२३८. एकं समयं भगवा मगधेसु विहरति मणिमालिके चेतिये मणिभद्दस्स यक्खस्स भवने। अथ खो मणिभद्दो यक्खो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवतो सन्तिके इमं गाथं अभासि –
‘‘सतीमतो सदा भद्दं, सतिमा सुखमेधति।
सतीमतो सुवे सेय्यो, वेरा च परिमुच्चती’’ति॥
‘‘सतीमतो सदा भद्दं, सतिमा सुखमेधति।
सतीमतो सुवे सेय्यो, वेरा न परिमुच्चति॥
‘‘यस्स सब्बमहोरत्तं [रत्तिं (स्या॰ कं॰ क॰)], अहिंसाय रतो मनो।
मेत्तं सो सब्बभूतेसु, वेरं तस्स न केनची’’ति॥