२२६. एकं समयं आयस्मा अनुरुद्धो कोसलेसु विहरति अञ्ञतरस्मिं वनसण्डे। अथ खो अञ्ञतरा तावतिंसकायिका देवता जालिनी नाम आयस्मतो अनुरुद्धस्स पुराणदुतियिका येनायस्मा अनुरुद्धो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं अनुरुद्धं गाथाय अज्झभासि –
‘‘तत्थ चित्तं पणिधेहि, यत्थ ते वुसितं पुरे।
तावतिंसेसु देवेसु, सब्बकामसमिद्धिसु।
पुरक्खतो परिवुतो, देवकञ्ञाहि सोभसी’’ति॥
‘‘दुग्गता देवकञ्ञायो, सक्कायस्मिं पतिट्ठिता।
ते चापि दुग्गता सत्ता, देवकञ्ञाहि पत्थिता’’ति॥
‘‘न ते सुखं पजानन्ति, ये न पस्सन्ति नन्दनम्।
आवासं नरदेवानं, तिदसानं यसस्सिन’’न्ति॥
‘‘न त्वं बाले विजानासि, यथा अरहतं वचो।
अनिच्चा सब्बसङ्खारा, उप्पादवयधम्मिनो।
उप्पज्जित्वा निरुज्झन्ति, तेसं वूपसमो सुखो॥
‘‘नत्थि दानि पुनावासो, देवकायस्मि जालिनि।
विक्खीणो जातिसंसारो, नत्थि दानि पुनब्भवो’’ति॥