०८ ८ परोसहस्ससुत्तम्

२१६. एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे महता भिक्खुसङ्घेन सद्धिं अड्ढतेलसेहि भिक्खुसतेहि। तेन खो पन समयेन भगवा भिक्खू निब्बानपटिसंयुत्ताय धम्मिया कथाय सन्दस्सेति समादपेति समुत्तेजेति सम्पहंसेति। ते च भिक्खू अट्ठिं कत्वा मनसि कत्वा सब्बचेतसा समन्नाहरित्वा ओहितसोता धम्मं सुणन्ति। अथ खो आयस्मतो वङ्गीसस्स एतदहोसि – ‘‘अयं खो भगवा भिक्खू निब्बानपटिसंयुत्ताय धम्मिया कथाय सन्दस्सेति समादपेति समुत्तेजेति सम्पहंसेति। ते च भिक्खू अट्ठिं कत्वा मनसि कत्वा सब्बचेतसा समन्नाहरित्वा ओहितसोता धम्मं सुणन्ति। यंनूनाहं भगवन्तं सम्मुखा सारुप्पाहि गाथाहि अभित्थवेय्य’’न्ति।
अथ खो आयस्मा वङ्गीसो उट्ठायासना एकंसं उत्तरासङ्गं करित्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तं एतदवोच – ‘‘पटिभाति मं भगवा, पटिभाति मं सुगता’’ति। ‘‘पटिभातु तं, वङ्गीसा’’ति भगवा अवोच। अथ खो आयस्मा वङ्गीसो भगवन्तं सम्मुखा सारुप्पाहि गाथाहि अभित्थवि –
‘‘परोसहस्सं भिक्खूनं, सुगतं पयिरुपासति।
देसेन्तं विरजं धम्मं, निब्बानं अकुतोभयं॥
‘‘सुणन्ति धम्मं विमलं, सम्मासम्बुद्धदेसितम्।
सोभति वत सम्बुद्धो, भिक्खुसङ्घपुरक्खतो॥
‘‘नागनामोसि भगवा, इसीनं इसिसत्तमो।
महामेघोव हुत्वान, सावके अभिवस्सति॥
‘‘दिवाविहारा निक्खम्म, सत्थुदस्सनकम्यता [सत्थुदस्सनकामता (सी॰ स्या॰ कं॰)]।
सावको ते महावीर, पादे वन्दति वङ्गीसो’’ति॥
‘‘किं नु ते, वङ्गीस, इमा गाथायो पुब्बे परिवितक्किता, उदाहु ठानसोव तं पटिभन्ती’’ति? ‘न खो मे, भन्ते, इमा गाथायो पुब्बे परिवितक्किता, अथ खो ठानसोव मं पटिभन्ती’ति। ‘तेन हि तं, वङ्गीस, भिय्योसोमत्ताय पुब्बे अपरिवितक्किता गाथायो पटिभन्तू’ति। ‘एवं, भन्ते’ति खो आयस्मा वङ्गीसो भगवतो पटिस्सुत्वा भिय्योसोमत्ताय भगवन्तं पुब्बे अपरिवितक्किताहि गाथाहि अभित्थवि –
‘‘उम्मग्गपथं [उम्मग्गसतं (स्या॰ कं॰ क॰)] मारस्स अभिभुय्य, चरति पभिज्ज खिलानि।
तं पस्सथ बन्धपमुञ्चकरं, असितं भागसो पविभजं॥
‘‘ओघस्स नित्थरणत्थं, अनेकविहितं मग्गं अक्खासि।
तस्मिञ्चे अमते अक्खाते, धम्मद्दसा ठिता असंहीरा॥
‘‘पज्जोतकरो अतिविज्झ [अतिविज्झ धम्मं (सी॰ स्या॰ कं॰)], सब्बट्ठितीनं अतिक्कममद्दस।
ञत्वा च सच्छिकत्वा च, अग्गं सो देसयि दसद्धानं॥
‘‘एवं सुदेसिते धम्मे,
को पमादो विजानतं धम्मं [को पमादो विजानतं (सी॰ स्या॰ कं॰)]।
तस्मा हि तस्स भगवतो सासने।
अप्पमत्तो सदा नमस्समनुसिक्खे’’ति॥