०३ ३ सूचिलोमसुत्तम्

२३७. एकं समयं भगवा गयायं विहरति टङ्कितमञ्चे सूचिलोमस्स यक्खस्स भवने। तेन खो पन समयेन खरो च यक्खो सूचिलोमो च यक्खो भगवतो अविदूरे अतिक्कमन्ति। अथ खो खरो यक्खो सूचिलोमं यक्खं एतदवोच – ‘‘एसो समणो’’ति! ‘‘नेसो समणो, समणको एसो’’। ‘‘याव जानामि यदि वा सो समणो यदि वा पन सो समणको’’ति।
अथ खो सूचिलोमो यक्खो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवतो कायं उपनामेसि। अथ खो भगवा कायं अपनामेसि। अथ खो सूचिलोमो यक्खो भगवन्तं एतदवोच – ‘‘भायसि मं समणा’’ति? ‘‘न ख्वाहं तं, आवुसो, भायामि; अपि च ते सम्फस्सो पापको’’ति। ‘‘पञ्हं तं, समण पुच्छिस्सामि। सचे मे न ब्याकरिस्ससि, चित्तं वा ते खिपिस्सामि, हदयं वा ते फालेस्सामि, पादेसु वा गहेत्वा पारगङ्गाय [पारं गङ्गाय (क॰)] खिपिस्सामी’’ति। ‘‘न ख्वाहं तं, आवुसो, पस्सामि सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय, यो मे चित्तं वा खिपेय्य हदयं वा फालेय्य पादेसु वा गहेत्वा पारगङ्गाय खिपेय्य; अपि च त्वं, आवुसो, पुच्छ यदा कङ्खसी’’ति। अथ खो सूचिलोमो यक्खो भगवन्तं गाथाय अज्झभासि – ( ) [(अथ खो सूचिलोमो यक्खो भगवन्तं गाथाय अज्झभासि।) (सी॰)]
‘‘रागो च दोसो च कुतोनिदाना,
अरती रती लोमहंसो कुतोजा।
कुतो समुट्ठाय मनोवितक्का,
कुमारका धङ्कमिवोस्सजन्ती’’ति॥
‘‘रागो च दोसो च इतोनिदाना,
अरती रती लोमहंसो इतोजा।
इतो समुट्ठाय मनोवितक्का,
कुमारका धङ्कमिवोस्सजन्ति॥
‘‘स्नेहजा अत्तसम्भूता, निग्रोधस्सेव खन्धजा।
पुथू विसत्ता कामेसु, मालुवाव वितता [वित्थता (स्या॰ कं॰)] वने॥
‘‘ये नं पजानन्ति यतोनिदानं,
ते नं विनोदेन्ति सुणोहि यक्ख।
ते दुत्तरं ओघमिमं तरन्ति,
अतिण्णपुब्बं अपुनब्भवाया’’ति॥