७५. सावत्थियं विहरति…पे॰… ‘‘सेय्यथापि, भिक्खवे, पोक्खरणी पञ्ञासयोजनानि आयामेन पञ्ञासयोजनानि वित्थारेन पञ्ञासयोजनानि उब्बेधेन, पुण्णा उदकस्स समतित्तिका काकपेय्या। ततो पुरिसो कुसग्गेन उदकं उद्धरेय्य। तं किं मञ्ञथ, भिक्खवे , कतमं नु खो बहुतरं, यं वा कुसग्गेन उदकं उब्भतं यं वा पोक्खरणिया उदक’’न्ति?
‘‘एतदेव, भन्ते, बहुतरं, यदिदं पोक्खरणिया उदकम्। अप्पमत्तकं कुसग्गेन उदकं उब्भतम्। नेव सतिमं कलं उपेति न सहस्सिमं कलं उपेति न सतसहस्सिमं कलं उपेति पोक्खरणिया उदकं उपनिधाय कुसग्गेन उदकं उब्भत’’न्ति। ‘‘एवमेव खो, भिक्खवे, अरियसावकस्स दिट्ठिसम्पन्नस्स पुग्गलस्स अभिसमेताविनो एतदेव बहुतरं दुक्खं यदिदं परिक्खीणं परियादिण्णं; अप्पमत्तकं अवसिट्ठम्। नेव सतिमं कलं उपेति न सहस्सिमं कलं उपेति न सतसहस्सिमं कलं उपेति पुरिमं दुक्खक्खन्धं परिक्खीणं परियादिण्णं उपनिधाय, यदिदं सत्तक्खत्तुंपरमता। एवं महत्थियो खो, भिक्खवे, धम्माभिसमयो; एवं महत्थियो धम्मचक्खुपटिलाभो’’ति। दुतियम्।