१६५. सावत्थिनिदानम्। अथ खो विजया भिक्खुनी पुब्बण्हसमयं निवासेत्वा…पे॰… अञ्ञतरस्मिं रुक्खमूले दिवाविहारं निसीदि। अथ खो मारो पापिमा विजयाय भिक्खुनिया भयं छम्भितत्तं लोमहंसं उप्पादेतुकामो समाधिम्हा चावेतुकामो येन विजया भिक्खुनी तेनुपसङ्कमि; उपसङ्कमित्वा विजयं भिक्खुनिं गाथाय अज्झभासि –
‘‘दहरा त्वं रूपवती, अहञ्च दहरो सुसु।
पञ्चङ्गिकेन तुरियेन, एहय्येभिरमामसे’’ति [एहि अय्ये रमामसेति (सी॰)]॥
अथ खो विजयाय भिक्खुनिया एतदहोसि – ‘‘को नु ख्वायं मनुस्सो वा अमनुस्सो वा गाथं भासती’’ति? अथ खो विजयाय भिक्खुनिया एतदहोसि – ‘‘मारो खो अयं पापिमा मम भयं छम्भितत्तं लोमहंसं उप्पादेतुकामो समाधिम्हा चावेतुकामो गाथं भासती’’ति। अथ खो विजया भिक्खुनी ‘‘मारो अयं पापिमा’’ इति विदित्वा मारं पापिमन्तं गाथाहि पच्चभासि –
‘‘रूपा सद्दा रसा गन्धा, फोट्ठब्बा च मनोरमा।
निय्यातयामि तुय्हेव, मार नाहं तेनत्थिका॥
‘‘इमिना पूतिकायेन, भिन्दनेन पभङ्गुना।
अट्टीयामि हरायामि, कामतण्हा समूहता॥
‘‘ये च रूपूपगा सत्ता, ये च अरूपट्ठायिनो [आरुप्पट्ठायिनो (सी॰ पी॰)]।
या च सन्ता समापत्ति, सब्बत्थ विहतो तमो’’ति॥
अथ खो मारो पापिमा ‘‘जानाति मं विजया भिक्खुनी’’ति दुक्खी दुम्मनो तत्थेवन्तरधायीति।