१. सुवीरसुत्तम्
२४७. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुम्। भगवा एतदवोच –
‘‘भूतपुब्बं, भिक्खवे, असुरा देवे अभियंसु। अथ खो, भिक्खवे, सक्को देवानमिन्दो सुवीरं देवपुत्तं आमन्तेसि – ‘एते, तात सुवीर, असुरा देवे अभियन्ति। गच्छ, तात सुवीर, असुरे पच्चुय्याही’ति। ‘एवं भद्दन्तवा’ति खो, भिक्खवे, सुवीरो देवपुत्तो सक्कस्स देवानमिन्दस्स पटिस्सुत्वा पमादं आपादेसि [आहरेसि (कत्थचि) नवङ्गुत्तरे सीहनादसुत्तेपि]। दुतियम्पि खो, भिक्खवे, सक्को देवानमिन्दो सुवीरं देवपुत्तं आमन्तेसि – ‘एते, तात सुवीर, असुरा देवे अभियन्ति। गच्छ, तात सुवीर, असुरे पच्चुय्याही’ति। ‘एवं भद्दन्तवा’ति खो, भिक्खवे, सुवीरो देवपुत्तो सक्कस्स देवानमिन्दस्स पटिस्सुत्वा दुतियम्पि पमादं आपादेसि। ततियम्पि खो, भिक्खवे, सक्को देवानमिन्दो सुवीरं देवपुत्तं आमन्तेसि – ‘एते, तात सुवीर, असुरा देवे अभियन्ति। गच्छ, तात सुवीर, असुरे पच्चुय्याही’ति । ‘एवं भद्दन्तवा’ति खो, भिक्खवे, सुवीरो देवपुत्तो सक्कस्स देवानमिन्दस्स पटिस्सुत्वा ततियम्पि पमादं आपादेसि। अथ खो, भिक्खवे, सक्को देवानमिन्दो सुवीरं देवपुत्तं गाथाय अज्झभासि –
‘‘अनुट्ठहं अवायामं, सुखं यत्राधिगच्छति।
सुवीर तत्थ गच्छाहि, मञ्च तत्थेव पापया’’ति॥
‘‘अलस्वस्स [अलस’स्स (सी॰ पी॰), अलस्वायं (स्या॰ कं॰)] अनुट्ठाता, न च किच्चानि कारये।
सब्बकामसमिद्धस्स, तं मे सक्क वरं दिसा’’ति॥
‘‘यत्थालसो अनुट्ठाता, अच्चन्तं सुखमेधति।
सुवीर तत्थ गच्छाहि, मञ्च तत्थेव पापया’’ति॥
‘‘अकम्मुना [अकम्मना (सी॰ पी॰)] देवसेट्ठ, सक्क विन्देमु यं सुखम्।
असोकं अनुपायासं, तं मे सक्क वरं दिसा’’ति॥
‘‘सचे अत्थि अकम्मेन, कोचि क्वचि न जीवति।
निब्बानस्स हि सो मग्गो, सुवीर तत्थ गच्छाहि।
मञ्च तत्थेव पापया’’ति॥
‘‘सो हि नाम, भिक्खवे, सक्को देवानमिन्दो सकं पुञ्ञफलं उपजीवमानो देवानं तावतिंसानं इस्सरियाधिपच्चं रज्जं कारेन्तो उट्ठानवीरियस्स वण्णवादी भविस्सति। इध खो तं, भिक्खवे, सोभेथ, यं तुम्हे एवं स्वाक्खाते धम्मविनये पब्बजिता समाना उट्ठहेय्याथ घटेय्याथ वायमेय्याथ अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय, असच्छिकतस्स सच्छिकिरियाया’’ति।
२. सुसीमसुत्तम्
२४८. सावत्थियम्। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुम्। भगवा एतदवोच –
‘‘भूतपुब्बं, भिक्खवे, असुरा देवे अभियंसु। अथ खो, भिक्खवे, सक्को देवानमिन्दो सुसीमं [सुसिमं (स्या॰ कं॰ क॰)] देवपुत्तं आमन्तेसि – ‘एते, तात सुसीम, असुरा देवे अभियन्ति। गच्छ, तात सुसीम, असुरे पच्चुय्याही’ति। ‘एवं भद्दन्तवा’ति खो, भिक्खवे, सुसीमो देवपुत्तो सक्कस्स देवानमिन्दस्स पटिस्सुत्वा पमादं आपादेसि। दुतियम्पि खो, भिक्खवे, सक्को देवानमिन्दो सुसीमं देवपुत्तं आमन्तेसि…पे॰… दुतियम्पि पमादं आपादेसि। ततियम्पि खो, भिक्खवे, सक्को देवानमिन्दो सुसीमं देवपुत्तं आमन्तेसि…पे॰… ततियम्पि पमादं आपादेसि। अथ खो, भिक्खवे, सक्को देवानमिन्दो सुसीमं देवपुत्तं गाथाय अज्झभासि –
‘‘अनुट्ठहं अवायामं, सुखं यत्राधिगच्छति।
सुसीम तत्थ गच्छाहि, मञ्च तत्थेव पापया’’ति॥
‘‘अलस्वस्स अनुट्ठाता, न च किच्चानि कारये।
सब्बकामसमिद्धस्स, तं मे सक्क वरं दिसा’’ति॥
‘‘यत्थालसो अनुट्ठाता, अच्चन्तं सुखमेधति।
सुसीम तत्थ गच्छाहि, मञ्च तत्थेव पापया’’ति॥
‘‘अकम्मुना देवसेट्ठ, सक्क विन्देमु यं सुखम्।
असोकं अनुपायासं, तं मे सक्क वरं दिसा’’ति॥
‘‘सचे अत्थि अकम्मेन, कोचि क्वचि न जीवति।
निब्बानस्स हि सो मग्गो, सुसीम तत्थ गच्छाहि।
मञ्च तत्थेव पापया’’ति॥
‘‘सो हि नाम, भिक्खवे, सक्को देवानमिन्दो सकं पुञ्ञफलं उपजीवमानो देवानं तावतिंसानं इस्सरियाधिपच्चं रज्जं कारेन्तो उट्ठानवीरियस्स वण्णवादी भविस्सति। इध खो तं, भिक्खवे, सोभेथ, यं तुम्हे एवं स्वाक्खाते धम्मविनये पब्बजिता समाना उट्ठहेय्याथ घटेय्याथ वायमेय्याथ अप्पत्तस्स पत्तिया, अनधिगतस्स अधिगमाय, असच्छिकतस्स सच्छिकिरियाया’’ति।
३. धजग्गसुत्तम्
२४९. सावत्थियम्। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति । ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुम्। भगवा एतदवोच –
‘‘भूतपुब्बं, भिक्खवे, देवासुरसङ्गामो समुपब्यूळ्हो अहोसि। अथ खो, भिक्खवे, सक्को देवानमिन्दो देवे तावतिंसे आमन्तेसि –
‘सचे, मारिसा, देवानं सङ्गामगतानं उप्पज्जेय्य भयं वा छम्भितत्तं वा लोमहंसो वा, ममेव तस्मिं समये धजग्गं उल्लोकेय्याथ। ममञ्हि वो धजग्गं उल्लोकयतं यं भविस्सति भयं वा छम्भितत्तं वा लोमहंसो वा, सो पहीयिस्सति’।
‘नो चे मे धजग्गं उल्लोकेय्याथ, अथ पजापतिस्स देवराजस्स धजग्गं उल्लोकेय्याथ। पजापतिस्स हि वो देवराजस्स धजग्गं उल्लोकयतं यं भविस्सति भयं वा छम्भितत्तं वा लोमहंसो वा, सो पहीयिस्सति’।
‘नो चे पजापतिस्स देवराजस्स धजग्गं उल्लोकेय्याथ, अथ वरुणस्स देवराजस्स धजग्गं उल्लोकेय्याथ। वरुणस्स हि वो देवराजस्स धजग्गं उल्लोकयतं यं भविस्सति भयं वा छम्भितत्तं वा लोमहंसो वा, सो पहीयिस्सति’।
‘नो चे वरुणस्स देवराजस्स धजग्गं उल्लोकेय्याथ, अथ ईसानस्स देवराजस्स धजग्गं उल्लोकेय्याथ। ईसानस्स हि वो देवराजस्स धजग्गं उल्लोकयतं यं भविस्सति भयं वा छम्भितत्तं वा लोमहंसो वा, सो पहीयिस्सती’’’ति।
‘‘तं खो पन, भिक्खवे, सक्कस्स वा देवानमिन्दस्स धजग्गं उल्लोकयतं, पजापतिस्स वा देवराजस्स धजग्गं उल्लोकयतं, वरुणस्स वा देवराजस्स धजग्गं उल्लोकयतं, ईसानस्स वा देवराजस्स धजग्गं उल्लोकयतं यं भविस्सति भयं वा छम्भितत्तं वा लोमहंसो वा, सो पहीयेथापि नोपि पहीयेथ [नो पहीयेथ (क॰)]।
‘‘तं किस्स हेतु? सक्को हि, भिक्खवे, देवानमिन्दो अवीतरागो अवीतदोसो अवीतमोहो भीरु छम्भी उत्रासी पलायीति।
‘‘अहञ्च खो, भिक्खवे, एवं वदामि – ‘सचे तुम्हाकं, भिक्खवे, अरञ्ञगतानं वा रुक्खमूलगतानं वा सुञ्ञागारगतानं वा उप्पज्जेय्य भयं वा छम्भितत्तं वा लोमहंसो वा, ममेव तस्मिं समये अनुस्सरेय्याथ – इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्जाचरणसम्पन्नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा’ति। ममञ्हि वो, भिक्खवे, अनुस्सरतं यं भविस्सति भयं वा छम्भितत्तं वा लोमहंसो वा, सो पहीयिस्सति।
‘‘नो चे मं अनुस्सरेय्याथ, अथ धम्मं अनुस्सरेय्याथ – ‘स्वाक्खातो भगवता धम्मो सन्दिट्ठिको अकालिको एहिपस्सिको ओपनेय्यिको पच्चत्तं वेदितब्बो विञ्ञूही’ति। धम्मञ्हि वो, भिक्खवे, अनुस्सरतं यं भविस्सति भयं वा छम्भितत्तं वा लोमहंसो वा, सो पहीयिस्सति।
‘‘नो चे धम्मं अनुस्सरेय्याथ, अथ सङ्घं अनुस्सरेय्याथ – ‘सुप्पटिपन्नो भगवतो सावकसङ्घो उजुप्पटिपन्नो भगवतो सावकसङ्घो ञायप्पटिपन्नो भगवतो सावकसङ्घो सामीचिप्पटिपन्नो भगवतो सावकसङ्घो, यदिदं चत्तारि पुरिसयुगानि अट्ठ पुरिसपुग्गला एस भगवतो सावकसङ्घो, आहुनेय्यो पाहुनेय्यो दक्खिणेय्यो अञ्जलिकरणीयो अनुत्तरं पुञ्ञक्खेत्तं लोकस्सा’ति। सङ्घञ्हि वो, भिक्खवे, अनुस्सरतं यं भविस्सति भयं वा छम्भितत्तं वा लोमहंसो वा, सो पहीयिस्सति।
‘‘तं किस्स हेतु? तथागतो हि, भिक्खवे, अरहं सम्मासम्बुद्धो वीतरागो वीतदोसो वीतमोहो अभीरु अच्छम्भी अनुत्रासी अपलायी’’ति। इदमवोच भगवा। इदं वत्वान सुगतो अथापरं एतदवोच सत्था –
‘‘अरञ्ञे रुक्खमूले वा, सुञ्ञागारेव भिक्खवो।
अनुस्सरेथ [अनुस्सरेय्याथ (क॰) पदसिद्धि पन चिन्तेतब्बा] सम्बुद्धं, भयं तुम्हाक नो सिया॥
‘‘नो चे बुद्धं सरेय्याथ, लोकजेट्ठं नरासभम्।
अथ धम्मं सरेय्याथ, निय्यानिकं सुदेसितं॥
‘‘नो चे धम्मं सरेय्याथ, निय्यानिकं सुदेसितम्।
अथ सङ्घं सरेय्याथ, पुञ्ञक्खेत्तं अनुत्तरं॥
‘‘एवं बुद्धं सरन्तानं, धम्मं सङ्घञ्च भिक्खवो।
भयं वा छम्भितत्तं वा, लोमहंसो न हेस्सती’’ति॥
४. वेपचित्तिसुत्तम्
२५०. सावत्थिनिदानम्। ‘‘भूतपुब्बं , भिक्खवे, देवासुरसङ्गामो समुपब्यूळ्हो अहोसि। अथ खो, भिक्खवे, वेपचित्ति असुरिन्दो असुरे आमन्तेसि – ‘सचे, मारिसा, देवानं असुरसङ्गामे समुपब्यूळ्हे असुरा जिनेय्युं देवा पराजिनेय्युं [पराजेय्युं (सी॰ पी॰)], येन नं सक्कं देवानमिन्दं कण्ठपञ्चमेहि बन्धनेहि बन्धित्वा मम सन्तिके आनेय्याथ असुरपुर’न्ति। सक्कोपि खो, भिक्खवे, देवानमिन्दो देवे तावतिंसे आमन्तेसि – ‘सचे, मारिसा, देवानं असुरसङ्गामे समुपब्यूळ्हे देवा जिनेय्युं असुरा पराजिनेय्युं, येन नं वेपचित्तिं असुरिन्दं कण्ठपञ्चमेहि बन्धनेहि बन्धित्वा मम सन्तिके आनेय्याथ सुधम्मसभ’’’न्ति। तस्मिं खो पन, भिक्खवे, सङ्गामे देवा जिनिंसु , असुरा पराजिनिंसु [पराजिंसु (सी॰ पी॰)]। अथ खो, भिक्खवे, देवा तावतिंसा वेपचित्तिं असुरिन्दं कण्ठपञ्चमेहि बन्धनेहि बन्धित्वा सक्कस्स देवानमिन्दस्स सन्तिके आनेसुं सुधम्मसभम्। तत्र सुदं, भिक्खवे, वेपचित्ति असुरिन्दो कण्ठपञ्चमेहि बन्धनेहि बद्धो सक्कं देवानमिन्दं सुधम्मसभं पविसन्तञ्च निक्खमन्तञ्च असब्भाहि फरुसाहि वाचाहि अक्कोसति परिभासति। अथ खो, भिक्खवे, मातलि सङ्गाहको सक्कं देवानमिन्दं गाथाहि अज्झभासि –
‘‘भया नु मघवा सक्क, दुब्बल्या नो तितिक्खसि।
सुणन्तो फरुसं वाचं, सम्मुखा वेपचित्तिनो’’ति॥
‘‘नाहं भया न दुब्बल्या, खमामि वेपचित्तिनो।
कथञ्हि मादिसो विञ्ञू, बालेन पटिसंयुजे’’ति॥
‘‘भिय्यो बाला पभिज्जेय्युं, नो चस्स पटिसेधको।
तस्मा भुसेन दण्डेन, धीरो बालं निसेधये’’ति॥
‘‘एतदेव अहं मञ्ञे, बालस्स पटिसेधनम्।
परं सङ्कुपितं ञत्वा, यो सतो उपसम्मती’’ति॥
‘‘एतदेव तितिक्खाय, वज्जं पस्सामि वासव।
यदा नं मञ्ञति बालो, भया म्यायं तितिक्खति।
अज्झारुहति दुम्मेधो, गोव भिय्यो पलायिन’’न्ति॥
‘‘कामं मञ्ञतु वा मा वा, भया म्यायं तितिक्खति।
सदत्थपरमा अत्था, खन्त्या भिय्यो न विज्जति॥
‘‘यो हवे बलवा सन्तो, दुब्बलस्स तितिक्खति।
तमाहु परमं खन्तिं, निच्चं खमति दुब्बलो॥
‘‘अबलं तं बलं आहु, यस्स बालबलं बलम्।
बलस्स धम्मगुत्तस्स, पटिवत्ता न विज्जति॥
‘‘तस्सेव तेन पापियो, यो कुद्धं पटिकुज्झति।
कुद्धं अप्पटिकुज्झन्तो, सङ्गामं जेति दुज्जयं॥
‘‘उभिन्नमत्थं चरति, अत्तनो च परस्स च।
परं सङ्कुपितं ञत्वा, यो सतो उपसम्मति॥
‘‘उभिन्नं तिकिच्छन्तानं, अत्तनो च परस्स च।
जना मञ्ञन्ति बालोति, ये धम्मस्स अकोविदा’’ति॥
‘‘सो हि नाम, भिक्खवे, सक्को देवानमिन्दो सकं पुञ्ञफलं उपजीवमानो देवानं तावतिंसानं इस्सरियाधिपच्चं रज्जं कारेन्तो खन्तिसोरच्चस्स वण्णवादी भविस्सति। इध खो तं, भिक्खवे, सोभेथ यं तुम्हे एवं स्वाक्खाते धम्मविनये पब्बजिता समाना खमा च भवेय्याथ सोरता चा’’ति।
५. सुभासितजयसुत्तम्
२५१. सावत्थिनिदानम्। ‘‘भूतपुब्बं, भिक्खवे, देवासुरसङ्गामो समुपब्यूळ्हो अहोसि। अथ खो, भिक्खवे, वेपचित्ति असुरिन्दो सक्कं देवानमिन्दं एतदवोच – ‘होतु, देवानमिन्द, सुभासितेन जयो’ति। ‘होतु, वेपचित्ति, सुभासितेन जयो’ति। अथ खो, भिक्खवे, देवा च असुरा च पारिसज्जे ठपेसुं – ‘इमे नो सुभासितदुब्भासितं आजानिस्सन्ती’ति। अथ खो, भिक्खवे, वेपचित्तिं असुरिन्दो सक्कं देवानमिन्दं एतदवोच – ‘भण, देवानमिन्द, गाथ’न्ति। एवं वुत्ते, भिक्खवे, सक्को देवानमिन्दो वेपचित्ति असुरिन्दं एतदवोच – ‘तुम्हे ख्वेत्थ, वेपचित्ति, पुब्बदेवा। भण, वेपचित्ति, गाथ’न्ति। एवं वुत्ते, भिक्खवे, वेपचित्ति असुरिन्दो इमं गाथं अभासि –
‘‘भिय्यो बाला पभिज्जेय्युं, नो चस्स पटिसेधको।
तस्मा भुसेन दण्डेन, धीरो बालं निसेधये’’ति॥
‘‘भासिताय खो पन, भिक्खवे, वेपचित्तिना असुरिन्देन गाथाय असुरा अनुमोदिंसु, देवा तुण्ही अहेसुम्। अथ खो, भिक्खवे, वेपचित्ति असुरिन्दो सक्कं देवानमिन्दं एतदवोच – ‘भण, देवानमिन्द, गाथ’न्ति। एवं वुत्ते, भिक्खवे, सक्को देवानमिन्दो इमं गाथं अभासि –
‘‘एतदेव अहं मञ्ञे, बालस्स पटिसेधनम्।
परं सङ्कुपितं ञत्वा, यो सतो उपसम्मती’’ति॥
‘‘भासिताय खो पन, भिक्खवे, सक्केन देवानमिन्देन गाथाय, देवा अनुमोदिंसु, असुरा तुण्ही अहेसुम्। अथ खो, भिक्खवे, सक्को देवानमिन्दो वेपचित्तिं असुरिन्दं एतदवोच – ‘भण, वेपचित्ति, गाथ’न्ति। एवं वुत्ते, भिक्खवे, वेपचित्ति असुरिन्दो इमं गाथं अभासि –
‘‘एतदेव तितिक्खाय, वज्जं पस्सामि वासव।
यदा नं मञ्ञति बालो, भया म्यायं तितिक्खति।
अज्झारुहति दुम्मेधो, गोव भिय्यो पलायिन’’न्ति॥
‘‘भासिताय खो पन, भिक्खवे, वेपचित्तिना असुरिन्देन गाथाय असुरा अनुमोदिंसु, देवा तुण्ही अहेसुम्। अथ खो, भिक्खवे, वेपचित्ति असुरिन्दो सक्कं देवानमिन्दं एतदवोच – ‘भण, देवानमिन्द, गाथ’न्ति। एवं वुत्ते, भिक्खवे, सक्को देवानमिन्दो इमा गाथायो अभासि –
‘‘कामं मञ्ञतु वा मा वा, भया म्यायं तितिक्खति।
सदत्थपरमा अत्था, खन्त्या भिय्यो न विज्जति॥
‘‘यो हवे बलवा सन्तो, दुब्बलस्स तितिक्खति।
तमाहु परमं खन्तिं, निच्चं खमति दुब्बलो॥
‘‘अबलं तं बलं आहु, यस्स बालबलं बलम्।
बलस्स धम्मगुत्तस्स, पटिवत्ता न विज्जति॥
‘‘तस्सेव तेन पापियो, यो कुद्धं पटिकुज्झति।
कुद्धं अप्पटिकुज्झन्तो, सङ्गामं जेति दुज्जयं॥
‘‘उभिन्नमत्थं चरति, अत्तनो च परस्स च।
परं सङ्कुपितं ञत्वा, यो सतो उपसम्मति॥
‘‘उभिन्नं तिकिच्छन्तानं, अत्तनो च परस्स च।
जना मञ्ञन्ति बालोति, ये धम्मस्स अकोविदा’’ति॥
‘‘भासितासु खो पन, भिक्खवे, सक्केन देवानमिन्देन गाथासु, देवा अनुमोदिंसु, असुरा तुण्ही अहेसुम्। अथ खो, भिक्खवे, देवानञ्च असुरानञ्च पारिसज्जा एतदवोचुं – ‘भासिता खो वेपचित्तिना असुरिन्देन गाथायो। ता च खो सदण्डावचरा ससत्थावचरा, इति भण्डनं इति विग्गहो इति कलहो। भासिता खो [भासिता खो पन (सी॰)] सक्केन देवानमिन्देन गाथायो। ता च खो अदण्डावचरा असत्थावचरा, इति अभण्डनं इति अविग्गहो इति अकलहो। सक्कस्स देवानमिन्दस्स सुभासितेन जयो’ति। इति खो, भिक्खवे सक्कस्स देवानमिन्दस्स सुभासितेन जयो अहोसी’’ति।
६. कुलावकसुत्तम्
२५२. सावत्थियम्। ‘‘भूतपुब्बं, भिक्खवे, देवासुरसङ्गामो समुपब्यूळ्हो अहोसि। तस्मिं खो पन, भिक्खवे, सङ्गामे असुरा जिनिंसु , देवा पराजिनिंसु। पराजिता च खो, भिक्खवे, देवा अपायंस्वेव उत्तरेनमुखा, अभियंस्वेव ने असुरा। अथ खो, भिक्खवे, सक्को देवानमिन्दो मातलि सङ्गाहकं गाथाय अज्झभासि –
‘‘कुलावका मातलि सिम्बलिस्मिं,
ईसामुखेन परिवज्जयस्सु।
कामं चजाम असुरेसु पाणं,
मायिमे दिजा विकुलावका [विकुलावा (स्या॰ कं॰ क॰)] अहेसु’’न्ति॥
‘‘‘एवं भद्दन्तवा’ति खो, भिक्खवे, मातलि सङ्गाहको सक्कस्स देवानमिन्दस्स पटिस्सुत्वा सहस्सयुत्तं आजञ्ञरथं पच्चुदावत्तेसि। अथ खो, भिक्खवे, असुरानं एतदहोसि – ‘पच्चुदावत्तो खो दानि सक्कस्स देवानमिन्दस्स सहस्सयुत्तो आजञ्ञरथो । दुतियम्पि खो देवा असुरेहि सङ्गामेस्सन्तीति भीता असुरपुरमेव पाविसिंसु। इति खो, भिक्खवे, सक्कस्स देवानमिन्दस्स धम्मेन जयो अहोसी’’’ति।
७. नदुब्भियसुत्तम्
२५३. सावत्थियम्। ‘‘भूतपुब्बं, भिक्खवे, सक्कस्स देवानमिन्दस्स रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘योपि मे अस्स सुपच्चत्थिको तस्सपाहं न दुब्भेय्य’न्ति। अथ खो, भिक्खवे, वेपचित्ति असुरिन्दो सक्कस्स देवानमिन्दस्स चेतसा चेतोपरिवितक्कमञ्ञाय येन सक्को देवानमिन्दो तेनुपसङ्कमि। अद्दसा खो, भिक्खवे, सक्को देवानमिन्दो वेपचित्तिं असुरिन्दं दूरतोव आगच्छन्तम्। दिस्वान वेपचित्तिं असुरिन्दं एतदवोच – ‘तिट्ठ, वेपचित्ति, गहितोसी’’’ति।
‘‘यदेव ते, मारिस, पुब्बे चित्तं, तदेव त्वं मा पजहासी’’ति [तदेव त्वं मारिस पहासीति (सी॰ स्या॰ कं॰)]।
‘‘सपस्सु च मे, वेपचित्ति, अदुब्भाया’’ति [अद्रुब्भाय (क॰)]।
‘‘यं मुसा भणतो पापं, यं पापं अरियूपवादिनो।
मित्तद्दुनो च यं पापं, यं पापं अकतञ्ञुनो।
तमेव पापं फुसतु [फुसति (सी॰ पी॰)], यो ते दुब्भे सुजम्पती’’ति॥
८. वेरोचनअसुरिन्दसुत्तम्
२५४. सावत्थियं जेतवने। तेन खो पन समयेन भगवा दिवाविहारगतो होति पटिसल्लीनो। अथ खो सक्को च देवानमिन्दो वेरोचनो च असुरिन्दो येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा पच्चेकं द्वारबाहं निस्साय अट्ठंसु। अथ खो वेरोचनो असुरिन्दो भगवतो सन्तिके इमं गाथं अभासि –
‘‘वायमेथेव पुरिसो, याव अत्थस्स निप्फदा।
निप्फन्नसोभनो [सोभिनो (सी॰), सोभणो (पी॰ क॰)] अत्थो [अत्था (सी॰)], वेरोचनवचो इद’’न्ति॥
‘‘वायमेथेव पुरिसो, याव अत्थस्स निप्फदा।
निप्फन्नसोभनो अत्थो [निप्फन्नसोभिनो अत्था (सी॰ स्या॰ कं॰)], खन्त्या भिय्यो न विज्जती’’ति॥
‘‘सब्बे सत्ता अत्थजाता, तत्थ तत्थ यथारहम्।
संयोगपरमा त्वेव, सम्भोगा सब्बपाणिनम्।
निप्फन्नसोभनो अत्थो, वेरोचनवचो इद’’न्ति॥
‘‘सब्बे सत्ता अत्थजाता, तत्थ तत्थ यथारहम्।
संयोगपरमा त्वेव, सम्भोगा सब्बपाणिनम्।
निप्फन्नसोभनो अत्थो, खन्त्या भिय्यो न विज्जती’’ति॥
९. अरञ्ञायतनइसिसुत्तम्
२५५. सावत्थियम्। ‘‘भूतपुब्बं, भिक्खवे, सम्बहुला इसयो सीलवन्तो कल्याणधम्मा अरञ्ञायतने पण्णकुटीसु सम्मन्ति। अथ खो, भिक्खवे, सक्को च देवानमिन्दो वेपचित्ति च असुरिन्दो येन ते इसयो सीलवन्तो कल्याणधम्मा तेनुपसङ्कमिंसु। अथ खो, भिक्खवे, वेपचित्ति असुरिन्दो पटलियो [अटलियो (सी॰ स्या॰ कं॰ पी॰), आटलियो (क॰) म॰ नि॰ २.४१०] उपाहना आरोहित्वा खग्गं ओलग्गेत्वा छत्तेन धारियमानेन अग्गद्वारेन अस्समं पविसित्वा ते इसयो सीलवन्ते कल्याणधम्मे अपब्यामतो करित्वा अतिक्कमि। अथ खो, भिक्खवे, सक्को देवानमिन्दो पटलियो उपाहना ओरोहित्वा खग्गं अञ्ञेसं दत्वा छत्तं अपनामेत्वा द्वारेनेव अस्समं पविसित्वा ते इसयो सीलवन्ते कल्याणधम्मे अनुवातं पञ्जलिको नमस्समानो अट्ठासि’’। अथ खो, भिक्खवे, ते इसयो सीलवन्तो कल्याणधम्मा सक्कं देवानमिन्दं गाथाय अज्झभासिंसु –
‘‘गन्धो इसीनं चिरदिक्खितानं,
काया चुतो गच्छति मालुतेन।
इतो पटिक्कम्म सहस्सनेत्त,
गन्धो इसीनं असुचि देवराजा’’ति॥
‘‘गन्धो इसीनं चिरदिक्खितानं,
काया चुतो गच्छतु [गच्छति (सी॰ स्या॰ कं॰)] मालुतेन,
सुचित्रपुप्फं सिरस्मिंव मालम्।
गन्धं एतं पटिकङ्खाम भन्ते,
न हेत्थ देवा पटिकूलसञ्ञिनो’’ति॥
१०. समुद्दकसुत्तम्
२५६. सावत्थियम्। ‘‘भूतपुब्बं, भिक्खवे, सम्बहुला इसयो सीलवन्तो कल्याणधम्मा समुद्दतीरे पण्णकुटीसु सम्मन्ति। तेन खो पन समयेन देवासुरसङ्गामो समुपब्यूळ्हो अहोसि। अथ खो, भिक्खवे, तेसं इसीनं सीलवन्तानं कल्याणधम्मानं एतदहोसि – ‘धम्मिका खो देवा, अधम्मिका असुरा। सियापि नो असुरतो भयम्। यंनून मयं सम्बरं असुरिन्दं उपसङ्कमित्वा अभयदक्खिणं याचेय्यामा’’’ति। ‘‘अथ खो, भिक्खवे, ते इसयो सीलवन्तो कल्याणधम्मा – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य एवमेव – समुद्दतीरे पण्णकुटीसु अन्तरहिता सम्बरस्स असुरिन्दस्स सम्मुखे पातुरहेसुम्। अथ खो, भिक्खवे, ते इसयो सीलवन्तो कल्याणधम्मा सम्बरं असुरिन्दं गाथाय अज्झभासिंसु –
‘‘इसयो सम्बरं पत्ता, याचन्ति अभयदक्खिणम्।
कामंकरो हि ते दातुं, भयस्स अभयस्स वा’’ति॥
‘‘इसीनं अभयं नत्थि, दुट्ठानं सक्कसेविनम्।
अभयं याचमानानं, भयमेव ददामि वो’’ति॥
‘‘अभयं याचमानानं, भयमेव ददासि नो।
पटिग्गण्हाम ते एतं, अक्खयं होतु ते भयं॥
‘‘यादिसं वपते बीजं, तादिसं हरते फलम्।
कल्याणकारी कल्याणं, पापकारी च पापकम्।
पवुत्तं तात ते बीजं, फलं पच्चनुभोस्ससी’’ति॥
‘‘अथ खो, भिक्खवे, ते इसयो सीलवन्तो कल्याणधम्मा सम्बरं असुरिन्दं अभिसपित्वा – सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य एवमेव – सम्बरस्स असुरिन्दस्स सम्मुखे अन्तरहिता समुद्दतीरे पण्णकुटीसु पातुरहेसुम्। अथ खो, भिक्खवे, सम्बरो असुरिन्दो तेहि इसीहि सीलवन्तेहि कल्याणधम्मेहि अभिसपितो रत्तिया सुदं तिक्खत्तुं उब्बिज्जी’’ति।
पठमो वग्गो।
तस्सुद्दानं –
सुवीरं सुसीमञ्चेव, धजग्गं वेपचित्तिनो।
सुभासितं जयञ्चेव, कुलावकं नदुब्भियम्।
वेरोचन असुरिन्दो, इसयो अरञ्ञकञ्चेव।
इसयो च समुद्दकाति॥