०५ ५ पथवीसुत्तम्

७८. सावत्थियं विहरति…पे॰… ‘‘सेय्यथापि , भिक्खवे, पुरिसो महापथविया सत्त कोलट्ठिमत्तियो गुळिका उपनिक्खिपेय्य। तं किं मञ्ञथ, भिक्खवे, कतमं नु खो बहुतरं, या वा सत्त कोलट्ठिमत्तियो गुळिका उपनिक्खित्ता अयं [या (स्या॰ क॰)] वा महापथवी’’ति?
‘‘एतदेव, भन्ते, बहुतरं, यदिदं महापथवी; अप्पमत्तिका सत्त कोलट्ठिमत्तियो गुळिका उपनिक्खित्ता। नेव सतिमं कलं उपेन्ति न सहस्सिमं कलं उपेन्ति न सतसहस्सिमं कलं उपेन्ति महापथविं उपनिधाय सत्त कोलट्ठिमत्तियो गुळिका उपनिक्खित्ता’’ति। ‘‘एवमेव खो, भिक्खवे…पे॰… धम्मचक्खुपटिलाभो’’ति। पञ्चमम्।