०२ २ आहारवग्गो

१. आहारसुत्तम्

११. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे…पे॰… एतदवोच – ‘‘चत्तारोमे, भिक्खवे, आहारा भूतानं वा सत्तानं ठितिया सम्भवेसीनं वा अनुग्गहाय। कतमे चत्तारो? कबळीकारो [कबळिंकारो (सी॰ पी॰), कवळीकारो (स्या॰ कं॰)] आहारो – ओळारिको वा सुखुमो वा, फस्सो दुतियो, मनोसञ्चेतना ततिया, विञ्ञाणं चतुत्थम्। इमे खो, भिक्खवे, चत्तारो आहारा भूतानं वा सत्तानं ठितिया सम्भवेसीनं वा अनुग्गहाय’’।
‘‘इमे, भिक्खवे, चत्तारो आहारा किंनिदाना किंसमुदया किंजातिका किंपभवा? इमे चत्तारो आहारा तण्हानिदाना तण्हासमुदया तण्हाजातिका तण्हापभवा। तण्हा चायं, भिक्खवे, किंनिदाना किंसमुदया किंजातिका किंपभवा? तण्हा वेदनानिदाना वेदनासमुदया वेदनाजातिका वेदनापभवा। वेदना चायं, भिक्खवे, किंनिदाना किंसमुदया किंजातिका किंपभवा? वेदना फस्सनिदाना फस्ससमुदया फस्सजातिका फस्सपभवा। फस्सो चायं, भिक्खवे, किंनिदानो किंसमुदयो किंजातिको किंपभवो? फस्सो सळायतननिदानो सळायतनसमुदयो सळायतनजातिको सळायतनपभवो। सळायतनञ्चिदं, भिक्खवे, किंनिदानं किंसमुदयं किंजातिकं किंपभवं? सळायतनं नामरूपनिदानं नामरूपसमुदयं नामरूपजातिकं नामरूपपभवम्। नामरूपञ्चिदं, भिक्खवे, किंनिदानं किंसमुदयं किंजातिकं किंपभवं? नामरूपं विञ्ञाणनिदानं विञ्ञाणसमुदयं विञ्ञाणजातिकं विञ्ञाणपभवम्। विञ्ञाणञ्चिदं, भिक्खवे, किंनिदानं किंसमुदयं किंजातिकं किंपभवं? विञ्ञाणं सङ्खारनिदानं सङ्खारसमुदयं सङ्खारजातिकं सङ्खारपभवम्। सङ्खारा चिमे, भिक्खवे, किंनिदाना किंसमुदया किंजातिका किंपभवा? सङ्खारा अविज्जानिदाना अविज्जासमुदया अविज्जाजातिका अविज्जापभवा।
‘‘इति खो, भिक्खवे, अविज्जापच्चया सङ्खारा; सङ्खारपच्चया विञ्ञाणं…पे॰… एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति। अविज्जाय त्वेव असेसविरागनिरोधा सङ्खारनिरोधो; सङ्खारनिरोधा विञ्ञाणनिरोधो …पे॰… एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होती’’ति। पठमम्।

२. मोळियफग्गुनसुत्तम्

१२. सावत्थियं विहरति…पे॰… ‘‘चत्तारोमे , भिक्खवे, आहारा भूतानं वा सत्तानं ठितिया सम्भवेसीनं वा अनुग्गहाय। कतमे चत्तारो? कबळीकारो आहारो – ओळारिको वा सुखुमो वा, फस्सो दुतियो, मनोसञ्चेतना ततिया, विञ्ञाणं चतुत्थम्। इमे खो, भिक्खवे, चत्तारो आहारा भूतानं वा सत्तानं ठितिया सम्भवेसीनं वा अनुग्गहाया’’ति।
एवं वुत्ते, आयस्मा मोळियफग्गुनो भगवन्तं एतदवोच – ‘‘को नु खो, भन्ते, विञ्ञाणाहारं आहारेती’’ति? ‘‘नो कल्लो पञ्हो’’ति भगवा अवोच – ‘‘‘आहारेती’ति अहं न वदामि। ‘आहारेती’ति चाहं वदेय्यं, तत्रस्स कल्लो पञ्हो – ‘को नु खो, भन्ते, आहारेती’ति ? एवं चाहं न वदामि। एवं मं अवदन्तं यो एवं पुच्छेय्य – ‘किस्स नु खो, भन्ते, विञ्ञाणाहारो’ति, एस कल्लो पञ्हो। तत्र कल्लं वेय्याकरणं – ‘विञ्ञाणाहारो आयतिं पुनब्भवाभिनिब्बत्तिया पच्चयो, तस्मिं भूते सति सळायतनं, सळायतनपच्चया फस्सो’’’ति।
‘‘को नु खो, भन्ते, फुसती’’ति? ‘‘नो कल्लो पञ्हो’’ति भगवा अवोच – ‘‘‘फुसती’ति अहं न वदामि। ‘फुसती’ति चाहं वदेय्यं, तत्रस्स कल्लो पञ्हो – ‘को नु खो, भन्ते, फुसती’ति? एवं चाहं न वदामि। एवं मं अवदन्तं यो एवं पुच्छेय्य – ‘किंपच्चया नु खो, भन्ते, फस्सो’ति, एस कल्लो पञ्हो। तत्र कल्लं वेय्याकरणं – ‘सळायतनपच्चया फस्सो, फस्सपच्चया वेदना’’’ति।
‘‘को नु खो, भन्ते, वेदयती’’ति [वेदियतीति (सी॰ पी॰ क॰)]? ‘‘नो कल्लो पञ्हो’’ति भगवा अवोच – ‘‘‘वेदयती’ति अहं न वदामि। ‘वेदयती’ति चाहं वदेय्यं, तत्रस्स कल्लो पञ्हो – ‘को नु खो, भन्ते, वेदयती’ति? एवं चाहं न वदामि। एवं मं अवदन्तं यो एवं पुच्छेय्य – ‘किंपच्चया नु खो, भन्ते, वेदना’ति, एस कल्लो पञ्हो। तत्र कल्लं वेय्याकरणं – ‘फस्सपच्चया वेदना, वेदनापच्चया तण्हा’’’ति।
‘‘को नु खो, भन्ते, तसती’’ति [तण्हीयतीति (सी॰ स्या॰ कं॰)]? ‘‘नो कल्लो पञ्हो’’ति भगवा अवोच – ‘‘‘तसती’ति अहं न वदामि । ‘तसती’ति चाहं वदेय्यं, तत्रस्स कल्लो पञ्हो – ‘को नु खो, भन्ते, तसती’ति? एवं चाहं न वदामि। एवं मं अवदन्तं यो एवं पुच्छेय्य – ‘किंपच्चया नु खो, भन्ते, तण्हा’ति, एस कल्लो पञ्हो। तत्र कल्लं वेय्याकरणं – ‘वेदनापच्चया तण्हा, तण्हापच्चया उपादान’’’न्ति।
‘‘को नु खो, भन्ते, उपादियती’’ति? ‘‘नो कल्लो पञ्हो’’ति भगवा अवोच – ‘‘‘उपादियती’ति अहं न वदामि। ‘उपादियती’ति चाहं वदेय्यं, तत्रस्स कल्लो पञ्हो – ‘को नु खो, भन्ते, उपादियती’ति? एवं चाहं न वदामि। एवं मं अवदन्तं यो एवं पुच्छेय्य – ‘किंपच्चया नु खो, भन्ते, उपादान’न्ति, एस कल्लो पञ्हो। तत्र कल्लं वेय्याकरणं – ‘तण्हापच्चया उपादानं; उपादानपच्चया भवो’ति…पे॰… एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति।
‘‘छन्नं त्वेव, फग्गुन, फस्सायतनानं असेसविरागनिरोधा फस्सनिरोधो; फस्सनिरोधा वेदनानिरोधो; वेदनानिरोधा तण्हानिरोधो; तण्हानिरोधा उपादाननिरोधो; उपादाननिरोधा भवनिरोधो; भवनिरोधा जातिनिरोधो; जातिनिरोधा जरामरणं सोकपरिदेवदुक्खदोमनस्सुपायासा निरुज्झन्ति। एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होती’’ति। दुतियम्।

३. समणब्राह्मणसुत्तम्

१३. सावत्थियं विहरति…पे॰… ‘‘ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा जरामरणं नप्पजानन्ति, जरामरणसमुदयं नप्पजानन्ति, जरामरणनिरोधं नप्पजानन्ति, जरामरणनिरोधगामिनिं पटिपदं नप्पजानन्ति; जातिं…पे॰… भवं… उपादानं… तण्हं… वेदनं… फस्सं… सळायतनं… नामरूपं… विञ्ञाणं… सङ्खारे नप्पजानन्ति, सङ्खारसमुदयं नप्पजानन्ति, सङ्खारनिरोधं नप्पजानन्ति, सङ्खारनिरोधगामिनिं पटिपदं नप्पजानन्ति , न मे ते, भिक्खवे, समणा वा ब्राह्मणा वा समणेसु वा समणसम्मता ब्राह्मणेसु वा ब्राह्मणसम्मता; न च पन ते आयस्मन्तो सामञ्ञत्थं वा ब्रह्मञ्ञत्थं [ब्राह्मञ्ञत्थं (स्या॰ कं॰) मोग्गल्लानब्याकरणं ओलोकेतब्बं] वा दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ति।
‘‘ये च खो केचि, भिक्खवे, समणा वा ब्राह्मणा वा जरामरणं पजानन्ति, जरामरणसमुदयं पजानन्ति, जरामरणनिरोधं पजानन्ति, जरामरणनिरोधगामिनिं पटिपदं पजानन्ति; जातिं…पे॰… भवं… उपादानं… तण्हं… वेदनं… फस्सं… सळायतनं… नामरूपं… विञ्ञाणं… सङ्खारे पजानन्ति, सङ्खारसमुदयं पजानन्ति, सङ्खारनिरोधं पजानन्ति, सङ्खारनिरोधगामिनिं पटिपदं पजानन्ति, ते खो मे, भिक्खवे, समणा वा ब्राह्मणा वा समणेसु चेव समणसम्मता ब्राह्मणेसु च ब्राह्मणसम्मता; ते च पनायस्मन्तो सामञ्ञत्थञ्च ब्रह्मञ्ञत्थञ्च दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ती’’ति। ततियम्।

४. दुतियसमणब्राह्मणसुत्तम्

१४. सावत्थियं विहरति…पे॰… ‘‘ये हि केचि, भिक्खवे, समणा वा ब्राह्मणा वा इमे धम्मे नप्पजानन्ति, इमेसं धम्मानं समुदयं नप्पजानन्ति, इमेसं धम्मानं निरोधं नप्पजानन्ति, इमेसं धम्मानं निरोधगामिनिं पटिपदं नप्पजानन्ति, कतमे धम्मे नप्पजानन्ति, कतमेसं धम्मानं समुदयं नप्पजानन्ति, कतमेसं धम्मानं निरोधं नप्पजानन्ति, कतमेसं धम्मानं निरोधगामिनिं पटिपदं नप्पजानन्ति’’?
‘‘जरामरणं नप्पजानन्ति, जरामरणसमुदयं नप्पजानन्ति, जरामरणनिरोधं नप्पजानन्ति, जरामरणनिरोधगामिनिं पटिपदं नप्पजानन्ति; जातिं…पे॰… भवं… उपादानं… तण्हं… वेदनं… फस्सं… सळायतनं… नामरूपं… विञ्ञाणं… सङ्खारे नप्पजानन्ति, सङ्खारसमुदयं नप्पजानन्ति, सङ्खारनिरोधं नप्पजानन्ति, सङ्खारनिरोधगामिनिं पटिपदं नप्पजानन्ति। इमे धम्मे नप्पजानन्ति, इमेसं धम्मानं समुदयं नप्पजानन्ति, इमेसं धम्मानं निरोधं नप्पजानन्ति, इमेसं धम्मानं निरोधगामिनिं पटिपदं नप्पजानन्ति। न मे ते, भिक्खवे, समणा वा ब्राह्मणा वा समणेसु वा समणसम्मता ब्राह्मणेसु वा ब्राह्मणसम्मता, न च पन ते आयस्मन्तो सामञ्ञत्थं वा ब्रह्मञ्ञत्थं वा दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ति।
‘‘ये च खो केचि, भिक्खवे, समणा वा ब्राह्मणा वा इमे धम्मे पजानन्ति, इमेसं धम्मानं समुदयं पजानन्ति, इमेसं धम्मानं निरोधं पजानन्ति, इमेसं धम्मानं निरोधगामिनिं पटिपदं पजानन्ति, कतमे धम्मे पजानन्ति, कतमेसं धम्मानं समुदयं पजानन्ति, कतमेसं धम्मानं निरोधं पजानन्ति, कतमेसं धम्मानं निरोधगामिनिं पटिपदं पजानन्ति?
‘‘जरामरणं पजानन्ति, जरामरणसमुदयं पजानन्ति, जरामरणनिरोधं पजानन्ति, जरामरणनिरोधगामिनिं पटिपदं पजानन्ति; जातिं…पे॰… भवं… उपादानं… तण्हं… वेदनं… फस्सं… सळायतनं… नामरूपं… विञ्ञाणं… सङ्खारे पजानन्ति, सङ्खारसमुदयं पजानन्ति, सङ्खारनिरोधं पजानन्ति, सङ्खारनिरोधगामिनिं पटिपदं पजानन्ति। इमे धम्मे पजानन्ति , इमेसं धम्मानं समुदयं पजानन्ति, इमेसं धम्मानं निरोधं पजानन्ति, इमेसं धम्मानं निरोधगामिनिं पटिपदं पजानन्ति। ते खो मे, भिक्खवे, समणा वा ब्राह्मणा वा समणेसु चेव समणसम्मता, ब्राह्मणेसु च ब्राह्मणसम्मता। ते च पनायस्मन्तो सामञ्ञत्थञ्च ब्रह्मञ्ञत्थञ्च दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ती’’ति। चतुत्थम्।

५. कच्चानगोत्तसुत्तम्

१५. सावत्थियं विहरति। अथ खो आयस्मा कच्चानगोत्तो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो आयस्मा कच्चानगोत्तो भगवन्तं एतदवोच – ‘‘‘सम्मादिट्ठि सम्मादिट्ठी’ति, भन्ते, वुच्चति। कित्तावता नु खो, भन्ते, सम्मादिट्ठि होती’’ति?
‘‘द्वयनिस्सितो ख्वायं, कच्चान, लोको येभुय्येन – अत्थितञ्चेव नत्थितञ्च। लोकसमुदयं खो, कच्चान, यथाभूतं सम्मप्पञ्ञाय पस्सतो या लोके नत्थिता सा न होति। लोकनिरोधं खो, कच्चान, यथाभूतं सम्मप्पञ्ञाय पस्सतो या लोके अत्थिता सा न होति। उपयुपादानाभिनिवेसविनिबन्धो [उपायुपादानाभिनिवेसविनिबन्धो (सी॰ स्या॰ कं॰ पी॰)] ख्वायं, कच्चान, लोको येभुय्येन। तञ्चायं उपयुपादानं चेतसो अधिट्ठानं अभिनिवेसानुसयं न उपेति न उपादियति नाधिट्ठाति – ‘अत्ता मे’ति। ‘दुक्खमेव उप्पज्जमानं उप्पज्जति, दुक्खं निरुज्झमानं निरुज्झती’ति न कङ्खति न विचिकिच्छति अपरपच्चया ञाणमेवस्स एत्थ होति। एत्तावता खो, कच्चान, सम्मादिट्ठि होति।
‘‘‘सब्बं अत्थी’ति खो, कच्चान, अयमेको अन्तो। ‘सब्बं नत्थी’ति अयं दुतियो अन्तो। एते ते, कच्चान, उभो अन्ते अनुपगम्म मज्झेन तथागतो धम्मं देसेति – ‘अविज्जापच्चया सङ्खारा; सङ्खारपच्चया विञ्ञाणं…पे॰… एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति। अविज्जाय त्वेव असेसविरागनिरोधा सङ्खारनिरोधो; सङ्खारनिरोधा विञ्ञाणनिरोधो…पे॰… एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होती’’’ति। पञ्चमम्।

६. धम्मकथिकसुत्तम्

१६. सावत्थियं …पे॰… अथ खो अञ्ञतरो भिक्खु येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो सो भिक्खु भगवन्तं एतदवोच – ‘‘‘धम्मकथिको धम्मकथिको’ति, भन्ते, वुच्चति। कित्तावता नु खो, भन्ते, धम्मकथिको होती’’ति?
‘‘जरामरणस्स चे भिक्खु निब्बिदाय विरागाय निरोधाय धम्मं देसेति, ‘धम्मकथिको भिक्खू’ति अलं वचनाय। जरामरणस्स चे भिक्खु निब्बिदाय विरागाय निरोधाय पटिपन्नो होति, ‘धम्मानुधम्मप्पटिपन्नो भिक्खू’ति अलं वचनाय। जरामरणस्स चे भिक्खु निब्बिदा विरागा निरोधा अनुपादाविमुत्तो होति, ‘दिट्ठधम्मनिब्बानप्पत्तो भिक्खू’ति अलं वचनाय।
‘‘जातिया चे भिक्खु…पे॰… भवस्स चे भिक्खु… उपादानस्स चे भिक्खु… तण्हाय चे भिक्खु… वेदनाय चे भिक्खु… फस्सस्स चे भिक्खु… सळायतनस्स चे भिक्खु… नामरूपस्स चे भिक्खु… विञ्ञाणस्स चे भिक्खु… सङ्खारानं चे भिक्खु… अविज्जाय चे भिक्खु निब्बिदाय विरागाय निरोधाय धम्मं देसेति, ‘धम्मकथिको भिक्खू’ति अलं वचनाय। अविज्जाय चे भिक्खु निब्बिदाय विरागाय निरोधाय पटिपन्नो होति, ‘धम्मानुधम्मप्पटिपन्नो भिक्खू’ति अलं वचनाय। अविज्जाय चे भिक्खु निब्बिदा विरागा निरोधा अनुपादाविमुत्तो होति, ‘दिट्ठधम्मनिब्बानप्पत्तो भिक्खू’ति अलं वचनाया’’ति।

७. अचेलकस्सपसुत्तम्

१७. एवं मे सुतं – एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे। अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय राजगहं पिण्डाय पाविसि। अद्दसा खो अचेलो कस्सपो भगवन्तं दूरतोव आगच्छन्तम्। दिस्वान येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं अट्ठासि। एकमन्तं ठितो खो अचेलो कस्सपो भगवन्तं एतदवोच – ‘‘पुच्छेय्याम मयं भवन्तं गोतमं कञ्चिदेव [किञ्चिदेव (क॰)] देसं, सचे नो भवं गोतमो ओकासं करोति पञ्हस्स वेय्याकरणाया’’ति।
‘‘अकालो खो ताव, कस्सप, पञ्हस्स; अन्तरघरं पविट्ठम्हा’’ति। दुतियम्पि खो अचेलो कस्सपो भगवन्तं एतदवोच ‘‘पुच्छेय्याम मयं भवन्तं गोतमं कञ्चिदेव देसं, सचे नो भवं गोतमो ओकासं करोति पञ्हस्स वेय्याकरणाया’’ति। ‘‘अकालो खो ताव, कस्सप, पञ्हस्स; अन्तरघरं पविट्ठम्हा’’ति। ततियम्पि खो अचेलो कस्सपो…पे॰… अन्तरघरं पविट्ठम्हाति। एवं वुत्ते, अचेलो कस्सपो भगवन्तं एतदवोच – ‘‘न खो पन मयं भवन्तं गोतमं बहुदेव पुच्छितुकामा’’ति। ‘‘पुच्छ, कस्सप, यदाकङ्खसी’’ति।
‘‘किं नु खो, भो गोतम, ‘सयंकतं दुक्ख’न्ति? ‘मा हेवं, कस्सपा’ति भगवा अवोच। ‘किं पन, भो गोतम, परंकतं दुक्ख’न्ति? ‘मा हेवं, कस्सपा’ति भगवा अवोच। ‘किं नु खो, भो गोतम, सयंकतञ्च परंकतञ्च दुक्ख’न्ति? ‘मा हेवं, कस्सपा’ति भगवा अवोच। ‘किं पन भो गोतम, असयंकारं अपरंकारं अधिच्चसमुप्पन्नं दुक्ख’न्ति? ‘मा हेवं, कस्सपा’ति भगवा अवोच। ‘किं नु खो, भो गोतम, नत्थि दुक्ख’न्ति? ‘न खो, कस्सप, नत्थि दुक्खम्। अत्थि खो, कस्सप, दुक्ख’न्ति। ‘तेन हि भवं गोतमो दुक्खं न जानाति, न पस्सती’ति। ‘न ख्वाहं, कस्सप, दुक्खं न जानामि, न पस्सामि। जानामि ख्वाहं, कस्सप, दुक्खं; पस्सामि ख्वाहं, कस्सप, दुक्ख’’’न्ति।
‘‘कि नु खो, भो गोतम, ‘सयंकतं दुक्ख’न्ति इति पुट्ठो समानो ‘मा हेवं, कस्सपा’ति वदेसि। ‘किं पन, भो गोतम, परंकतं दुक्ख’न्ति इति पुट्ठो समानो ‘मा हेवं, कस्सपा’ति वदेसि। ‘किं नु खो, भो गोतम, सयंकतञ्च परंकतञ्च दुक्ख’न्ति इति पुट्ठो समानो ‘मा हेवं, कस्सपा’ति वदेसि। ‘किं पन, भो गोतम, असयंकारं अपरंकारं अधिच्चसमुप्पन्नं दुक्ख’न्ति इति पुट्ठो समानो ‘मा हेवं, कस्सपा’ति वदेसि। ‘किं नु खो, भो गोतम, नत्थि दुक्ख’न्ति इति पुट्ठो समानो ‘न खो, कस्सप, नत्थि दुक्खं , अत्थि खो, कस्सप, दुक्ख’न्ति वदेसि। ‘तेन हि भवं गोतमो दुक्खं न जानाति न पस्सती’ति इति पुट्ठो समानो ‘न ख्वाहं, कस्सप, दुक्खं न जानामि न पस्सामि। जानामि ख्वाहं, कस्सप, दुक्खं; पस्सामि ख्वाहं, कस्सप, दुक्ख’न्ति वदेसि। आचिक्खतु च [अयं चकारो सी॰ पोत्थके नत्थि] मे, भन्ते, भगवा दुक्खम्। देसेतु च [अयं चकारो सी॰ पोत्थके नत्थि] मे, भन्ते, भगवा दुक्ख’’न्ति।
‘‘‘सो करोति सो पटिसंवेदयती’ति [पटिसंवेदियतीति (सी॰ पी॰ क॰)] खो, कस्सप, आदितो सतो ‘सयंकतं दुक्ख’न्ति इति वदं सस्सतं एतं परेति। ‘अञ्ञो करोति अञ्ञो पटिसंवेदयती’ति खो, कस्सप, वेदनाभितुन्नस्स सतो ‘परंकतं दुक्ख’न्ति इति वदं उच्छेदं एतं परेति। एते ते, कस्सप, उभो अन्ते अनुपगम्म मज्झेन तथागतो धम्मं देसेति – ‘अविज्जापच्चया सङ्खारा; सङ्खारपच्चया विञ्ञाणं…पे॰… एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति। अविज्जाय त्वेव असेसविरागनिरोधा सङ्खारनिरोधो; सङ्खारनिरोधा विञ्ञाणनिरोधो…पे॰… एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होती’’’ति।
एवं वुत्ते, अचेलो कस्सपो भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भन्ते, अभिक्कन्तं, भन्ते! सेय्यथापि, भन्ते, निक्कुज्जितं वा उक्कुज्जेय्य…पे॰… चक्खुमन्तो रूपानि दक्खन्तीति; एवमेवं भगवता अनेकपरियायेन धम्मो पकासितो। एसाहं, भन्ते, भगवन्तं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च। लभेय्याहं, भन्ते, भगवतो सन्तिके पब्बज्जं, लभेय्यं उपसम्पद’’न्ति।
‘‘यो खो, कस्सप, अञ्ञतित्थियपुब्बो इमस्मिं धम्मविनये आकङ्खति पब्बज्जं, आकङ्खति उपसम्पदं, सो चत्तारो मासे परिवसति। चतुन्नं मासानं अच्चयेन [अच्चयेन परिवुट्ठपरिवासं (स्या॰ कं॰ पी॰ क॰)] (परिवुत्थपरिवासं) आरद्धचित्ता भिक्खू [भिक्खू आकङ्खमाना (स्या॰ कं॰ पी॰ क॰)] पब्बाजेन्ति उपसम्पादेन्ति भिक्खुभावाय। अपि च मया पुग्गलवेमत्तता विदिता’’ति।
‘‘सचे , भन्ते, अञ्ञतित्थियपुब्बो इमस्मिं धम्मविनये आकङ्खति पब्बज्जं, आकङ्खति उपसम्पदं, चत्तारो मासे परिवसति। चतुन्नं मासानं अच्चयेन [अच्चयेन परिवुट्ठपरिवासं (स्या॰ कं॰ पी॰ क॰)] (परिवुत्थपरिवासं) आरद्धचित्ता भिक्खू [भिक्खू आकङ्खमाना (स्या॰ कं॰ पी॰ क॰)] पब्बाजेन्ति उपसम्पादेन्ति भिक्खुभावाय। अहं चत्तारि वस्सानि परिवसिस्सामि , चतुन्नं वस्सानं अच्चयेन [अच्चयेन परिवुट्ठपरिवासं (स्या॰ कं॰ पी॰ क॰)] (परिवुत्थपरिवासं) आरद्धचित्ता भिक्खू पब्बाजेन्तु उपसम्पादेन्तु भिक्खुभावाया’’ति।
अलत्थ खो अचेलो कस्सपो भगवतो सन्तिके पब्बज्जं, अलत्थ उपसम्पदम्। अचिरूपसम्पन्नो च पनायस्मा कस्सपो एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरन्तो नचिरस्सेव – यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं – ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहासि। ‘‘खीणा जाति वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्ताया’’ति अब्भञ्ञासि। अञ्ञतरो च पनायस्मा कस्सपो अरहतं अहोसीति। सत्तमम्।

८. तिम्बरुकसुत्तम्

१८. सावत्थियं विहरति। अथ खो तिम्बरुको परिब्बाजको येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो तिम्बरुको परिब्बाजको भगवन्तं एतदवोच –
‘‘‘किं नु खो, भो गोतम, सयंकतं सुखदुक्ख’न्ति? ‘मा हेवं, तिम्बरुका’ति भगवा अवोच। ‘किं पन, भो गोतम, परंकतं सुखदुक्ख’न्ति? ‘मा हेवं, तिम्बरुका’ति भगवा अवोच। ‘किं नु खो, भो गोतम, सयंकतञ्च परंकतञ्च सुखदुक्ख’न्ति? ‘मा हेवं, तिम्बरुका’ति भगवा अवोच। ‘किं पन, भो गोतम, असयंकारं अपरंकारं अधिच्चसमुप्पन्नं सुखदुक्ख’न्ति? ‘मा हेवं, तिम्बरुका’ति भगवा अवोच । ‘किं नु खो, भो गोतम, नत्थि सुखदुक्ख’न्ति? ‘न खो, तिम्बरुक, नत्थि सुखदुक्खं; अत्थि खो, तिम्बरुक, सुखदुक्ख’न्ति। ‘तेन हि भवं गोतमो सुखदुक्खं न जानाति, न पस्सती’ति? ‘न ख्वाहं, तिम्बरुक, सुखदुक्खं न जानामि, न पस्सामि। जानामि ख्वाहं, तिम्बरुक, सुखदुक्खं; पस्सामि ख्वाहं, तिम्बरुक, सुखदुक्ख’’’न्ति।
‘‘‘किं नु खो, भो गोतम, सयंकतं सुखदुक्ख’न्ति इति पुट्ठो समानो ‘मा हेवं, तिम्बरुका’ति वदेसि। ‘किं पन, भो गोतम, परंकतं सुखदुक्ख’न्ति इति पुट्ठो समानो ‘मा हेवं, तिम्बरुका’ति वदेसि। ‘किं नु खो, भो गोतम, सयंकतञ्च परंकतञ्च सुखदुक्ख’न्ति इति पुट्ठो समानो ‘मा हेवं, तिम्बरुका’ति वदेसि। ‘किं पन, भो गोतम, असयंकारं अपरंकारं अधिच्चसमुप्पन्नं सुखदुक्ख’न्ति इति पुट्ठो समानो ‘मा हेवं, तिम्बरुका’ति वदेसि। ‘किं नु खो, भो गोतम, नत्थि सुखदुक्ख’न्ति इति पुट्ठो समानो ‘न खो, तिम्बरुक, नत्थि सुखदुक्खं; अत्थि खो, तिम्बरुक, सुखदुक्ख’न्ति वदेसि। ‘तेन हि भवं गोतमो सुखदुक्खं न जानाति, न पस्सती’ति इति पुट्ठो समानो ‘न ख्वाहं, तिम्बरुक, सुखदुक्खं न जानामि, न पस्सामि। जानामि ख्वाहं, तिम्बरुक, सुखदुक्खं; पस्सामि ख्वाहं, तिम्बरुक, सुखदुक्ख’न्ति वदेसि। आचिक्खतु च मे भवं गोतमो सुखदुक्खम्। देसेतु च मे भवं गोतमो सुखदुक्ख’’न्ति।
‘‘‘सा वेदना, सो वेदयती’ति खो, तिम्बरुक, आदितो सतो ‘सयंकतं सुखदुक्ख’न्ति एवम्पाहं न वदामि। ‘अञ्ञा वेदना, अञ्ञो वेदयती’ति खो, तिम्बरुक, वेदनाभितुन्नस्स सतो ‘परंकतं सुखदुक्ख’न्ति एवम्पाहं न वदामि। एते ते, तिम्बरुक, उभो अन्ते अनुपगम्म मज्झेन तथागतो धम्मं देसेति – ‘अविज्जापच्चया सङ्खारा; सङ्खारपच्चया विञ्ञाणं…पे॰… एवमेतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति। अविज्जाय त्वेव असेसविरागनिरोधा सङ्खारनिरोधो; सङ्खारनिरोधा विञ्ञाणनिरोधो…पे॰… एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होती’’’ति।
एवं वुत्ते, तिम्बरुको परिब्बाजको भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भो गोतम…पे॰… एसाहं भवन्तं गोतमं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च। उपासकं मं भवं गोतमो धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति। अट्ठमम्।

९. बालपण्डितसुत्तम्

१९. सावत्थियं विहरति…पे॰… ‘‘अविज्जानीवरणस्स, भिक्खवे, बालस्स तण्हाय सम्पयुत्तस्स एवमयं कायो समुदागतो। इति अयञ्चेव कायो बहिद्धा च नामरूपं, इत्थेतं द्वयं , द्वयं पटिच्च फस्सो सळेवायतनानि [सळायतनानि (क॰)], येहि फुट्ठो बालो सुखदुक्खं पटिसंवेदयति एतेसं वा अञ्ञतरेन’’।
‘‘अविज्जानीवरणस्स, भिक्खवे, पण्डितस्स तण्हाय सम्पयुत्तस्स एवमयं कायो समुदागतो। इति अयञ्चेव कायो बहिद्धा च नामरूपं, इत्थेतं द्वयं, द्वयं पटिच्च फस्सो सळेवायतनानि, येहि फुट्ठो पण्डितो सुखदुक्खं पटिसंवेदयति एतेसं वा अञ्ञतरेन’’।
‘‘तत्र , भिक्खवे, को विसेसो को अधिप्पयासो [अधिप्पायो (सी॰ पी॰ क॰), अधिप्पायसो (स्या॰ कं॰) अधि + प + यसु + ण + सी = अधिप्पयासो] किं नानाकरणं पण्डितस्स बालेना’’ति? ‘‘भगवंमूलका नो, भन्ते, धम्मा, भगवंनेत्तिका, भगवंपटिसरणा। साधु वत, भन्ते, भगवन्तंयेव पटिभातु एतस्स भासितस्स अत्थो। भगवतो सुत्वा भिक्खू धारेस्सन्ती’’ति।
‘‘तेन हि, भिक्खवे, सुणाथ, साधुकं मनसि करोथ, भासिस्सामी’’ति। ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुम्। भगवा एतदवोच –
‘‘याय च, भिक्खवे, अविज्जाय निवुतस्स बालस्स याय च तण्हाय सम्पयुत्तस्स अयं कायो समुदागतो, सा चेव अविज्जा बालस्स अप्पहीना सा च तण्हा अपरिक्खीणा। तं किस्स हेतु? न, भिक्खवे, बालो अचरि ब्रह्मचरियं सम्मा दुक्खक्खयाय। तस्मा बालो कायस्स भेदा कायूपगो होति, सो कायूपगो समानो न परिमुच्चति जातिया जरामरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि। न परिमुच्चति दुक्खस्माति वदामि।
‘‘याय च, भिक्खवे, अविज्जाय निवुतस्स पण्डितस्स याय च तण्हाय सम्पयुत्तस्स अयं कायो समुदागतो, सा चेव अविज्जा पण्डितस्स पहीना, सा च तण्हा परिक्खीणा। तं किस्स हेतु? अचरि, भिक्खवे, पण्डितो ब्रह्मचरियं सम्मा दुक्खक्खयाय। तस्मा पण्डितो कायस्स भेदा न कायूपगो होति। सो अकायूपगो समानो परिमुच्चति जातिया जरामरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि। परिमुच्चति दुक्खस्माति वदामि। अयं खो , भिक्खवे, विसेसो , अयं अधिप्पयासो, इदं नानाकरणं पण्डितस्स बालेन यदिदं ब्रह्मचरियवासो’’ति। नवमम्।

१०. पच्चयसुत्तम्

२०. सावत्थियं विहरति…पे॰… ‘‘पटिच्चसमुप्पादञ्च वो, भिक्खवे, देसेस्सामि पटिच्चसमुप्पन्ने च धम्मे। तं सुणाथ, साधुकं मनसि करोथ, भासिस्सामी’’ति। ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुम्। भगवा एतदवोच –
‘‘कतमो च, भिक्खवे, पटिच्चसमुप्पादो? जातिपच्चया, भिक्खवे, जरामरणम्। उप्पादा वा तथागतानं अनुप्पादा वा तथागतानं, ठिताव सा धातु धम्मट्ठितता धम्मनियामता इदप्पच्चयता। तं तथागतो अभिसम्बुज्झति अभिसमेति। अभिसम्बुज्झित्वा अभिसमेत्वा आचिक्खति देसेति पञ्ञापेति पट्ठपेति विवरति विभजति उत्तानीकरोति। ‘पस्सथा’ति चाह – ‘जातिपच्चया, भिक्खवे, जरामरणं’’’।
‘‘भवपच्चया, भिक्खवे, जाति…पे॰… उपादानपच्चया, भिक्खवे, भवो… तण्हापच्चया, भिक्खवे, उपादानं… वेदनापच्चया, भिक्खवे, तण्हा… फस्सपच्चया, भिक्खवे, वेदना… सळायतनपच्चया, भिक्खवे, फस्सो… नामरूपपच्चया, भिक्खवे, सळायतनं… विञ्ञाणपच्चया, भिक्खवे, नामरूपं… सङ्खारपच्चया, भिक्खवे, विञ्ञाणं… अविज्जापच्चया, भिक्खवे, सङ्खारा उप्पादा वा तथागतानं अनुप्पादा वा तथागतानं, ठिताव सा धातु धम्मट्ठितता धम्मनियामता इदप्पच्चयता। तं तथागतो अभिसम्बुज्झति अभिसमेति । अभिसम्बुज्झित्वा अभिसमेत्वा आचिक्खति देसेति पञ्ञापेति पट्ठपेति विवरति विभजति उत्तानीकरोति। ‘पस्सथा’ति चाह ‘अविज्जापच्चया, भिक्खवे, सङ्खारा’। इति खो, भिक्खवे, या तत्र तथता अवितथता अनञ्ञथता इदप्पच्चयता – अयं वुच्चति, भिक्खवे, पटिच्चसमुप्पादो।
‘‘कतमे च, भिक्खवे, पटिच्चसमुप्पन्ना धम्मा? जरामरणं, भिक्खवे, अनिच्चं सङ्खतं पटिच्चसमुप्पन्नं खयधम्मं वयधम्मं विरागधम्मं निरोधधम्मम्। जाति, भिक्खवे, अनिच्चा सङ्खता पटिच्चसमुप्पन्ना खयधम्मा वयधम्मा विरागधम्मा निरोधधम्मा। भवो, भिक्खवे, अनिच्चो सङ्खतो पटिच्चसमुप्पन्नो खयधम्मो वयधम्मो विरागधम्मो निरोधधम्मो। उपादानं भिक्खवे…पे॰… तण्हा, भिक्खवे… वेदना, भिक्खवे… फस्सो, भिक्खवे… सळायतनं, भिक्खवे… नामरूपं, भिक्खवे… विञ्ञाणं , भिक्खवे… सङ्खारा, भिक्खवे… अविज्जा, भिक्खवे, अनिच्चा सङ्खता पटिच्चसमुप्पन्ना खयधम्मा वयधम्मा विरागधम्मा निरोधधम्मा। इमे वुच्चन्ति, भिक्खवे, पटिच्चसमुप्पन्ना धम्मा।
‘‘यतो खो, भिक्खवे, अरियसावकस्स ‘अयञ्च पटिच्चसमुप्पादो, इमे च पटिच्चसमुप्पन्ना धम्मा’ यथाभूतं सम्मप्पञ्ञाय सुदिट्ठा होन्ति, सो वत पुब्बन्तं वा पटिधाविस्सति – ‘अहोसिं नु खो अहं [नु ख्वाहं (स्या॰ कं॰ पी॰ क॰)] अतीतमद्धानं, ननु खो अहोसिं अतीतमद्धानं, किं नु खो अहोसिं अतीतमद्धानं, कथं नु खो अहोसिं अतीतमद्धानं, किं हुत्वा किं अहोसिं नु खो अहं अतीतमद्धान’न्ति; अपरन्तं वा उपधाविस्सति [अपधाविस्सति (क॰)] – ‘भविस्सामि नु खो अहं अनागतमद्धानं, ननु खो भविस्सामि अनागतमद्धानं , किं नु खो भविस्सामि अनागतमद्धानं, कथं नु खो भविस्सामि अनागतमद्धानं, किं हुत्वा किं भविस्सामि नु खो अहं अनागतमद्धान’न्ति; एतरहि वा पच्चुप्पन्नं अद्धानं अज्झत्तं कथंकथी भविस्सति – ‘अहं नु खोस्मि, नो नु खोस्मि, किं नु खोस्मि, कथं नु खोस्मि, अयं नु खो सत्तो कुतो आगतो, सो कुहिं गमिस्सती’ति – नेतं ठानं विज्जति। तं किस्स हेतु? तथाहि, भिक्खवे, अरियसावकस्स अयञ्च पटिच्चसमुप्पादो इमे च पटिच्चसमुप्पन्ना धम्मा यथाभूतं सम्मप्पञ्ञाय सुदिट्ठा’’ति। दसमम्।
आहारवग्गो दुतियो।
तस्सुद्दानं –
आहारं फग्गुनो चेव, द्वे च समणब्राह्मणा।
कच्चानगोत्तो धम्मकथिकं, अचेलं तिम्बरुकेन च।
बालपण्डिततो चेव, दसमो पच्चयेन चाति॥