०३ ३ ततियवग्गो

१. छेत्वासुत्तम्

२६७. सावत्थियं जेतवने। अथ खो सक्को देवानमिन्दो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि। एकमन्तं ठितो खो सक्को देवानमिन्दो भगवन्तं गाथाय अज्झभासि –
‘‘किंसु छेत्वा सुखं सेति, किंसु छेत्वा न सोचति।
किस्सस्सु एकधम्मस्स, वधं रोचेसि गोतमा’’ति॥
‘‘कोधं छेत्वा सुखं सेति, कोधं छेत्वा न सोचति।
कोधस्स विसमूलस्स, मधुरग्गस्स वासव।
वधं अरिया पसंसन्ति, तञ्हि छेत्वा न सोचती’’ति॥

२. दुब्बण्णियसुत्तम्

२६८. सावत्थियं जेतवने। तत्र खो…पे॰… एतदवोच – ‘‘भूतपुब्बं, भिक्खवे, अञ्ञतरो यक्खो दुब्बण्णो ओकोटिमको सक्कस्स देवानमिन्दस्स आसने निसिन्नो अहोसि। तत्र सुदं, भिक्खवे, देवा तावतिंसा उज्झायन्ति खिय्यन्ति विपाचेन्ति – ‘अच्छरियं वत भो, अब्भुतं वत, भो! अयं यक्खो दुब्बण्णो ओकोटिमको सक्कस्स देवानमिन्दस्स आसने निसिन्नो’’’ति! यथा यथा खो, भिक्खवे, देवा तावतिंसा उज्झायन्ति खिय्यन्ति विपाचेन्ति, तथा तथा सो यक्खो अभिरूपतरो चेव होति दस्सनीयतरो च पासादिकतरो च।
‘‘अथ खो, भिक्खवे, देवा तावतिंसा येन सक्को देवानमिन्दो तेनुपसङ्कमिंसु; उपसङ्कमित्वा सक्कं देवानमिन्दं एतदवोचुं – ‘इध ते, मारिस, अञ्ञतरो यक्खो दुब्बण्णो ओकोटिमको सक्कस्स देवानमिन्दस्स आसने निसिन्नो। तत्र सुदं, मारिस, देवा तावतिंसा उज्झायन्ति खिय्यन्ति विपाचेन्ति – अच्छरियं वत, भो, अब्भुतं वत, भो! अयं यक्खो दुब्बण्णो ओकोटिमको सक्कस्स देवानमिन्दस्स आसने निसिन्नोति। यथा यथा खो, मारिस, देवा उज्झायन्ति खिय्यन्ति विपाचेन्ति, तथा तथा सो यक्खो अभिरूपतरो चेव होति दस्सनीयतरो च पासादिकतरो चाति। सो हि नून, मारिस, कोधभक्खो यक्खो भविस्सती’’’ति।
‘‘अथ खो, भिक्खवे, सक्को देवानमिन्दो येन सो कोधभक्खो यक्खो तेनुपसङ्कमि; उपसङ्कमित्वा एकंसं उत्तरासङ्गं करित्वा दक्खिणजाणुमण्डलं पथवियं निहन्त्वा येन सो कोधभक्खो यक्खो तेनञ्जलिं पणामेत्वा तिक्खत्तुं नामं सावेति – ‘सक्कोहं मारिस, देवानमिन्दो, सक्कोहं, मारिस, देवानमिन्दो’ति। यथा यथा खो, भिक्खवे, सक्को देवानमिन्दो नामं सावेसि, तथा तथा सो यक्खो दुब्बण्णतरो चेव अहोसि ओकोटिमकतरो च। दुब्बण्णतरो चेव हुत्वा ओकोटिमकतरो च तत्थेवन्तरधायी’’ति। अथ खो, भिक्खवे, सक्को देवानमिन्दो सके आसने निसीदित्वा देवे तावतिंसे अनुनयमानो तायं वेलायं इमा गाथायो अभासि –
‘‘न सूपहतचित्तोम्हि, नावत्तेन सुवानयो।
न वो चिराहं कुज्झामि, कोधो मयि नावतिट्ठति॥
‘‘कुद्धाहं न फरुसं ब्रूमि, न च धम्मानि कित्तये।
सन्निग्गण्हामि अत्तानं, सम्पस्सं अत्थमत्तनो’’ति॥

३. सम्बरिमायासुत्तम्

२६९. सावत्थियं…पे॰… भगवा एतदवोच – ‘‘भूतपुब्बं, भिक्खवे, वेपचित्ति असुरिन्दो आबाधिको अहोसि दुक्खितो बाळ्हगिलानो। अथ खो भिक्खवे, सक्को देवानमिन्दो येन वेपचित्ति असुरिन्दो तेनुपसङ्कमि गिलानपुच्छको। अद्दसा खो, भिक्खवे, वेपचित्ति असुरिन्दो सक्कं देवानमिन्दं दूरतोव आगच्छन्तम्। दिस्वान सक्कं देवानमिन्दं एतदवोच – ‘तिकिच्छ मं देवानमिन्दा’ति। ‘वाचेहि मं, वेपचित्ति, सम्बरिमाय’न्ति। ‘न तावाहं वाचेमि, यावाहं, मारिस, असुरे पटिपुच्छामी’’’ति। ‘‘अथ खो, भिक्खवे, वेपचित्ति असुरिन्दो असुरे पटिपुच्छि – ‘वाचेमहं, मारिसा, सक्कं देवानमिन्दं सम्बरिमाय’न्ति? ‘मा खो त्वं, मारिस, वाचेसि सक्कं देवानमिन्दं सम्बरिमाय’’’न्ति। अथ खो, भिक्खवे, वेपचित्ति असुरिन्दो सक्कं देवानमिन्दं गाथाय अज्झभासि –
‘‘मायावी मघवा सक्क, देवराज सुजम्पति।
उपेति निरयं घोरं, सम्बरोव सतं सम’’न्ति॥

४. अच्चयसुत्तम्

२७०. सावत्थियं…पे॰… आरामे। तेन खो पन समयेन द्वे भिक्खू सम्पयोजेसुम्। तत्रेको भिक्खु अच्चसरा। अथ खो सो भिक्खु तस्स भिक्खुनो सन्तिके अच्चयं अच्चयतो देसेति; सो भिक्खु नप्पटिग्गण्हाति। अथ खो सम्बहुला भिक्खू येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं – ‘‘इध, भन्ते, द्वे भिक्खू सम्पयोजेसुं, तत्रेको भिक्खु अच्चसरा । अथ खो सो, भन्ते, भिक्खु तस्स भिक्खुनो सन्तिके अच्चयं अच्चयतो देसेति, सो भिक्खु नप्पटिग्गण्हाती’’ति।
‘‘द्वेमे, भिक्खवे, बाला। यो च अच्चयं अच्चयतो न पस्सति, यो च अच्चयं देसेन्तस्स यथाधम्मं नप्पटिग्गण्हा’’ति – इमे खो, भिक्खवे, द्वे बाला। ‘‘द्वेमे, भिक्खवे, पण्डिता। यो च अच्चयं अच्चयतो पस्सति, यो च अच्चयं देसेन्तस्स यथाधम्मं पटिग्गण्हा’’ति – इमे खो, भिक्खवे, द्वे पण्डिता।
‘‘भूतपुब्बं , भिक्खवे, सक्को देवानमिन्दो सुधम्मायं सभायं देवे तावतिंसे अनुनयमानो तायं वेलायं इमं गाथं अभासि –
‘‘कोधो वो वसमायातु, मा च मित्तेहि वो जरा।
अगरहियं मा गरहित्थ, मा च भासित्थ पेसुणम्।
अथ पापजनं कोधो, पब्बतोवाभिमद्दती’’ति॥

५. अक्कोधसुत्तम्

२७१. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तत्र खो भगवा भिक्खू…पे॰… भगवा एतदवोच – ‘‘भूतपुब्बं, भिक्खवे, सक्को देवानमिन्दो सुधम्मायं सभायं देवे तावतिंसे अनुनयमानो तायं वेलायं इमं गाथं अभासि –
‘‘मा वो कोधो अज्झभवि, मा च कुज्झित्थ कुज्झतम्।
अक्कोधो अविहिंसा च, अरियेसु च पटिपदा [वसती सदा (सी॰ स्या॰ कं॰ पी॰)]।
अथ पापजनं कोधो, पब्बतोवाभिमद्दती’’ति॥
ततियो वग्गो।
तस्सुद्दानं –
छेत्वा दुब्बण्णियमाया, अच्चयेन अकोधनो।
देसितं बुद्धसेट्ठेन, इदञ्हि सक्कपञ्चकन्ति॥
सक्कसंयुत्तं समत्तम्।

सगाथावग्गो पठमो।

तस्सुद्दानं –
देवता देवपुत्तो च, राजा मारो च भिक्खुनी।
ब्रह्मा ब्राह्मण वङ्गीसो, वनयक्खेन वासवोति॥
सगाथावग्गसंयुत्तपाळि निट्ठिता।