०५ ५ सुभासितसुत्तम्

२१३. सावत्थिनिदानम्। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुम्। भगवा एतदवोच –
‘‘चतूहि, भिक्खवे, अङ्गेहि समन्नागता वाचा सुभासिता होति, नो दुब्भासिता; अनवज्जा च अननुवज्जा च विञ्ञूनम्। कतमेहि चतूहि? इध, भिक्खवे, भिक्खु सुभासितंयेव भासति नो दुब्भासितं, धम्मंयेव भासति नो अधम्मं, पियंयेव भासति नो अप्पियं, सच्चंयेव भासति नो अलिकम्। इमेहि खो, भिक्खवे, चतूहि अङ्गेहि समन्नागता वाचा सुभासिता होति, नो दुब्भासिता, अनवज्जा च अननुवज्जा च विञ्ञून’’न्ति। इदमवोच भगवा, इदं वत्वान सुगतो अथापरं एतदवोच सत्था –
‘‘सुभासितं उत्तममाहु सन्तो,
धम्मं भणे नाधम्मं तं दुतियम्।
पियं भणे नाप्पियं तं ततियं,
सच्चं भणे नालिकं तं चतुत्थ’’न्ति॥
अथ खो आयस्मा वङ्गीसो उट्ठायासना एकंसं उत्तरासङ्गं करित्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तं एतदवोच – ‘‘पटिभाति मं भगवा, पटिभाति मं सुगता’’ति। ‘‘पटिभातु तं वङ्गीसा’’ति भगवा अवोच। अथ खो आयस्मा वङ्गीसो भगवन्तं सम्मुखा सारुप्पाहि गाथाहि अभित्थवि –
‘‘तमेव वाचं भासेय्य, यायत्तानं न तापये।
परे च न विहिंसेय्य, सा वे वाचा सुभासिता॥
‘‘पियवाचंव भासेय्य, या वाचा पटिनन्दिता।
यं अनादाय पापानि, परेसं भासते पियं॥
‘‘सच्चं वे अमता वाचा, एस धम्मो सनन्तनो।
सच्चे अत्थे च धम्मे च, आहु सन्तो पतिट्ठिता॥
‘‘यं बुद्धो भासते वाचं, खेमं निब्बानपत्तिया।
दुक्खस्सन्तकिरियाय, सा वे वाचानमुत्तमा’’ति॥