७४. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। अथ खो भगवा परित्तं नखसिखायं पंसुं आरोपेत्वा भिक्खू आमन्तेसि – ‘‘तं किं मञ्ञथ, भिक्खवे, कतमं नु खो बहुतरं, यो वायं [यो चायं (सब्बत्थ) दुतियसुत्तादीसु पन वासद्दोयेव दिस्सति] मया परित्तो नखसिखायं पंसु आरोपितो, अयं वा महापथवी’’ति?
‘‘एतदेव, भन्ते, बहुतरं, यदिदं महापथवी। अप्पमत्तको भगवता परित्तो नखसिखायं पंसु आरोपितो। नेव सतिमं कलं उपेति न सहस्सिमं कलं उपेति न सतसहस्सिमं कलं उपेति महापथविं उपनिधाय भगवता परित्तो नखसिखायं पंसु आरोपितो’’ति। ‘‘एवमेव खो, भिक्खवे, अरियसावकस्स दिट्ठिसम्पन्नस्स पुग्गलस्स अभिसमेताविनो एतदेव बहुतरं दुक्खं यदिदं परिक्खीणं परियादिण्णं; अप्पमत्तकं अवसिट्ठम्। नेव सतिमं कलं उपेति न सहस्सिमं कलं उपेति न सतसहस्सिमं कलं उपेति पुरिमं दुक्खक्खन्धं परिक्खीणं परियादिण्णं उपनिधाय यदिदं सत्तक्खत्तुंपरमता। एवं महत्थियो खो, भिक्खवे, धम्माभिसमयो; एवं महत्थियो धम्मचक्खुपटिलाभो’’ति। पठमम्।