०१ १ निक्खन्तसुत्तम्

२०९. एवं मे सुतं – एकं समयं आयस्मा वङ्गीसो आळवियं विहरति अग्गाळवे चेतिये आयस्मता निग्रोधकप्पेन उपज्झायेन सद्धिम्। तेन खो पन समयेन आयस्मा वङ्गीसो नवको होति अचिरपब्बजितो ओहिय्यको विहारपालो। अथ खो सम्बहुला इत्थियो समलङ्करित्वा येन अग्गाळवको आरामो तेनुपसङ्कमिंसु विहारपेक्खिकायो। अथ खो आयस्मतो वङ्गीसस्स ता इत्थियो दिस्वा अनभिरति उप्पज्जति, रागो चित्तं अनुद्धंसेति। अथ खो आयस्मतो वङ्गीसस्स एतदहोसि – ‘‘अलाभा वत मे, न वत मे लाभा; दुल्लद्धं वत मे, न वत मे सुलद्धं; यस्स मे अनभिरति उप्पन्ना, रागो चित्तं अनुद्धंसेति, तं कुतेत्थ लब्भा, यं मे परो अनभिरतिं विनोदेत्वा अभिरतिं उप्पादेय्य। यंनूनाहं अत्तनाव अत्तनो अनभिरतिं विनोदेत्वा अभिरतिं उप्पादेय्य’’न्ति। अथ खो आयस्मा वङ्गीसो अत्तनाव अत्तनो अनभिरतिं विनोदेत्वा अभिरतिं उप्पादेत्वा तायं वेलायं इमा गाथायो अभासि –
‘‘निक्खन्तं वत मं सन्तं, अगारस्मानगारियम्।
वितक्का उपधावन्ति, पगब्भा कण्हतो इमे॥
‘‘उग्गपुत्ता महिस्सासा, सिक्खिता दळ्हधम्मिनो।
समन्ता परिकिरेय्युं, सहस्सं अपलायिनं॥
‘‘सचेपि एततो [एत्ततो (सी॰ पी॰ क॰), एत्तका (स्या॰ कं॰)] भिय्यो, आगमिस्सन्ति इत्थियो।
नेव मं ब्याधयिस्सन्ति [ब्याथयिस्सन्ति (?)], धम्मे सम्हि पतिट्ठितं॥
‘‘सक्खी हि मे सुतं एतं, बुद्धस्सादिच्चबन्धुनो।
निब्बानगमनं मग्गं, तत्थ मे निरतो मनो॥
‘‘एवञ्चे मं विहरन्तं, पापिम उपगच्छसि।
तथा मच्चु करिस्सामि, न मे मग्गम्पि दक्खसी’’ति॥