०१ १ इन्दकसुत्तम्

२३५. एवं मे सुतं – एकं समयं भगवा राजगहे विहरति इन्दकूटे पब्बते, इन्दकस्स यक्खस्स भवने। अथ खो इन्दको यक्खो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं गाथाय अज्झभासि –
‘‘रूपं न जीवन्ति वदन्ति बुद्धा, कथं न्वयं विन्दतिमं सरीरम्।
कुतस्स अट्ठीयकपिण्डमेति, कथं न्वयं सज्जति गब्भरस्मि’’न्ति॥
‘‘पठमं कललं होति, कलला होति अब्बुदम्।
अब्बुदा जायते पेसि, पेसि निब्बत्तती घनो।
घना पसाखा जायन्ति, केसा लोमा नखापि च॥
‘‘यञ्चस्स भुञ्जती माता, अन्नं पानञ्च भोजनम्।
तेन सो तत्थ यापेति, मातुकुच्छिगतो नरो’’ति॥