति? ‘‘भगवंमूलका नो, भन्ते, धम्मा भगवंनेत्तिका भगवंपटिसरणा। साधु वत, भन्ते, भगवन्तंयेव पटिभातु एतस्स भासितस्स अत्थो । भगवतो सुत्वा भिक्खू धारेस्सन्ती’’ति। ‘‘तेन हि, भिक्खवे, सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति। ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुम्। भगवा एतदवोच –
‘‘यो हि कोचि, भिक्खवे, भिक्खु एवंचित्तो परेसं धम्मं देसेति – ‘अहो वत मे धम्मं सुणेय्युं, सुत्वा च पन धम्मं पसीदेय्युं, पसन्ना च मे पसन्नाकारं करेय्यु’न्ति; एवरूपस्स खो, भिक्खवे, भिक्खुनो अपरिसुद्धा धम्मदेसना होति।
‘‘यो च खो, भिक्खवे, भिक्खु एवंचित्तो परेसं धम्मं देसेति – ‘स्वाक्खातो भगवता धम्मो सन्दिट्ठिको अकालिको एहिपस्सिको ओपनेय्यिको पच्चत्तं वेदितब्बो विञ्ञूहीति [विञ्ञूहि (?)]। अहो, वत मे धम्मं सुणेय्युं, सुत्वा च पन धम्मं आजानेय्युं, आजानित्वा च पन तथत्ताय पटिपज्जेय्यु’न्ति। इति धम्मसुधम्मतं पटिच्च परेसं धम्मं देसेति, कारुञ्ञं पटिच्च अनुद्दयं [अनुदयं (बहूसु) द्वित्तकारणं पन गवेसितब्बं] पटिच्च अनुकम्पं उपादाय परेसं धम्मं देसेति। एवरूपस्स खो, भिक्खवे, भिक्खुनो परिसुद्धा धम्मदेसना होति।
‘‘कस्सपो, भिक्खवे, एवंचित्तो परेसं धम्मं देसेति – ‘स्वाक्खातो भगवता धम्मो सन्दिट्ठिको अकालिको एहिपस्सिको ओपनेय्यिको पच्चत्तं वेदितब्बो विञ्ञूहीति। अहो, वत मे धम्मं सुणेय्युं, सुत्वा च पन धम्मं आजानेय्युं, आजानित्वा च पन तथत्ताय पटिपज्जेय्यु’न्ति। इति धम्मसुधम्मतं पटिच्च परेसं धम्मं देसेति, कारुञ्ञं पटिच्च अनुद्दयं पटिच्च अनुकम्पं उपादाय परेसं धम्मं देसेति। कस्सपेन वा हि वो, भिक्खवे, ओवदिस्सामि यो वा पनस्स कस्सपसदिसो, ओवदितेहि च पन वो तथत्ताय पटिपज्जितब्ब’’न्ति। ततियम्।