२२४. एकं समयं सम्बहुला भिक्खू कोसलेसु विहरन्ति अञ्ञतरस्मिं वनसण्डे। अथ खो ते भिक्खू वस्संवुट्ठा [वस्संवुत्था (सी॰ स्या॰ कं॰ पी॰)] तेमासच्चयेन चारिकं पक्कमिंसु। अथ खो या तस्मिं वनसण्डे अधिवत्था देवता ते भिक्खू अपस्सन्ती परिदेवमाना तायं वेलायं इमं गाथं अभासि –
‘‘अरति विय मेज्ज खायति,
बहुके दिस्वान विवित्ते आसने।
ते चित्तकथा बहुस्सुता,
कोमे गोतमसावका गता’’ति॥
एवं वुत्ते, अञ्ञतरा देवता तं देवतं गाथाय पच्चभासि –
‘‘मागधं गता कोसलं गता, एकच्चिया पन वज्जिभूमिया।
मगा विय असङ्गचारिनो, अनिकेता विहरन्ति भिक्खवो’’ति॥