२४०. एकं समयं आयस्मा अनुरुद्धो सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन आयस्मा अनुरुद्धो रत्तिया पच्चूससमयं पच्चुट्ठाय धम्मपदानि भासति। अथ खो पियङ्करमाता यक्खिनी पुत्तकं एवं तोसेसि –
‘‘मा सद्दं करि पियङ्कर, भिक्खु धम्मपदानि भासति।
अपि [अपि (सी॰)] च धम्मपदं विजानिय, पटिपज्जेम हिताय नो सिया॥
‘‘पाणेसु च संयमामसे, सम्पजानमुसा न भणामसे।
सिक्खेम सुसील्यमत्तनो [सुसीलमत्तनो (सी॰ क॰)], अपि मुच्चेम पिसाचयोनिया’’ति॥