१७०. सावत्थिनिदानम्। अथ खो सेला भिक्खुनी पुब्बण्हसमयं निवासेत्वा…पे॰… अञ्ञतरस्मिं रुक्खमूले दिवाविहारं निसीदि। अथ खो मारो पापिमा सेलाय भिक्खुनिया भयं छम्भितत्तं लोमहंसं उप्पादेतुकामो…पे॰… सेलं भिक्खुनिं गाथाय अज्झभासि –
‘‘केनिदं पकतं बिम्बं, क्वनु [क्वन्नु (सी॰ पी॰), क्वचि (स्या॰ कं॰ क॰)] बिम्बस्स कारको।
क्वनु बिम्बं समुप्पन्नं, क्वनु बिम्बं निरुज्झती’’ति॥
अथ खो सेलाय भिक्खुनिया एतदहोसि – ‘‘को नु ख्वायं मनुस्सो वा अमनुस्सो वा गाथं भासती’’ति? अथ खो सेलाय भिक्खुनिया एतदहोसि – ‘‘मारो खो अयं पापिमा मम भयं छम्भितत्तं लोमहंसं उप्पादेतुकामो समाधिम्हा चावेतुकामो गाथं भासती’’ति। अथ खो सेला भिक्खुनी ‘‘मारो अयं पापिमा’’ इति विदित्वा मारं पापिमन्तं गाथाहि पच्चभासि –
‘‘नयिदं अत्तकतं [नयिदं पकतं (स्या॰ कं॰)] बिम्बं, नयिदं परकतं [नयिदं पकतं (स्या॰ कं॰)] अघम्।
हेतुं पटिच्च सम्भूतं, हेतुभङ्गा निरुज्झति॥
‘‘यथा अञ्ञतरं बीजं, खेत्ते वुत्तं विरूहति।
पथवीरसञ्चागम्म, सिनेहञ्च तदूभयं॥
‘‘एवं खन्धा च धातुयो, छ च आयतना इमे।
हेतुं पटिच्च सम्भूता, हेतुभङ्गा निरुज्झरे’’ति॥
अथ खो मारो पापिमा ‘‘जानाति मं सेला भिक्खुनी’’ति दुक्खी दुम्मनो तत्थेवन्तरधायीति।