२११. एकं समयं आयस्मा वङ्गीसो आळवियं विहरति अग्गाळवे चेतिये आयस्मता निग्रोधकप्पेन उपज्झायेन सद्धिम्। तेन खो पन समयेन आयस्मा वङ्गीसो अत्तनो पटिभानेन अञ्ञे पेसले भिक्खू अतिमञ्ञति। अथ खो आयस्मतो वङ्गीसस्स एतदहोसि – ‘‘अलाभा वत मे, न वत मे लाभा; दुल्लद्धं वत मे, न वत मे सुलद्धं; य्वाहं अत्तनो पटिभानेन अञ्ञे पेसले भिक्खू अतिमञ्ञामी’’ति। अथ खो आयस्मा वङ्गीसो अत्तनाव अत्तनो विप्पटिसारं उप्पादेत्वा तायं वेलायं इमा गाथायो अभासि –
‘‘मानं पजहस्सु गोतम, मानपथञ्च पजहस्सु।
असेसं मानपथस्मिं, समुच्छितो विप्पटिसारीहुवा चिररत्तं॥
‘‘मक्खेन मक्खिता पजा, मानहता निरयं पपतन्ति।
सोचन्ति जना चिररत्तं, मानहता निरयं उपपन्ना॥
‘‘न हि सोचति भिक्खु कदाचि, मग्गजिनो सम्मापटिपन्नो।
कित्तिञ्च सुखञ्च अनुभोति, धम्मदसोति तमाहु पहितत्तं॥
‘‘तस्मा अखिलोध पधानवा, नीवरणानि पहाय विसुद्धो।
मानञ्च पहाय असेसं, विज्जायन्तकरो समितावी’’ति॥