०३ ३ किसागोतमीसुत्तम्

१६४. सावत्थिनिदानम्। अथ खो किसागोतमी भिक्खुनी पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थिं पिण्डाय पाविसि। सावत्थियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्ता येन अन्धवनं तेनुपसङ्कमि , दिवाविहाराय। अन्धवनं अज्झोगाहेत्वा अञ्ञतरस्मिं रुक्खमूले दिवाविहारं निसीदि। अथ खो मारो पापिमा किसागोतमिया भिक्खुनिया भयं छम्भितत्तं लोमहंसं उप्पादेतुकामो समाधिम्हा चावेतुकामो येन किसागोतमी भिक्खुनी तेनुपसङ्कमि; उपसङ्कमित्वा किसागोतमिं भिक्खुनिं गाथाय अज्झभासि –
‘‘किं नु त्वं मतपुत्ताव, एकमासि रुदम्मुखी।
वनमज्झगता एका, पुरिसं नु गवेससी’’ति॥
अथ खो किसागोतमिया भिक्खुनिया एतदहोसि – ‘‘को नु ख्वायं मनुस्सो वा अमनुस्सो वा गाथं भासती’’ति? अथ खो किसागोतमिया भिक्खुनिया एतदहोसि – ‘‘मारो खो अयं पापिमा मम भयं छम्भितत्तं लोमहंसं उप्पादेतुकामो समाधिम्हा चावेतुकामो गाथं भासती’’ति।
अथ खो किसागोतमी भिक्खुनी ‘‘मारो अयं पापिमा’’ इति विदित्वा मारं पापिमन्तं गाथाहि पच्चभासि –
‘‘अच्चन्तं मतपुत्ताम्हि, पुरिसा एतदन्तिका।
न सोचामि न रोदामि, न तं भायामि आवुसो॥
‘‘सब्बत्थ विहता नन्दी, तमोक्खन्धो पदालितो।
जेत्वान मच्चुनो [जेत्वा नमुचिनो (सी॰)] सेनं, विहरामि अनासवा’’ति॥
अथ खो मारो पापिमा ‘‘जानाति मं किसागोतमी भिक्खुनी’’ति दुक्खी दुम्मनो तत्थेवन्तरधायीति।