११ ११ गग्गरासुत्तम्

२१९. एकं समयं भगवा चम्पायं विहरति गग्गराय पोक्खरणिया तीरे महता भिक्खुसङ्घेन सद्धिं पञ्चमत्तेहि भिक्खुसतेहि सत्तहि च उपासकसतेहि सत्तहि च उपासिकासतेहि अनेकेहि च देवतासहस्सेहि। त्यास्सुदं भगवा अतिरोचति [अतिविरोचति (क॰)] वण्णेन चेव यससा च। अथ खो आयस्मतो वङ्गीसस्स एतदहोसि – ‘‘अयं खो भगवा चम्पायं विहरति गग्गराय पोक्खरणिया तीरे महता भिक्खुसङ्घेन सद्धिं पञ्चमत्तेहि भिक्खुसतेहि सत्तहि च उपासकसतेहि सत्तहि च उपासिकासतेहि अनेकेहि च देवतासहस्सेहि। त्यास्सुदं भगवा अतिरोचति वण्णेन चेव यससा च। यंनूनाहं भगवन्तं सम्मुखा सारुप्पाय गाथाय अभित्थवेय्य’’न्ति।
अथ खो आयस्मा वङ्गीसो उट्ठायासना एकंसं उत्तरासङ्गं करित्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तं एतदवोच – ‘‘पटिभाति मं, भगवा, पटिभाति मं, सुगता’’ति। ‘‘पटिभातु तं, वङ्गीसा’’ति भगवा अवोच। अथ खो आयस्मा वङ्गीसो भगवन्तं सम्मुखा सारुप्पाय गाथाय अभित्थवि –
‘‘चन्दो यथा विगतवलाहके नभे,
विरोचति विगतमलोव भाणुमा।
एवम्पि अङ्गीरस त्वं महामुनि,
अतिरोचसि यससा सब्बलोक’’न्ति॥