१. सम्बहुलसुत्तम्
१५७. एवं मे सुतं – एकं समयं भगवा सक्केसु विहरति सिलावतियम्। तेन खो पन समयेन सम्बहुला भिक्खू भगवतो अविदूरे अप्पमत्ता आतापिनो पहितत्ता विहरन्ति। अथ खो मारो पापिमा ब्राह्मणवण्णं अभिनिम्मिनित्वा महन्तेन जटण्डुवेन अजिनक्खिपनिवत्थो जिण्णो गोपानसिवङ्को घुरुघुरुपस्सासी उदुम्बरदण्डं गहेत्वा येन ते भिक्खू तेनुपसङ्कमि; उपसङ्कमित्वा ते भिक्खू एतदवोच – ‘‘दहरा भवन्तो पब्बजिता सुसू काळकेसा भद्रेन योब्बनेन समन्नागता पठमेन वयसा अनिक्कीळिताविनो कामेसु। भुञ्जन्तु भवन्तो मानुसके कामे। मा सन्दिट्ठिकं हित्वा कालिकं अनुधावित्था’’ति। ‘‘न खो मयं, ब्राह्मण, सन्दिट्ठिकं हित्वा कालिकं अनुधावाम। कालिकञ्च खो मयं, ब्राह्मण, हित्वा सन्दिट्ठिकं अनुधावाम। कालिका हि, ब्राह्मण, कामा वुत्ता भगवता बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो। सन्दिट्ठिको अयं धम्मो अकालिको एहिपस्सिको ओपनेय्यिको पच्चत्तं वेदितब्बो विञ्ञूही’’ति। एवं वुत्ते, मारो पापिमा सीसं ओकम्पेत्वा जिव्हं निल्लालेत्वा तिविसाखं नलाटे नलाटिकं वुट्ठापेत्वा दण्डमोलुब्भ पक्कामि।
अथ खो ते भिक्खू येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं – ‘‘इध मयं, भन्ते, भगवतो अविदूरे अप्पमत्ता आतापिनो पहितत्ता विहराम। अथ खो, भन्ते, अञ्ञतरो ब्राह्मणो महन्तेन जटण्डुवेन अजिनक्खिपनिवत्थो जिण्णो गोपानसिवङ्को घुरुघुरुपस्सासी उदुम्बरदण्डं गहेत्वा येन मयं तेनुपसङ्कमि; उपसङ्कमित्वा अम्हे एतदवोच – ‘दहरा भवन्तो पब्बजिता सुसू काळकेसा भद्रेन योब्बनेन समन्नागता पठमेन वयसा अनिक्कीळिताविनो कामेसु। भुञ्जन्तु भवन्तो मानुसके कामे। मा सन्दिट्ठिकं हित्वा कालिकं अनुधावित्था’ति। एवं वुत्ते, मयं, भन्ते, तं ब्राह्मणं एतदवोचुम्ह – ‘न खो मयं, ब्राह्मण, सन्दिट्ठिकं हित्वा कालिकं अनुधावाम। कालिकञ्च खो मयं, ब्राह्मण, हित्वा सन्दिट्ठिकं अनुधावाम। कालिका हि, ब्राह्मण, कामा वुत्ता भगवता बहुदुक्खा बहुपायासा, आदीनवो एत्थ भिय्यो। सन्दिट्ठिको अयं धम्मो अकालिको एहिपस्सिको ओपनेय्यिको पच्चत्तं वेदितब्बो विञ्ञूही’ति। एवं वुत्ते, भन्ते, सो ब्राह्मणो सीसं ओकम्पेत्वा जिव्हं निल्लालेत्वा तिविसाखं नलाटे नलाटिकं वुट्ठापेत्वा दण्डमोलुब्भ पक्कन्तो’’ति।
‘‘नेसो, भिक्खवे, ब्राह्मणो। मारो एसो पापिमा तुम्हाकं विचक्खुकम्माय आगतो’’ति। अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं गाथं अभासि –
‘‘यो दुक्खमद्दक्खि यतोनिदानं,
कामेसु सो जन्तु कथं नमेय्य।
उपधिं विदित्वा सङ्गोति लोके,
तस्सेव जन्तु विनयाय सिक्खे’’ति॥
२. समिद्धिसुत्तम्
१५८. एकं समयं भगवा सक्केसु विहरति सिलावतियम्। तेन खो पन समयेन आयस्मा समिद्धि भगवतो अविदूरे अप्पमत्तो आतापी पहितत्तो विहरति। अथ खो आयस्मतो समिद्धिस्स रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘‘लाभा वत मे, सुलद्धं वत मे, यस्स मे सत्था अरहं सम्मासम्बुद्धो। लाभा वत मे, सुलद्धं वत मे, य्वाहं एवं स्वाक्खाते धम्मविनये पब्बजितो। लाभा वत मे, सुलद्धं वत मे, यस्स मे सब्रह्मचारिनो सीलवन्तो कल्याणधम्मा’’ति। अथ खो मारो पापिमा आयस्मतो समिद्धिस्स चेतसा चेतोपरिवितक्कमञ्ञाय येनायस्मा समिद्धि तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मतो समिद्धिस्स अविदूरे महन्तं भयभेरवं सद्दमकासि, अपिस्सुदं पथवी मञ्ञे उन्द्रीयति।
अथ खो आयस्मा समिद्धि येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो आयस्मा समिद्धि भगवन्तं एतदवोच – ‘‘इधाहं, भन्ते, भगवतो अविदूरे अप्पमत्तो आतापी पहितत्तो विहरामि। तस्स मय्हं, भन्ते, रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘लाभा वत मे, सुलद्धं वत मे, यस्स मे सत्था अरहं सम्मासम्बुद्धो। लाभा वत मे, सुलद्धं वत मे, य्वाहं एवं स्वाक्खाते धम्मविनये पब्बजितो। लाभा वत मे, सुलद्धं वत मे, यस्स मे सब्रह्मचारिनो सीलवन्तो कल्याणधम्मा’ति। तस्स मय्हं, भन्ते, अविदूरे महाभयभेरवसद्दो अहोसि, अपिस्सुदं पथवी मञ्ञे उन्द्रीयती’’ति।
‘‘नेसा, समिद्धि, पथवी उन्द्रीयति। मारो एसो पापिमा तुय्हं विचक्खुकम्माय आगतो। गच्छ त्वं, समिद्धि, तत्थेव अप्पमत्तो आतापी पहितत्तो विहराही’’ति। ‘‘एवं, भन्ते’’ति खो आयस्मा समिद्धि भगवतो पटिस्सुत्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा पक्कामि। दुतियम्पि खो आयस्मा समिद्धि तत्थेव अप्पमत्तो आतापी पहितत्तो विहासि। दुतियम्पि खो आयस्मतो समिद्धिस्स रहोगतस्स पटिसल्लीनस्स…पे॰… दुतियम्पि खो मारो पापिमा आयस्मतो समिद्धिस्स चेतसा चेतोपरिवितक्कमञ्ञाय…पे॰… अपिस्सुदं पथवी मञ्ञे उन्द्रीयति। अथ खो आयस्मा समिद्धि मारं पापिमन्तं गाथाय अज्झभासि –
‘‘सद्धायाहं पब्बजितो, अगारस्मा अनगारियम्।
सति पञ्ञा च मे बुद्धा, चित्तञ्च सुसमाहितम्।
कामं करस्सु रूपानि, नेव मं ब्याधयिस्ससी’’ति॥
अथ खो मारो पापिमा ‘‘जानाति मं समिद्धि भिक्खू’’ति दुक्खी दुम्मनो तत्थेवन्तरधायीति।
३. गोधिकसुत्तम्
१५९. एवं मे सुतं – एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे। तेन खो पन समयेन आयस्मा गोधिको इसिगिलिपस्से विहरति काळसिलायम्। अथ खो आयस्मा गोधिको अप्पमत्तो आतापी पहितत्तो विहरन्तो सामयिकं चेतोविमुत्तिं फुसि। अथ खो आयस्मा गोधिको तम्हा सामयिकाय चेतोविमुत्तिया परिहायि । दुतियम्पि खो आयस्मा गोधिको अप्पमत्तो आतापी पहितत्तो विहरन्तो सामयिकं चेतोविमुत्तिं फुसि। दुतियम्पि खो आयस्मा गोधिको तम्हा सामयिकाय चेतोविमुत्तिया परिहायि। ततियम्पि खो आयस्मा गोधिको अप्पमत्तो आतापी पहितत्तो विहरन्तो सामयिकं चेतोविमुत्तिं फुसि। ततियम्पि खो आयस्मा गोधिको तम्हा…पे॰… परिहायि। चतुत्थम्पि खो आयस्मा गोधिको अप्पमत्तो…पे॰… विमुत्तिं फुसि । चतुत्थम्पि खो आयस्मा गोधिको तम्हा…पे॰… परिहायि। पञ्चमम्पि खो आयस्मा गोधिको…पे॰… चेतोविमुत्तिं फुसि। पञ्चमम्पि खो आयस्मा…पे॰… विमुत्तिया परिहायि। छट्ठम्पि खो आयस्मा गोधिको अप्पमत्तो आतापी पहितत्तो विहरन्तो सामयिकं चेतोविमुत्तिं फुसि। छट्ठम्पि खो आयस्मा गोधिको तम्हा सामयिकाय चेतोविमुत्तिया परिहायि। सत्तमम्पि खो आयस्मा गोधिको अप्पमत्तो आतापी पहितत्तो विहरन्तो सामयिकं चेतोविमुत्तिं फुसि।
अथ खो आयस्मतो गोधिकस्स एतदहोसि – ‘‘याव छट्ठं ख्वाहं सामयिकाय चेतोविमुत्तिया परिहीनो। यंनूनाहं सत्थं आहरेय्य’’न्ति। अथ खो मारो पापिमा आयस्मतो गोधिकस्स चेतसा चेतोपरिवितक्कमञ्ञाय येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं गाथाहि अज्झभासि –
‘‘महावीर महापञ्ञ, इद्धिया यससा जल।
सब्बवेरभयातीत, पादे वन्दामि चक्खुम॥
‘‘सावको ते महावीर, मरणं मरणाभिभू।
आकङ्खति चेतयति, तं निसेध जुतिन्धर॥
‘‘कथञ्हि भगवा तुय्हं, सावको सासने रतो।
अप्पत्तमानसो सेक्खो, कालं कयिरा जनेसुता’’ति॥
तेन खो पन समयेन आयस्मतो गोधिकेन सत्थं आहरितं होति। अथ खो भगवा ‘‘मारो अयं पापिमा’’ इति विदित्वा मारं पापिमन्तं गाथाय अज्झभासि –
‘‘एवञ्हि धीरा कुब्बन्ति, नावकङ्खन्ति जीवितम्।
समूलं तण्हमब्बुय्ह, गोधिको परिनिब्बुतो’’ति॥
अथ खो भगवा भिक्खू आमन्तेसि – ‘‘आयाम, भिक्खवे, येन इसिगिलिपस्सं काळसिला तेनुपसङ्कमिस्साम यत्थ गोधिकेन कुलपुत्तेन सत्थं आहरित’’न्ति। ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुम्।
अथ खो भगवा सम्बहुलेहि भिक्खूहि सद्धिं येन इसिगिलिपस्सं काळसिला तेनुपसङ्कमि। अद्दसा खो भगवा आयस्मन्तं गोधिकं दूरतोव मञ्चके विवत्तक्खन्धं सेमानं [सेय्यमानं (स्या॰ कं॰), सोप्पमानं (क॰)]। तेन खो पन समयेन धूमायितत्तं तिमिरायितत्तं गच्छतेव पुरिमं दिसं, गच्छति पच्छिमं दिसं, गच्छति उत्तरं दिसं, गच्छति दक्खिणं दिसं, गच्छति उद्धं, गच्छति अधो, गच्छति अनुदिसम्।
अथ खो भगवा भिक्खू आमन्तेसि – ‘‘पस्सथ नो तुम्हे, भिक्खवे, एतं धूमायितत्तं तिमिरायितत्तं गच्छतेव पुरिमं दिसं, गच्छति पच्छिमं दिसं, गच्छति उत्तरं दिसं, गच्छति दक्खिणं दिसं, गच्छति उद्धं, गच्छति अधो, गच्छति अनुदिस’’न्ति? ‘‘एवं, भन्ते’’। ‘‘एसो खो, भिक्खवे, मारो पापिमा गोधिकस्स कुलपुत्तस्स विञ्ञाणं समन्वेसति – ‘कत्थ गोधिकस्स कुलपुत्तस्स विञ्ञाणं पतिट्ठित’न्ति? अप्पतिट्ठितेन च, भिक्खवे, विञ्ञाणेन गोधिको कुलपुत्तो परिनिब्बुतो’’ति। अथ खो मारो पापिमा बेलुवपण्डुवीणं आदाय येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं गाथाय अज्झभासि –
‘‘उद्धं अधो च तिरियं, दिसा अनुदिसा स्वहम्।
अन्वेसं नाधिगच्छामि, गोधिको सो कुहिं गतो’’ति॥
‘‘यो [सो (सी॰ पी॰)] धीरो धितिसम्पन्नो, झायी झानरतो सदा।
अहोरत्तं अनुयुञ्जं, जीवितं अनिकामयं॥
‘‘जेत्वान मच्चुनो [भेत्वा नमुचिनो (सी॰)] सेनं, अनागन्त्वा पुनब्भवम्।
समूलं तण्हमब्बुय्ह, गोधिको परिनिब्बुतो’’ति॥
‘‘तस्स सोकपरेतस्स, वीणा कच्छा अभस्सथ।
ततो सो दुम्मनो यक्खो, तत्थेवन्तरधायथा’’ति [तत्थेवन्तरधायिथाति (स्या॰ कं॰), तत्थेव अन्तरधायीति (क॰)]॥
४. सत्तवस्सानुबन्धसुत्तम्
१६०. एवं मे सुतं – एकं समयं भगवा उरुवेलायं विहरति नज्जा नेरञ्जराय तीरे अजपालनिग्रोधे। तेन खो पन समयेन मारो पापिमा सत्तवस्सानि भगवन्तं अनुबन्धो होति ओतारापेक्खो ओतारं अलभमानो। अथ खो मारो पापिमा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं गाथाय अज्झभासि –
‘‘सोकावतिण्णो नु वनम्हि झायसि,
वित्तं नु जीनो उद पत्थयानो।
आगुं नु गामस्मिमकासि किञ्चि,
कस्मा जनेन न करोसि सक्खिम्।
सक्खी न सम्पज्जति केनचि ते’’ति॥
‘‘सोकस्स मूलं पलिखाय सब्बं,
अनागु झायामि असोचमानो।
छेत्वान सब्बं भवलोभजप्पं,
अनासवो झायामि पमत्तबन्धू’’ति॥
‘‘यं वदन्ति मम यिदन्ति, ये वदन्ति ममन्ति च।
एत्थ चे ते मनो अत्थि, न मे समण मोक्खसी’’ति॥
‘‘यं वदन्ति न तं मय्हं, ये वदन्ति न ते अहम्।
एवं पापिम जानाहि, न मे मग्गम्पि दक्खसी’’ति॥
‘‘सचे मग्गं अनुबुद्धं, खेमं अमतगामिनम्।
अपेहि गच्छ त्वमेवेको, किमञ्ञमनुसाससी’’ति॥
‘‘अमच्चुधेय्यं पुच्छन्ति, ये जना पारगामिनो।
तेसाहं पुट्ठो अक्खामि, यं सच्चं तं निरूपधि’’न्ति॥
‘‘सेय्यथापि, भन्ते, गामस्स वा निगमस्स वा अविदूरे पोक्खरणी। तत्रस्स कक्कटको। अथ खो, भन्ते, सम्बहुला कुमारका वा कुमारिकायो वा तम्हा गामा वा निगमा वा निक्खमित्वा येन सा पोक्खरणी तेनुपसङ्कमेय्युं; उपसङ्कमित्वा तं कक्कटकं उदका उद्धरित्वा थले पतिट्ठपेय्युम्। यं यदेव हि सो, भन्ते, कक्कटको अळं अभिनिन्नामेय्य तं तदेव ते कुमारका वा कुमारिकायो वा कट्ठेन वा कथलाय वा सञ्छिन्देय्युं सम्भञ्जेय्युं सम्पलिभञ्जेय्युम्। एवञ्हि सो, भन्ते, कक्कटको सब्बेहि अळेहि सञ्छिन्नेहि सम्भग्गेहि सम्पलिभग्गेहि अभब्बो तं पोक्खरणिं ओतरितुम्। एवमेव खो, भन्ते, यानि कानिचि विसूकायिकानि [यानि विसुकायिकानि (सी॰ पी॰ क॰)] विसेवितानि विप्फन्दितानि, सब्बानि तानि [कानिचि कानिचि सब्बानि (सी॰ पी॰ क॰)] भगवता सञ्छिन्नानि सम्भग्गानि सम्पलिभग्गानि। अभब्बो दानाहं, भन्ते, पुन भगवन्तं उपसङ्कमितुं यदिदं ओतारापेक्खो’’ति। अथ खो मारो पापिमा भगवतो सन्तिके इमा निब्बेजनीया गाथायो अभासि –
‘‘मेदवण्णञ्च पासाणं, वायसो अनुपरियगा।
अपेत्थ मुदुं विन्देम, अपि अस्सादना सिया॥
‘‘अलद्धा तत्थ अस्सादं, वायसेत्तो अपक्कमे।
काकोव सेलमासज्ज, निब्बिज्जापेम गोतमा’’ति॥
५. मारधीतुसुत्तम्
१६१. अथ खो मारो पापिमा भगवतो सन्तिके इमा निब्बेजनीया गाथायो अभासित्वा तम्हा ठाना अपक्कम्म भगवतो अविदूरे पथवियं पल्लङ्केन निसीदि तुण्हीभूतो मङ्कुभूतो पत्तक्खन्धो अधोमुखो पज्झायन्तो अप्पटिभानो कट्ठेन भूमिं विलिखन्तो। अथ खो तण्हा च अरति च रगा च मारधीतरो येन मारो पापिमा तेनुपसङ्कमिंसु; उपसङ्कमित्वा मारं पापिमन्तं गाथाय अज्झभासिंसु –
‘‘केनासि दुम्मनो तात, पुरिसं कं नु सोचसि।
मयं तं रागपासेन, आरञ्ञमिव कुञ्जरम्।
बन्धित्वा आनयिस्साम, वसगो ते भविस्सती’’ति॥
‘‘अरहं सुगतो लोके, न रागेन सुवानयो।
मारधेय्यं अतिक्कन्तो, तस्मा सोचामहं भुस’’न्ति॥
अथ खो तण्हा च अरति च रगा च मारधीतरो येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं एतदवोचुं – ‘‘पादे ते, समण, परिचारेमा’’ति। अथ खो भगवा न मनसाकासि, यथा तं अनुत्तरे उपधिसङ्खये विमुत्तो।
अथ खो तण्हा च अरति च रगा च मारधीतरो एकमन्तं अपक्कम्म एवं समचिन्तेसुं – ‘‘उच्चावचा खो पुरिसानं अधिप्पाया। यंनून मयं एकसतं एकसतं कुमारिवण्णसतं अभिनिम्मिनेय्यामा’’ति। अथ खो तण्हा च अरति च रगा च मारधीतरो एकसतं एकसतं कुमारिवण्णसतं अभिनिम्मिनित्वा येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं एतदवोचुं – ‘‘पादे ते, समण, परिचारेमा’’ति। तम्पि भगवा न मनसाकासि, यथा तं अनुत्तरे उपधिसङ्खये विमुत्तो।
अथ खो तण्हा च अरति च रगा च मारधीतरो एकमन्तं अपक्कम्म एवं समचिन्तेसुं – ‘‘उच्चावचा खो पुरिसानं अधिप्पाया । यंनून मयं एकसतं एकसतं अविजातवण्णसतं अभिनिम्मिनेय्यामा’’ति। अथ खो तण्हा च अरति च रगा च मारधीतरो एकसतं एकसतं अविजातवण्णसतं अभिनिम्मिनित्वा येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं एतदवोचुं – ‘‘पादे ते, समण, परिचारेमा’’ति। तम्पि भगवा न मनसाकासि, यथा तं अनुत्तरे उपधिसङ्खये विमुत्तो।
अथ खो तण्हा च…पे॰… यंनून मयं एकसतं एकसतं सकिं विजातवण्णसतं अभिनिम्मिनेय्यामाति। अथ खो तण्हा च…पे॰… सकिं विजातवण्णसतं अभिनिम्मिनित्वा येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं एतदवोचुं – ‘‘पादे ते, समण, परिचारेमा’’ति। तम्पि भगवा न मनसाकासि, यथा तं अनुत्तरे उपधिसङ्खये विमुत्तो।
अथ खो तण्हा च…पे॰… यंनून मयं एकसतं एकसतं दुविजातवण्णसतं अभिनिम्मिनेय्यामाति। अथ खो तण्हा च…पे॰… दुविजातवण्णसतं अभिनिम्मिनित्वा येन भगवा…पे॰… यथा तं अनुत्तरे उपधिसङ्खये विमुत्तो। अथ खो तण्हा च…पे॰… मज्झिमित्थिवण्णसतं अभिनिम्मिनेय्यामाति। अथ खो तण्हा च…पे॰… मज्झिमित्थिवण्णसतं अभिनिम्मिनित्वा…पे॰… अनुत्तरे उपधिसङ्खये विमुत्तो।
अथ खो तण्हा च…पे॰… महित्थिवण्णसतं अभिनिम्मिनेय्यामाति । अथ खो तण्हा च…पे॰… महित्थिवण्णसतं अभिनिम्मिनित्वा येन भगवा…पे॰… अनुत्तरे उपधिसङ्खये विमुत्तो। अथ खो तण्हा च अरति च रगा च मारधीतरो एकमन्तं अपक्कम्म एतदवोचुं – सच्चं किर नो पिता अवोच –
‘‘अरहं सुगतो लोके, न रागेन सुवानयो।
मारधेय्यं अतिक्कन्तो, तस्मा सोचामहं भुस’’न्ति॥
‘‘यञ्हि मयं समणं वा ब्राह्मणं वा अवीतरागं इमिना उपक्कमेन उपक्कमेय्याम हदयं वास्स फलेय्य, उण्हं लोहितं वा मुखतो उग्गच्छेय्य, उम्मादं वा पापुणेय्य चित्तक्खेपं वा। सेय्यथा वा पन नळो हरितो लुतो उस्सुस्सति विसुस्सति मिलायति; एवमेव उस्सुस्सेय्य विसुस्सेय्य मिलायेय्या’’ति।
अथ खो तण्हा च अरति च रगा च मारधीतरो येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा एकमन्तं अट्ठंसु। एकमन्तं ठिता खो तण्हा मारधीता भगवन्तं गाथाय अज्झभासि –
‘‘सोकावतिण्णो नु वनम्हि झायसि,
वित्तं नु जीनो उद पत्थयानो।
आगुं नु गामस्मिमकासि किञ्चि,
कस्मा जनेन न करोसि सक्खिम्।
सक्खी न सम्पज्जति केनचि ते’’ति॥
‘‘अत्थस्स पत्तिं हदयस्स सन्तिं,
जेत्वान सेनं पियसातरूपम्।
एकोहं [एकाहं (स्या॰ कं॰ पी॰ क॰)] झायं सुखमनुबोधिं,
तस्मा जनेन न करोमि सक्खिम्।
सक्खी न सम्पज्जति केनचि मे’’ति॥
अथ खो अरति [अरति च (क॰)] मारधीता भगवन्तं गाथाय अज्झभासि –
‘‘कथं विहारीबहुलोध भिक्खु,
पञ्चोघतिण्णो अतरीध छट्ठम्।
कथं झायिं [कथं झायं (स्या॰ कं॰ पी॰), कथज्झायं (क॰)] बहुलं कामसञ्ञा,
परिबाहिरा होन्ति अलद्ध यो त’’न्ति॥
‘‘पस्सद्धकायो सुविमुत्तचित्तो,
असङ्खरानो सतिमा अनोको।
अञ्ञाय धम्मं अवितक्कझायी,
न कुप्पति न सरति न थिनो [न कुप्पती नस्सरती न थीनो (सी॰)]॥
‘‘एवंविहारीबहुलोध भिक्खु,
पञ्चोघतिण्णो अतरीध छट्ठम्।
एवं झायिं बहुलं कामसञ्ञा,
परिबाहिरा होन्ति अलद्ध यो त’’न्ति॥
अथ खो रगा [रगाच (क॰)] मारधीता भगवतो सन्तिके गाथाय अज्झभासि –
‘‘अच्छेज्ज तण्हं गणसङ्घचारी,
अद्धा चरिस्सन्ति [तरिस्सन्ति (सी॰)] बहू च सद्धा।
बहुं वतायं जनतं अनोको,
अच्छेज्ज नेस्सति मच्चुराजस्स पार’’न्ति॥
‘‘नयन्ति वे महावीरा, सद्धम्मेन तथागता।
धम्मेन नयमानानं, का उसूया विजानत’’न्ति॥
अथ खो तण्हा च अरति च रगा च मारधीतरो येन मारो पापिमा तेनुपसङ्कमिंसु। अद्दसा खो मारो पापिमा तण्हञ्च अरतिञ्च रगञ्च मारधीतरो दूरतोव आगच्छन्तियो। दिस्वान गाथाहि अज्झभासि –
‘‘बाला कुमुदनाळेहि, पब्बतं अभिमत्थथ [अभिमन्थथ (सी॰)]।
गिरिं नखेन खनथ, अयो दन्तेहि खादथ॥
‘‘सेलंव सिरसूहच्च [सिरसि ऊहच्च (सी॰), सिरसि ओहच्च (स्या॰ कं॰)], पाताले गाधमेसथ।
खाणुंव उरसासज्ज, निब्बिज्जापेथ गोतमा’’ति॥
‘‘दद्दल्लमाना आगञ्छुं, तण्हा च अरती रगा।
ता तत्थ पनुदी सत्था, तूलं भट्ठंव मालुतो’’ति॥
ततियो वग्गो।
तस्सुद्दानं –
सम्बहुला समिद्धि च, गोधिकं सत्तवस्सानि।
धीतरं देसितं बुद्ध, सेट्ठेन इमं मारपञ्चकन्ति॥
मारसंयुत्तं समत्तम्।