०५ ५ सानुसुत्तम्

२३९. एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन अञ्ञतरिस्सा उपासिकाय सानु नाम पुत्तो यक्खेन गहितो होति। अथ खो सा उपासिका परिदेवमाना तायं वेलायं इमा गाथायो अभासि –
‘‘चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी।
पाटिहारियपक्खञ्च, अट्ठङ्गसुसमागतं॥
‘‘उपोसथं उपवसन्ति, ब्रह्मचरियं चरन्ति ये।
न तेहि यक्खा कीळन्ति, इति मे अरहतं सुतम्।
सा दानि अज्ज पस्सामि, यक्खा कीळन्ति सानुना’’ति॥
‘‘चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी।
पाटिहारियपक्खञ्च, अट्ठङ्गसुसमागतम्।
उपोसथं उपवसन्ति, ब्रह्मचरियं चरन्ति ये॥
‘‘न तेहि यक्खा कीळन्ति, साहु ते अरहतं सुतम्।
सानुं पबुद्धं वज्जासि, यक्खानं वचनं इदम्।
माकासि पापकं कम्मं, आवि वा यदि वा रहो॥
‘‘सचे च [सचेव (स्या॰ कं॰ पी॰ क॰), यञ्चेव (सी॰)] पापकं कम्मं, करिस्ससि करोसि वा।
न ते दुक्खा पमुत्यत्थि, उप्पच्चापि पलायतो’’ति॥
‘‘मतं वा अम्म रोदन्ति, यो वा जीवं न दिस्सति।
जीवन्तं अम्म पस्सन्ती, कस्मा मं अम्म रोदसी’’ति॥
‘‘मतं वा पुत्त रोदन्ति, यो वा जीवं न दिस्सति।
यो च कामे चजित्वान, पुनरागच्छते इध।
तं वापि पुत्त रोदन्ति, पुन जीवं मतो हि सो॥
‘‘कुक्कुळा उब्भतो तात, कुक्कुळं [कुक्कुळे (सी॰)] पतितुमिच्छसि।
नरका उब्भतो तात, नरकं पतितुमिच्छसि॥
‘‘अभिधावथ भद्दन्ते, कस्स उज्झापयामसे।
आदित्ता नीहतं [निब्भतं (स्या॰ कं॰ क॰), निभतं (पी॰ क॰)] भण्डं, पुन डय्हितुमिच्छसी’’ति॥