१. परिवीमंसनसुत्तम्
५१. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुम्। भगवा एतदवोच –
‘‘कित्तावता नु खो, भिक्खवे, भिक्खू परिवीमंसमानो परिवीमंसेय्य सब्बसो सम्मा दुक्खक्खयाया’’ति? ‘‘भगवंमूलका नो, भन्ते, धम्मा भगवंनेत्तिका भगवंपटिसरणा । साधु वत, भन्ते, भगवन्तंयेव पटिभातु एतस्स भासितस्स अत्थो। भगवतो सुत्वा भिक्खू धारेस्सन्ती’’ति। ‘‘तेन हि, भिक्खवे, सुणाथ, साधुकं मनसि करोथ, भासिस्सामी’’ति। ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुम्। भगवा एतदवोच –
‘‘इध, भिक्खवे, भिक्खु परिवीमंसमानो परिवीमंसति – ‘यं खो इदं अनेकविधं नानप्पकारकं दुक्खं लोके उप्पज्जति जरामरणं; इदं नु खो दुक्खं किंनिदानं किंसमुदयं किंजातिकं किंपभवं? किस्मिं सति जरामरणं होति, किस्मिं असति जरामरणं न होती’ति? सो परिवीमंसमानो एवं पजानाति – ‘यं खो इदं अनेकविधं नानप्पकारकं दुक्खं लोके उप्पज्जति जरामरणं, इदं खो दुक्खं जातिनिदानं जातिसमुदयं जातिजातिकं जातिप्पभवम्। जातिया सति जरामरणं होति, जातिया असति जरामरणं न होती’’’ति।
‘‘सो जरामरणञ्च पजानाति, जरामरणसमुदयञ्च पजानाति, जरामरणनिरोधञ्च पजानाति, या च जरामरणनिरोधसारुप्पगामिनी पटिपदा तञ्च पजानाति, तथा पटिपन्नो च होति अनुधम्मचारी; अयं वुच्चति, भिक्खवे, भिक्खु सब्बसो सम्मा दुक्खक्खयाय पटिपन्नो जरामरणनिरोधाय।
‘‘अथापरं परिवीमंसमानो परिवीमंसति – ‘जाति पनायं किंनिदाना किंसमुदया किंजातिका किंपभवा, किस्मिं सति जाति होति, किस्मिं असति जाति न होती’ति? सो परिवीमंसमानो एवं पजानाति – ‘जाति भवनिदाना भवसमुदया भवजातिका भवप्पभवा; भवे सति जाति होति, भवे असति जाति न होती’’’ति।
‘‘सो जातिञ्च पजानाति, जातिसमुदयञ्च पजानाति, जातिनिरोधञ्च पजानाति, या च जातिनिरोधसारुप्पगामिनी पटिपदा तञ्च पजानाति, तथा पटिपन्नो च होति अनुधम्मचारी; अयं वुच्चति, भिक्खवे, भिक्खु सब्बसो सम्मा दुक्खक्खयाय पटिपन्नो जातिनिरोधाय।
‘‘अथापरं परिवीमंसमानो परिवीमंसति – ‘भवो पनायं किंनिदानो…पे॰… उपादानं पनिदं किंनिदानं… तण्हा पनायं किंनिदाना… वेदना… फस्सो… सळायतनं पनिदं किंनिदानं… नामरूपं पनिदं… विञ्ञाणं पनिदं… सङ्खारा पनिमे किंनिदाना किंसमुदया किंजातिका किंपभवा; किस्मिं सति सङ्खारा होन्ति, किस्मिं असति सङ्खारा न होन्ती’ति? सो परिवीमंसमानो एवं पजानाति – ‘सङ्खारा अविज्जानिदाना अविज्जासमुदया अविज्जाजातिका अविज्जापभवा; अविज्जाय सति सङ्खारा होन्ति, अविज्जाय असति सङ्खारा न होन्ती’’’ति।
‘‘सो सङ्खारे च पजानाति, सङ्खारसमुदयञ्च पजानाति, सङ्खारनिरोधञ्च पजानाति, या च सङ्खारनिरोधसारुप्पगामिनी पटिपदा तञ्च पजानाति, तथा पटिपन्नो च होति अनुधम्मचारी ; अयं वुच्चति, भिक्खवे, भिक्खु सब्बसो सम्मा दुक्खक्खयाय पटिपन्नो सङ्खारनिरोधाय।
‘‘अविज्जागतो यं, भिक्खवे, पुरिसपुग्गलो पुञ्ञं चे सङ्खारं अभिसङ्खरोति, पुञ्ञूपगं होति विञ्ञाणम्। अपुञ्ञं चे सङ्खारं अभिसङ्खरोति, अपुञ्ञूपगं होति विञ्ञाणम्। आनेञ्जं चे सङ्खारं अभिसङ्खरोति आनेञ्जूपगं होति विञ्ञाणम्। यतो खो, भिक्खवे, भिक्खुनो अविज्जा पहीना होति विज्जा उप्पन्ना, सो अविज्जाविरागा विज्जुप्पादा नेव पुञ्ञाभिसङ्खारं अभिसङ्खरोति न अपुञ्ञाभिसङ्खारं अभिसङ्खरोति न आनेञ्जाभिसङ्खारं अभिसङ्खरोति। अनभिसङ्खरोन्तो अनभिसञ्चेतयन्तो न किञ्चि लोके उपादियति; अनुपादियं न परितस्सति, अपरितस्सं पच्चत्तञ्ञेव परिनिब्बायति। ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’ति पजानाति।
‘‘सो सुखं चे वेदनं वेदयति, सा अनिच्चाति पजानाति, अनज्झोसिताति पजानाति, अनभिनन्दिताति पजानाति। दुक्खं चे वेदनं वेदयति, सा अनिच्चाति पजानाति, अनज्झोसिताति पजानाति, अनभिनन्दिताति पजानाति। अदुक्खमसुखं चे वेदनं वेदयति, सा अनिच्चाति पजानाति, अनज्झोसिताति पजानाति, अनभिनन्दिताति पजानाति। सो सुखं चे वेदनं वेदयति, विसंयुत्तो नं वेदयति। दुक्खं चे वेदनं वेदयति, विसंयुत्तो नं [तं वेदनं (सी॰ पी॰), वेदनं (क॰)] वेदयति। अदुक्खमसुखं चे वेदनं वेदयति, विसंयुत्तो नं वेदयति।
‘‘सो कायपरियन्तिकं वेदनं वेदयमानो कायपरियन्तिकं वेदनं वेदयामीति पजानाति, जीवितपरियन्तिकं वेदनं वेदयमानो जीवितपरियन्तिकं वेदनं वेदयामीति पजानाति। कायस्स भेदा उद्धं जीवितपरियादाना इधेव सब्बवेदयितानि अनभिनन्दितानि सीतीभविस्सन्ति, सरीरानि अवसिस्सन्तीति पजानाति।
‘‘सेय्यथापि, भिक्खवे, पुरिसो कुम्भकारपाका उण्हं कुम्भं उद्धरित्वा समे भूमिभागे पटिसिस्सेय्य [पटिविसेय्य (सी॰), पतिट्ठपेय्य (स्या॰ कं॰ पी॰), पटिसेवेय्य (टीका)]। तत्र यायं उस्मा सा तत्थेव वूपसमेय्य, कपल्लानि अवसिस्सेय्युम्। एवमेव खो, भिक्खवे, भिक्खु कायपरियन्तिकं वेदनं वेदयमानो कायपरियन्तिकं वेदनं वेदयामीति पजानाति, जीवितपरियन्तिकं वेदनं वेदयमानो जीवितपरियन्तिकं वेदनं वेदयामीति पजानाति। कायस्स भेदा उद्धं जीवितपरियादाना इधेव सब्बवेदयितानि अनभिनन्दितानि सीतीभविस्सन्ति, सरीरानि अवसिस्सन्तीति पजानाति।
‘‘तं किं मञ्ञथ, भिक्खवे, अपि नु खो खीणासवो भिक्खु पुञ्ञाभिसङ्खारं वा अभिसङ्खरेय्य अपुञ्ञाभिसङ्खारं वा अभिसङ्खरेय्य आनेञ्जाभिसङ्खारं वा अभिसङ्खरेय्या’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘सब्बसो वा पन सङ्खारेसु असति, सङ्खारनिरोधा अपि नु खो विञ्ञाणं पञ्ञायेथा’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘सब्बसो वा पन विञ्ञाणे असति, विञ्ञाणनिरोधा अपि नु खो नामरूपं पञ्ञायेथा’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘सब्बसो वा पन नामरूपे असति, नामरूपनिरोधा अपि नु खो सळायतनं पञ्ञायेथा’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘सब्बसो वा पन सळायतने असति, सळायतननिरोधा अपि नु खो फस्सो पञ्ञायेथा’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘सब्बसो वा पन फस्से असति, फस्सनिरोधा अपि नु खो वेदना पञ्ञायेथा’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘सब्बसो वा पन वेदनाय असति, वेदनानिरोधा अपि नु खो तण्हा पञ्ञायेथा’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘सब्बसो वा पन तण्हाय असति, तण्हानिरोधा अपि नु खो उपादानं पञ्ञायेथा’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘सब्बसो वा पन उपादाने असति, उपादाननिरोधा अपि नु खो भवो पञ्ञायेथा’’ति। ‘‘नो हेतं, भन्ते’’। ‘‘सब्बसो वा पन भवे असति, भवनिरोधा अपि नु खो जाति पञ्ञायेथा’’ति? ‘‘नो हेतं, भन्ते’’। ‘‘सब्बसो वा पन जातिया असति, जातिनिरोधा अपि नु खो जरामरणं पञ्ञायेथा’’ति? ‘‘नो हेतं, भन्ते’’।
‘‘साधु साधु, भिक्खवे, एवमेतं, भिक्खवे, नेतं अञ्ञथा। सद्दहथ मे तं, भिक्खवे, अधिमुच्चथ, निक्कङ्खा एत्थ होथ निब्बिचिकिच्छा। एसेवन्तो दुक्खस्सा’’ति। पठमम्।
२. उपादानसुत्तम्
५२. सावत्थियं विहरति…पे॰… ‘‘उपादानियेसु, भिक्खवे, धम्मेसु अस्सादानुपस्सिनो विहरतो तण्हा पवड्ढति। तण्हापच्चया उपादानं; उपादानपच्चया भवो; भवपच्चया जाति; जातिपच्चया जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा सम्भवन्ति। एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति’’।
‘‘सेय्यथापि , भिक्खवे, दसन्नं वा कट्ठवाहानं वीसाय वा कट्ठवाहानं तिंसाय वा कट्ठवाहानं चत्तारीसाय वा कट्ठवाहानं महाअग्गिक्खन्धो जलेय्य। तत्र पुरिसो कालेन कालं सुक्खानि चेव तिणानि पक्खिपेय्य, सुक्खानि च गोमयानि पक्खिपेय्य, सुक्खानि च कट्ठानि पक्खिपेय्य। एवञ्हि सो, भिक्खवे, महाअग्गिक्खन्धो तदाहारो तदुपादानो चिरं दीघमद्धानं जलेय्य। एवमेव खो, भिक्खवे, उपादानियेसु धम्मेसु अस्सादानुपस्सिनो विहरतो तण्हा पवड्ढति। तण्हापच्चया उपादानं…पे॰… एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति।
‘‘उपादानियेसु, भिक्खवे, धम्मेसु आदीनवानुपस्सिनो विहरतो तण्हा निरुज्झति। तण्हानिरोधा उपादाननिरोधो; उपादाननिरोधा भवनिरोधो; भवनिरोधा जातिनिरोधो; जातिनिरोधा जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा निरुज्झन्ति। एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होति।
‘‘सेय्यथापि, भिक्खवे, दसन्नं वा कट्ठवाहानं वीसाय वा तिंसाय वा चत्तारीसाय वा कट्ठवाहानं महाअग्गिक्खन्धो जलेय्य; तत्र पुरिसो न कालेन कालं सुक्खानि चेव तिणानि पक्खिपेय्य, न सुक्खानि च गोमयानि पक्खिपेय्य, न सुक्खानि च कट्ठानि पक्खिपेय्य। एवञ्हि सो, भिक्खवे, महाअग्गिक्खन्धो पुरिमस्स च उपादानस्स परियादाना अञ्ञस्स च अनुपहारा [अनुपाहारा (पी॰)] अनाहारो निब्बायेय्य। एवमेव खो, भिक्खवे, उपादानियेसु धम्मेसु आदीनवानुपस्सिनो विहरतो तण्हा निरुज्झति, तण्हानिरोधा उपादाननिरोधो…पे॰… एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होती’’ति। दुतियम्।
३. संयोजनसुत्तम्
५३. सावत्थियं विहरति …पे॰… ‘‘संयोजनियेसु, भिक्खवे, धम्मेसु अस्सादानुपस्सिनो विहरतो तण्हा पवड्ढति। तण्हापच्चया उपादानं; उपादानपच्चया भवो; भवपच्चया जाति; जातिपच्चया जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा सम्भवन्ति। एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति’’।
‘‘सेय्यथापि , भिक्खवे, तेलञ्च पटिच्च वट्टिञ्च पटिच्च तेलप्पदीपो झायेय्य। तत्र पुरिसो कालेन कालं तेलं आसिञ्चेय्य वट्टिं उपसंहरेय्य। एवञ्हि सो, भिक्खवे, तेलप्पदीपो तदाहारो तदुपादानो चिरं दीघमद्धानं जलेय्य। एवमेव खो, भिक्खवे, संयोजनियेसु धम्मेसु अस्सादानुपस्सिनो विहरतो तण्हा पवड्ढति। तण्हापच्चया उपादानं; उपादानपच्चया भवो; भवपच्चया जाति ; जातिपच्चया जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा सम्भवन्ति। एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति।
‘‘संयोजनियेसु, भिक्खवे, धम्मेसु आदीनवानुपस्सिनो विहरतो तण्हा निरुज्झति। तण्हानिरोधा उपादाननिरोधो; उपादाननिरोधा भवनिरोधो; भवनिरोधा जातिनिरोधो; जातिनिरोधा जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा निरुज्झन्ति। एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होति।
‘‘सेय्यथापि, भिक्खवे, तेलञ्च पटिच्च वट्टिञ्च पटिच्च तेलप्पदीपो झायेय्य। तत्र पुरिसो न कालेन कालं तेलं आसिञ्चेय्य न वट्टिं उपसंहरेय्य। एवञ्हि सो, भिक्खवे, तेलप्पदीपो पुरिमस्स च उपादानस्स परियादाना अञ्ञस्स च अनुपहारा अनाहारो निब्बायेय्य। एवमेव खो, भिक्खवे, संयोजनियेसु धम्मेसु आदीनवानुपस्सिनो विहरतो तण्हा निरुज्झति। तण्हानिरोधा उपादाननिरोधो…पे॰… एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होती’’ति। ततियम्।
४. दुतियसंयोजनसुत्तम्
५४. सावत्थियं विहरति …पे॰… ‘‘सेय्यथापि, भिक्खवे, तेलञ्च पटिच्च वट्टिञ्च पटिच्च तेलप्पदीपो झायेय्य। तत्र पुरिसो कालेन कालं तेलं आसिञ्चेय्य वट्टिं उपसंहरेय्य। एवञ्हि सो, भिक्खवे, तेलप्पदीपो तदाहारो तदुपादानो चिरं दीघमद्धानं जलेय्य। एवमेव खो, भिक्खवे, संयोजनियेसु धम्मेसु अस्सादानुपस्सिनो विहरतो तण्हा पवड्ढति। तण्हापच्चया उपादानं…पे॰… एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति’’।
‘‘सेय्यथापि , भिक्खवे, तेलञ्च पटिच्च वट्टिञ्च पटिच्च तेलप्पदीपो झायेय्य। तत्र पुरिसो न कालेन कालं तेलं आसिञ्चेय्य न वट्टिं उपसंहरेय्य । एवञ्हि सो, भिक्खवे, तेलप्पदीपो पुरिमस्स च उपादानस्स परियादाना अञ्ञस्स च अनुपहारा अनाहारो निब्बायेय्य। एवमेव खो, भिक्खवे, संयोजनियेसु धम्मेसु आदीनवानुपस्सिनो विहरतो तण्हा निरुज्झति। तण्हानिरोधा उपादाननिरोधो…पे॰… एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होती’’ति। चतुत्थम्।
५. महारुक्खसुत्तम्
५५. सावत्थियं विहरति…पे॰… ‘‘उपादानियेसु, भिक्खवे, धम्मेसु अस्सादानुपस्सिनो विहरतो तण्हा पवड्ढति। तण्हापच्चया उपादानं; उपादानपच्चया भवो…पे॰… एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति’’।
‘‘सेय्यथापि, भिक्खवे, महारुक्खो। तस्स यानि चेव मूलानि अधोगमानि, यानि च तिरियङ्गमानि, सब्बानि तानि उद्धं ओजं अभिहरन्ति। एवञ्हि सो, भिक्खवे, महारुक्खो तदाहारो तदुपादानो चिरं दीघमद्धानं तिट्ठेय्य। एवमेव खो, भिक्खवे, उपादानियेसु धम्मेसु अस्सादानुपस्सिनो विहरतो तण्हा पवड्ढति। तण्हापच्चया उपादानं…पे॰… एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति।
‘‘उपादानियेसु , भिक्खवे, धम्मेसु आदीनवानुपस्सिनो विहरतो तण्हा निरुज्झति। तण्हानिरोधा उपादाननिरोधो; उपादाननिरोधा भवनिरोधो…पे॰… एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होति।
‘‘सेय्यथापि, भिक्खवे, महारुक्खो। अथ पुरिसो आगच्छेय्य कुद्दालपिटकं [कुदालपिटकं (अञ्ञत्थ)] आदाय। सो तं रुक्खं मूले छिन्देय्य, मूलं छिन्दित्वा पलिखणेय्य [पलिंखणेय्य (पी॰ क॰)], पलिखणित्वा मूलानि उद्धरेय्य अन्तमसो उसीरनाळिमत्तानिपि। सो तं रुक्खं खण्डाखण्डिकं छिन्देय्य, खण्डाखण्डिकं छिन्दित्वा फालेय्य, फालेत्वा सकलिकं सकलिकं करेय्य, सकलिकं सकलिकं करित्वा वातातपे विसोसेय्य; वातातपे विसोसेत्वा अग्गिना डहेय्य, अग्गिना डहेत्वा मसिं करेय्य, मसिं करित्वा महावाते वा ओफुणेय्य [ओपुनेय्य (सी॰ पी॰), ओफुनेय्य (स्या॰ कं॰ क॰)] नदिया वा सीघसोताय पवाहेय्य। एवञ्हि सो, भिक्खवे, महारुक्खो उच्छिन्नमूलो अस्स तालावत्थुकतो अनभावंकतो [अनभावकतो (सी॰), अनभावङ्गतो (स्या॰ कं॰)] आयतिं अनुप्पादधम्मो। एवमेव खो, भिक्खवे, उपादानियेसु धम्मेसु आदीनवानुपस्सिनो विहरतो तण्हा निरुज्झति। तण्हानिरोधा उपादाननिरोधो; उपादाननिरोधा भवनिरोधो…पे॰… एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होती’’ति। पञ्चमम्।
६. दुतियमहारुक्खसुत्तम्
५६. सावत्थियं विहरति…पे॰… ‘‘सेय्यथापि, भिक्खवे, महारुक्खो। तस्स यानि चेव मूलानि अधोगमानि, यानि च तिरियङ्गमानि , सब्बानि तानि उद्धं ओजं अभिहरन्ति। एवञ्हि सो, भिक्खवे, महारुक्खो तदाहारो तदुपादानो चिरं दीघमद्धानं तिट्ठेय्य। एवमेव खो, भिक्खवे, उपादानियेसु धम्मेसु अस्सादानुपस्सिनो विहरतो तण्हा पवड्ढति। तण्हापच्चया उपादानं …पे॰… एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति’’।
‘‘सेय्यथापि, भिक्खवे, महारुक्खो। अथ पुरिसो आगच्छेय्य कुद्दालपिटकं आदाय। सो तं रुक्खं मूले छिन्देय्य, मूले छेत्वा पलिखणेय्य, पलिखणित्वा मूलानि उद्धरेय्य…पे॰… नदिया वा सीघसोताय पवाहेय्य। एवञ्हि सो, भिक्खवे, महारुक्खो उच्छिन्नमूलो अस्स तालावत्थुकतो अनभावङ्कतो आयतिं अनुप्पादधम्मो। एवमेव खो, भिक्खवे, उपादानियेसु धम्मेसु आदीनवानुपस्सिनो विहरतो तण्हा निरुज्झति। तण्हानिरोधा उपादाननिरोधो…पे॰… एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होती’’ति। छट्ठम्।
७. तरुणरुक्खसुत्तम्
५७. सावत्थियं विहरति…पे॰… ‘‘संयोजनियेसु, भिक्खवे, धम्मेसु अस्सादानुपस्सिनो विहरतो तण्हा पवड्ढति। तण्हापच्चया उपादानं…पे॰… एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति’’।
‘‘सेय्यथापि, भिक्खवे, तरुणो रुक्खो। तस्स पुरिसो कालेन कालं मूलानि पलिमज्जेय्य [पलिसन्नेय्य (सी॰), पलिसज्जेय्य (स्या॰ कं॰ पी॰), पलिपट्ठेय्य (क॰), पलिसन्देय्य, पलिबन्धेय्य (टीकानुरूपं)] कालेन कालं पंसुं ददेय्य, कालेन कालं उदकं ददेय्य। एवञ्हि सो, भिक्खवे, तरुणो रुक्खो तदाहारो तदुपादानो वुद्धिं विरूळ्हिं वेपुल्लं आपज्जेय्य। एवमेव खो, भिक्खवे, संयोजनियेसु धम्मेसु अस्सादानुपस्सिनो विहरतो तण्हा पवड्ढति। तण्हापच्चया उपादानं…पे॰… एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति।
‘‘संयोजनियेसु, भिक्खवे, धम्मेसु आदीनवानुपस्सिनो विहरतो तण्हा निरुज्झति। तण्हानिरोधा उपादाननिरोधो…पे॰… एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होति।
‘‘सेय्यथापि , भिक्खवे, तरुणो रुक्खो। अथ पुरिसो आगच्छेय्य कुद्दालपिटकं आदाय…पे॰… नदिया वा सीघसोताय पवाहेय्य। एवञ्हि सो, भिक्खवे, तरुणो रुक्खो उच्छिन्नमूलो अस्स तालावत्थुकतो अनभावङ्कतो आयतिं अनुप्पादधम्मो। एवमेव खो, भिक्खवे, संयोजनियेसु धम्मेसु आदीनवानुपस्सिनो विहरतो तण्हा निरुज्झति। तण्हानिरोधा उपादाननिरोधो…पे॰… एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होती’’ति। सत्तमम्।
८. नामरूपसुत्तम्
५८. सावत्थियं विहरति…पे॰… ‘‘संयोजनियेसु, भिक्खवे, धम्मेसु अस्सादानुपस्सिनो विहरतो नामरूपस्स अवक्कन्ति होति। नामरूपपच्चया सळायतनं…पे॰… एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति’’।
‘‘सेय्यथापि, भिक्खवे, महारुक्खो। तस्स यानि चेव मूलानि अधोगमानि, यानि च तिरियङ्गमानि, सब्बानि तानि उद्धं ओजं अभिहरन्ति। एवञ्हि सो, भिक्खवे, महारुक्खो तदाहारो तदुपादानो चिरं दीघमद्धानं तिट्ठेय्य। एवमेव खो, भिक्खवे, संयोजनियेसु धम्मेसु अस्सादानुपस्सिनो विहरतो नामरूपस्स अवक्कन्ति होति…पे॰…।
‘‘संयोजनियेसु, भिक्खवे, धम्मेसु आदीनवानुपस्सिनो विहरतो नामरूपस्स अवक्कन्ति न होति। नामरूपनिरोधा सळायतननिरोधो…पे॰… एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होति।
‘‘सेय्यथापि , भिक्खवे, महारुक्खो। अथ पुरिसो आगच्छेय्य कुद्दालपिटकं आदाय…पे॰… आयतिं अनुप्पादधम्मो। एवमेव खो, भिक्खवे, संयोजनियेसु धम्मेसु आदीनवानुपस्सिनो विहरतो नामरूपस्स अवक्कन्ति न होति। नामरूपनिरोधा सळायतननिरोधो…पे॰… एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होती’’ति। अट्ठमम्।
९. विञ्ञाणसुत्तम्
५९. सावत्थियं विहरति…पे॰… ‘‘संयोजनियेसु, भिक्खवे, धम्मेसु अस्सादानुपस्सिनो विहरतो विञ्ञाणस्स अवक्कन्ति होति। विञ्ञाणपच्चया नामरूपं…पे॰… एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति’’।
‘‘सेय्यथापि, भिक्खवे, महारुक्खो। तस्स यानि चेव मूलानि …पे॰… एवमेव खो, भिक्खवे, संयोजनियेसु धम्मेसु अस्सादानुपस्सिनो विहरतो विञ्ञाणस्स अवक्कन्ति होति…पे॰…।
‘‘संयोजनियेसु, भिक्खवे, धम्मेसु आदीनवानुपस्सिनो विहरतो विञ्ञाणस्स अवक्कन्ति न होति। विञ्ञाणनिरोधा नामरूपनिरोधो…पे॰… एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होति।
‘‘सेय्यथापि, भिक्खवे, महारुक्खो। अथ पुरिसो आगच्छेय्य कुद्दालपिटकं आदाय…पे॰… आयतिं अनुप्पादधम्मो। एवमेव खो, भिक्खवे, संयोजनियेसु धम्मेसु आदीनवानुपस्सिनो विहरतो विञ्ञाणस्स अवक्कन्ति न होति। विञ्ञाणस्स निरोधा नामरूपनिरोधो…पे॰… एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होती’’ति। नवमम्।
१०. निदानसुत्तम्
६०. एकं समयं भगवा कुरूसु विहरति कम्मासधम्मं नाम कुरूनं निगमो। अथ खो आयस्मा आनन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘अच्छरियं, भन्ते, अब्भुतं, भन्ते! याव गम्भीरो चायं, भन्ते, पटिच्चसमुप्पादो गम्भीरावभासो च, अथ च पन मे उत्तानकुत्तानको विय खायती’’ति।
‘‘मा हेवं, आनन्द, मा हेवं, आनन्द [मा हेवं आनन्द अवच मा हेवं आनन्द अवच (दी॰ नि॰ २ महानिदानसुत्ते)]! गम्भीरो चायं, आनन्द, पटिच्चसमुप्पादो गम्भीरावभासो च। एतस्स, आनन्द, धम्मस्स अननुबोधा अप्पटिवेधा एवमयं पजा तन्ताकुलकजाता कुलगण्ठिकजाता [गुळागुण्ठिकजाता (सी॰), गुळीगुण्ठिकजाता (स्या॰ कं॰)] मुञ्जपब्बजभूता [मुञ्जबब्बजभूता (सी॰)] अपायं दुग्गतिं विनिपातं संसारं नातिवत्तति।
‘‘उपादानियेसु, आनन्द, धम्मेसु अस्सादानुपस्सिनो विहरतो तण्हा पवड्ढति। तण्हापच्चया उपादानं; उपादानपच्चया भवो; भवपच्चया जाति; जातिपच्चया जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा सम्भवन्ति। एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति।
‘‘सेय्यथापि, आनन्द, महारुक्खो। तस्स यानि चेव मूलानि अधोगमानि, यानि च तिरियङ्गमानि, सब्बानि तानि उद्धं ओजं अभिहरन्ति। एवञ्हि सो, आनन्द, महारुक्खो तदाहारो तदुपादानो चिरं दीघमद्धानं तिट्ठेय्य। एवमेव खो, आनन्द, उपादानियेसु धम्मेसु अस्सादानुपस्सिनो विहरतो तण्हा पवड्ढति। तण्हापच्चया उपादानं ; उपादानपच्चया भवो…पे॰… एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति।
‘‘उपादानियेसु, आनन्द, धम्मेसु आदीनवानुपस्सिनो विहरतो तण्हा निरुज्झति। तण्हानिरोधा उपादाननिरोधो; उपादाननिरोधा भवनिरोधो…पे॰… एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होति।
‘‘सेय्यथापि , आनन्द, महारुक्खो। अथ पुरिसो आगच्छेय्य कुद्दालपिटकं आदाय। सो तं रुक्खं मूले छिन्देय्य, मूले छेत्वा पलिखणेय्य, पलिखणित्वा मूलानि उद्धरेय्य अन्तमसो उसीरनाळिमत्तानिपि। सो तं रुक्खं खण्डाखण्डिकं छिन्देय्य। खण्डाखण्डिकं छिन्दित्वा फालेय्य; फालेत्वा सकलिकं सकलिकं करेय्य, सकलिकं सकलिकं करित्वा वातातपे विसोसेय्य, वातातपे विसोसेत्वा अग्गिना डहेय्य, अग्गिना डहेत्वा मसिं करेय्य, मसिं करित्वा महावाते वा ओफुणेय्य, नदिया वा सीघसोताय पवाहेय्य। एवञ्हि सो, आनन्द, महारुक्खो उच्छिन्नमूलो अस्स तालावत्थुकतो अनभावङ्कतो आयतिं अनुप्पादधम्मो । एवमेव खो, आनन्द, उपादानियेसु धम्मेसु आदीनवानुपस्सिनो विहरतो तण्हा निरुज्झति। तण्हानिरोधा उपादाननिरोधो; उपादाननिरोधा भवनिरोधो; भवनिरोधा जातिनिरोधो; जातिनिरोधा जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा निरुज्झन्ति। एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होती’’ति। दसमम्।
दुक्खवग्गो छट्ठो।
तस्सुद्दानं –
परिवीमंसनुपादानं, द्वे च संयोजनानि च।
महारुक्खेन द्वे वुत्ता, तरुणेन च सत्तमम्।
नामरूपञ्च विञ्ञाणं, निदानेन च ते दसाति॥