२४६. एवं मे सुतं – एकं समयं भगवा आळवियं विहरति आळवकस्स यक्खस्स भवने। अथ खो आळवको यक्खो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं एतदवोच – ‘‘निक्खम, समणा’’ति। ‘‘साधावुसो’’ति भगवा निक्खमि। ‘‘पविस, समणा’’ति। ‘‘साधावुसो’’ति भगवा पाविसि। दुतियम्पि खो आळवको यक्खो भगवन्तं एतदवोच – ‘‘निक्खम, समणा’’ति। ‘‘साधावुसो’’ति भगवा निक्खमि। ‘‘पविस, समणा’’ति। ‘‘साधावुसो’’ति भगवा पाविसि। ततियम्पि खो आळवको यक्खो भगवन्तं एतदवोच – ‘‘निक्खम, समणा’’ति। ‘‘साधावुसो’’ति भगवा निक्खमि। ‘‘पविस, समणा’’ति। ‘‘साधावुसो’’ति भगवा पाविसि। चतुत्थम्पि खो आळवको यक्खो भगवन्तं एतदवोच – ‘‘निक्खम, समणा’’ति। ‘‘न ख्वाहं तं, आवुसो, निक्खमिस्सामि। यं ते करणीयं तं करोही’’ति। ‘‘पञ्हं तं, समण, पुच्छिस्सामि। सचे मे न ब्याकरिस्ससि, चित्तं वा ते खिपिस्सामि, हदयं वा ते फालेस्सामि, पादेसु वा गहेत्वा पारगङ्गाय खिपिस्सामी’’ति। ‘‘न ख्वाहं तं, आवुसो, पस्सामि सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय, ये मे चित्तं वा खिपेय्य हदयं वा फालेय्य, पादेसु वा गहेत्वा पारगङ्गाय खिपेय्य। अपि च त्वं, आवुसो, पुच्छ यदा कङ्खसी’’ति [(अथ खो आळवको यक्खो भगवन्तं गाथाय अज्झभासि।) (सी॰)]।
‘‘किंसूध वित्तं पुरिसस्स सेट्ठं, किंसु सुचिण्णं सुखमावहाति।
किंसु हवे सादुतरं रसानं, कथंजीविं जीवितमाहु सेट्ठ’’न्ति॥
‘‘सद्धीध वित्तं पुरिस्स सेट्ठं, धम्मो सुचिण्णो सुखमावहाति।
सच्चं हवे सादुतरं रसानं, पञ्ञाजीविं जीवितमाहु सेट्ठ’’न्ति॥
‘‘कथंसु तरति ओघं, कथंसु तरति अण्णवम्।
कथंसु दुक्खमच्चेति, कथंसु परिसुज्झती’’ति॥
‘‘सद्धाय तरति ओघं, अप्पमादेन अण्णवम्।
वीरियेन दुक्खमच्चेति, पञ्ञाय परिसुज्झती’’ति॥
‘‘कथंसु लभते पञ्ञं, कथंसु विन्दते धनम्।
कथंसु कित्तिं पप्पोति, कथं मित्तानि गन्थति।
अस्मा लोका परं लोकं, कथं पेच्च न सोचती’’ति॥
‘‘सद्दहानो अरहतं, धम्मं निब्बानपत्तिया।
सुस्सूसं [सुस्सूसा (सी॰ पी॰)] लभते पञ्ञं, अप्पमत्तो विचक्खणो॥
‘‘पतिरूपकारी धुरवा, उट्ठाता विन्दते धनम्।
सच्चेन कित्तिं पप्पोति, ददं मित्तानि गन्थति।
अस्मा लोका परं लोकं, एवं पेच्च न सोचति॥
‘‘यस्सेते चतुरो धम्मा, सद्धस्स घरमेसिनो।
सच्चं दम्मो धिति चागो, स वे पेच्च न सोचति॥
‘‘इङ्घ अञ्ञेपि पुच्छस्सु, पुथू समणब्राह्मणे।
यदि सच्चा दम्मा चागा, खन्त्या भिय्योध विज्जती’’ति॥
‘‘कथं नु दानि पुच्छेय्यं, पुथू समणब्राह्मणे।
योहं [सोहं (सी॰), स्वाहं (क॰)] अज्ज पजानामि, यो अत्थो सम्परायिको॥
‘‘अत्थाय वत मे बुद्धो, वासायाळविमागमा [मागतो (पी॰ क॰)]।
योहं [सोहं (सी॰)] अज्ज पजानामि, यत्थ दिन्नं महप्फलं॥
‘‘सो अहं विचरिस्सामि, गामा गामं पुरा पुरम्।
नमस्समानो सम्बुद्धं, धम्मस्स च सुधम्मत’’न्ति॥
यक्खसंयुत्तं समत्तम्।
तस्सुद्दानं –
इन्दको सक्क सूचि च, मणिभद्दो च सानु च।
पियङ्कर पुनब्बसु सुदत्तो च, द्वे सुक्का चीरआळवीति द्वादस॥