१. पासाणसुत्तम्
१४७. एकं समयं भगवा राजगहे विहरति गिज्झकूटे पब्बते। तेन खो पन समयेन भगवा रत्तन्धकारतिमिसायं अब्भोकासे निसिन्नो होति, देवो च एकमेकं फुसायति। अथ खो मारो पापिमा भगवतो भयं छम्भितत्तं लोमहंसं उप्पादेतुकामो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवतो अविदूरे महन्ते पासाणे पदालेसि।
अथ खो भगवा ‘‘मारो अयं पापिमा’’ इति विदित्वा मारं पापिमन्तं गाथाय अज्झभासि –
‘‘सचेपि केवलं सब्बं, गिज्झकूटं चलेस्ससि [गळेय्यसि (स्या॰ कं॰), चलेय्यासि (क॰)]।
नेव सम्माविमुत्तानं, बुद्धानं अत्थि इञ्जित’’न्ति॥
अथ खो मारो पापिमा ‘‘जानाति मं भगवा, जानाति मं सुगतो’’ति दुक्खी दुम्मनो तत्थेवन्तरधायीति।
२. किन्नुसीहसुत्तम्
१४८. एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन भगवा महतिया परिसाय परिवुतो धम्मं देसेति।
अथ खो मारस्स पापिमतो एतदहोसि – ‘‘अयं खो समणो गोतमो महतिया परिसाय परिवुतो धम्मं देसेति। यंनूनाहं येन समणो गोतमो तेनुपसङ्कमेय्यं विचक्खुकम्माया’’ति। अथ खो मारो पापिमा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं गाथाय अज्झभासि –
‘‘किन्नु सीहोव नदसि, परिसायं विसारदो।
पटिमल्लो हि ते अत्थि, विजितावी नु मञ्ञसी’’ति॥
‘‘नदन्ति वे महावीरा, परिसासु विसारदा।
तथागता बलप्पत्ता, तिण्णा लोके विसत्तिक’’न्ति॥
अथ खो मारो पापिमा ‘‘जानाति मं भगवा, जानाति मं सुगतो’’ति दुक्खी दुम्मनो तत्थेवन्तरधायीति।
३. सकलिकसुत्तम्
१४९. एवं मे सुतं – एकं समयं भगवा राजगहे विहरति मद्दकुच्छिस्मिं मिगदाये। तेन खो पन समयेन भगवतो पादो सकलिकाय खतो होति, भुसा सुदं भगवतो वेदना वत्तन्ति सारीरिका दुक्खा तिब्बा खरा कटुका असाता अमनापा। ता सुदं भगवा सतो सम्पजानो अधिवासेति अविहञ्ञमानो। अथ खो भगवा चतुग्गुणं सङ्घाटिं पञ्ञपेत्वा दक्खिणेन पस्सेन सीहसेय्यं कप्पेसि पादे पादं अच्चाधाय सतो सम्पजानो। अथ खो मारो पापिमा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं गाथाय अज्झभासि –
‘‘मन्दिया नु खो सेसि उदाहु कावेय्यमत्तो,
अत्था नु ते सम्पचुरा न सन्ति।
एको विवित्ते सयनासनम्हि,
निद्दामुखो किमिदं सोप्पसे वा’’ति॥
‘‘न मन्दिया सयामि नापि कावेय्यमत्तो,
अत्थं समेच्चाहमपेतसोको।
एको विवित्ते सयनासनम्हि,
सयामहं सब्बभूतानुकम्पी॥
‘‘येसम्पि सल्लं उरसि पविट्ठं,
मुहुं मुहुं हदयं वेधमानम्।
तेपीध सोप्पं लभरे ससल्ला,
तस्मा अहं न सुपे वीतसल्लो॥
‘‘जग्गं न सङ्के नपि भेमि सोत्तुं,
रत्तिन्दिवा नानुतपन्ति मामम्।
हानिं न पस्सामि कुहिञ्चि लोके,
तस्मा सुपे सब्बभूतानुकम्पी’’ति॥
अथ खो मारो पापिमा ‘‘जानाति मं भगवा, जानाति मं सुगतो’’ति दुक्खी दुम्मनो तत्थेवन्तरधायीति।
४. पतिरूपसुत्तम्
१५०. एकं समयं भगवा कोसलेसु विहरति एकसालायं ब्राह्मणगामे। तेन खो पन समयेन भगवा महतिया गिहिपरिसाय परिवुतो धम्मं देसेति।
अथ खो मारस्स पापिमतो एतदहोसि – ‘‘अयं खो समणो गोतमो महतिया गिहिपरिसाय परिवुतो धम्मं देसेति। यंनूनाहं येन समणो गोतमो तेनुपसङ्कमेय्यं विचक्खुकम्माया’’ति। अथ खो मारो पापिमा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं गाथाय अज्झभासि –
‘‘नेतं तव पतिरूपं, यदञ्ञमनुसाससि।
अनुरोधविरोधेसु, मा सज्जित्थो तदाचर’’न्ति॥
‘‘हितानुकम्पी सम्बुद्धो, यदञ्ञमनुसासति।
अनुरोधविरोधेहि, विप्पमुत्तो तथागतो’’ति॥
अथ खो मारो पापिमा ‘‘जानाति मं भगवा, जानाति मं सुगतो’’ति दुक्खी दुम्मनो तत्थेवन्तरधायीति।
५. मानससुत्तम्
१५१. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। अथ खो मारो पापिमा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं गाथाय अज्झभासि –
‘‘अन्तलिक्खचरो पासो, य्वायं चरति मानसो।
तेन तं बाधयिस्सामि, न मे समण मोक्खसी’’ति॥
‘‘रूपा सद्दा रसा गन्धा, फोट्ठब्बा च मनोरमा।
एत्थ मे विगतो छन्दो, निहतो त्वमसि अन्तका’’ति॥
अथ खो मारो पापिमा ‘‘जानाति मं भगवा, जानाति मं सुगतो’’ति दुक्खी दुम्मनो तत्थेवन्तरधायीति।
६. पत्तसुत्तम्
१५२. सावत्थिनिदानम्। तेन खो पन समयेन भगवा पञ्चन्नं उपादानक्खन्धानं उपादाय भिक्खूनं धम्मिया कथाय सन्दस्सेति समादपेति [समादापेति (?)] समुत्तेजेति सम्पहंसेति। ते च भिक्खू अट्ठिं कत्वा [अट्ठिकत्वा (सी॰ स्या॰ कं॰ पी॰)] मनसि कत्वा सब्बचेतसा [सब्बचेतसो (सी॰ स्या॰ कं॰ पी॰), सब्बं चेतसा (क॰)] समन्नाहरित्वा ओहितसोता धम्मं सुणन्ति।
अथ खो मारस्स पापिमतो एतदहोसि – ‘‘अयं खो समणो गोतमो पञ्चन्नं उपादानक्खन्धानं उपादाय भिक्खूनं धम्मिया कथाय सन्दस्सेति समादपेति समुत्तेजेति सम्पहंसेति। ते च भिक्खू अट्ठिं कत्वा मनसि कत्वा सब्बचेतसा समन्नाहरित्वा ओहितसोता धम्मं सुणन्ति। यंनूनाहं येन समणो गोतमो तेनुपसङ्कमेय्यं विचक्खुकम्माया’’ति।
तेन खो पन समयेन सम्बहुला पत्ता अब्भोकासे निक्खित्ता होन्ति। अथ खो मारो पापिमा बलीबद्दवण्णं अभिनिम्मिनित्वा येन ते पत्ता तेनुपसङ्कमि। अथ खो अञ्ञतरो भिक्खु अञ्ञतरं भिक्खुं एतदवोच – ‘‘भिक्खु, भिक्खु, एसो बलीबद्दो पत्ते भिन्देय्या’’ति। एवं वुत्ते भगवा तं भिक्खुं एतदवोच – ‘‘न सो, भिक्खु, बलीबद्दो। मारो एसो पापिमा तुम्हाकं विचक्खुकम्माय आगतो’’ति। अथ खो भगवा ‘‘मारो अयं पापिमा’’ इति विदित्वा मारं पापिमन्तं गाथाय अज्झभासि –
‘‘रूपं वेदयितं सञ्ञा, विञ्ञाणं यञ्च सङ्खतम्।
नेसोहमस्मि नेतं मे, एवं तत्थ विरज्जति॥
‘‘एवं विरत्तं खेमत्तं, सब्बसंयोजनातिगम्।
अन्वेसं सब्बट्ठानेसु, मारसेनापि नाज्झगा’’ति॥
अथ खो मारो पापिमा…पे॰… तत्थेवन्तरधायीति।
७. छफस्सायतनसुत्तम्
१५३. एकं समयं भगवा वेसालियं विहरति महावने कूटागारसालायम्। तेन खो पन समयेन भगवा छन्नं फस्सायतनानं उपादाय भिक्खूनं धम्मिया कथाय सन्दस्सेति समादपेति समुत्तेजेति सम्पहंसेति। ते च भिक्खू अट्ठिं कत्वा मनसि कत्वा सब्बचेतसा समन्नाहरित्वा ओहितसोता धम्मं सुणन्ति।
अथ खो मारस्स पापिमतो एतदहोसि – ‘‘अयं खो समणो गोतमो छन्नं फस्सायतनानं उपादाय भिक्खूनं धम्मिया कथाय सन्दस्सेति समादपेति समुत्तेजेति सप्पहंसेति । ते च भिक्खू अट्ठिं कत्वा मनसि कत्वा सब्बचेतसा समन्नाहरित्वा ओहितसोता धम्मं सुणन्ति। यंनूनाहं येन समणो गोतमो तेनुपसङ्कमेय्यं विचक्खुकम्माया’’ति। अथ खो मारो पापिमा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवतो अविदूरे महन्तं भयभेरवं सद्दमकासि, अपिस्सुदं पथवी मञ्ञे उन्द्रीयति [उद्रीयति (सी॰ स्या॰ कं॰ पी) उ + दर + य + ति = उद्रीयति]। अथ खो अञ्ञतरो भिक्खु अञ्ञतरं भिक्खुं एतदवोच – ‘‘भिक्खु, भिक्खु, एसा पथवी मञ्ञे उन्द्रीयती’’ति। एवं वुत्ते, भगवा तं भिक्खुं एतदवोच – ‘‘नेसा भिक्खु पथवी उन्द्रीयति। मारो एसो पापिमा तुम्हाकं विचक्खुकम्माय आगतो’’ति। अथ खो भगवा ‘‘मारो अयं पापिमा’’ इति विदित्वा मारं पापिमन्तं गाथाय अज्झभासि –
‘‘रूपा सद्दा रसा गन्धा, फस्सा धम्मा च केवला।
एतं लोकामिसं घोरं, एत्थ लोको विमुच्छितो॥
‘‘एतञ्च समतिक्कम्म, सतो बुद्धस्स सावको।
मारधेय्यं अतिक्कम्म, आदिच्चोव विरोचती’’ति॥
अथ खो मारो पापिमा…पे॰… तत्थेवन्तरधायीति।
८. पिण्डसुत्तम्
१५४. एकं समयं भगवा मगधेसु विहरति पञ्चसालायं ब्राह्मणगामे। तेन खो पन समयेन पञ्चसालायं ब्राह्मणगामे कुमारिकानं पाहुनकानि भवन्ति। अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय पञ्चसालं ब्राह्मणगामं पिण्डाय पाविसि। तेन खो पन समयेन पञ्चसालेय्यका ब्राह्मणगहपतिका मारेन पापिमता अन्वाविट्ठा भवन्ति – मा समणो गोतमो पिण्डमलत्थाति।
अथ खो भगवा यथाधोतेन पत्तेन पञ्चसालं ब्राह्मणगामं पिण्डाय पाविसि तथाधोतेन [यथाधोतेन (?)] पत्तेन पटिक्कमि। अथ खो मारो पापिमा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं एतदवोच – ‘‘अपि त्वं, समण, पिण्डमलत्था’’ति? ‘‘तथा नु त्वं, पापिम, अकासि यथाहं पिण्डं न लभेय्य’’न्ति। ‘‘तेन हि, भन्ते, भगवा दुतियम्पि पञ्चसालं ब्राह्मणगामं पिण्डाय पविसतु। तथाहं करिस्सामि यथा भगवा पिण्डं लच्छती’’ति।
‘‘अपुञ्ञं पसवि मारो, आसज्ज नं तथागतम्।
किं नु मञ्ञसि पापिम, न मे पापं विपच्चति॥
‘‘सुसुखं वत जीवाम, येसं नो नत्थि किञ्चनम्।
पीतिभक्खा भविस्साम, देवा आभस्सरा यथा’’ति॥
अथ खो मारो पापिमा ‘‘जानाति मं भगवा, जानाति मं सुगतो’’ति दुक्खी दुम्मनो तत्थेवन्तरधायीति।
९. कस्सकसुत्तम्
१५५. सावत्थिनिदानम्। तेन खो पन समयेन भगवा भिक्खूनं निब्बानपटिसंयुत्ताय धम्मिया कथाय सन्दस्सेति समादपेति समुत्तेजेति सम्पहंसेति । ते च भिक्खू अट्ठिं कत्वा मनसि कत्वा सब्बचेतसा समन्नाहरित्वा ओहितसोता धम्मं सुणन्ति।
अथ खो मारस्स पापिमतो एतदहोसि – ‘‘अयं खो समणो गोतमो भिक्खूनं निब्बानपटिसंयुत्ताय धम्मिया कथाय…पे॰… यंनूनाहं येन समणो गोतमो तेनुपसङ्कमेय्यं विचक्खुकम्माया’’ति। अथ खो मारो पापिमा कस्सकवण्णं अभिनिम्मिनित्वा महन्तं नङ्गलं खन्धे करित्वा दीघपाचनयट्ठिं गहेत्वा हटहटकेसो साणसाटिनिवत्थो कद्दममक्खितेहि पादेहि येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं एतदवोच – ‘‘अपि, समण, बलीबद्दे अद्दसा’’ति? ‘‘किं पन, पापिम, ते बलीबद्देही’’ति? ‘‘ममेव, समण, चक्खु, मम रूपा, मम चक्खुसम्फस्सविञ्ञाणायतनम्। कुहिं मे, समण, गन्त्वा मोक्खसि? ममेव, समण, सोतं, मम सद्दा…पे॰… ममेव, समण, घानं, मम गन्धा; ममेव, समण, जिव्हा, मम रसा; ममेव, समण, कायो, मम फोट्ठब्बा; ममेव, समण, मनो, मम धम्मा, मम मनोसम्फस्सविञ्ञाणायतनम्। कुहिं मे, समण, गन्त्वा मोक्खसी’’ति?
‘‘तवेव , पापिम, चक्खु, तव रूपा, तव चक्खुसम्फस्सविञ्ञाणायतनम्। यत्थ च खो, पापिम, नत्थि चक्खु, नत्थि रूपा, नत्थि चक्खुसम्फस्सविञ्ञाणायतनं, अगति तव तत्थ, पापिम। तवेव, पापिम , सोतं, तव सद्दा, तव सोतसम्फस्सविञ्ञाणायतनम्। यत्थ च खो, पापिम, नत्थि सोतं, नत्थि सद्दा, नत्थि सोतसम्फस्सविञ्ञाणायतनं, अगति तव तत्थ, पापिम। तवेव , पापिम, घानं, तव गन्धा, तव घानसम्फस्सविञ्ञाणायतनम्। यत्थ च खो, पापिम, नत्थि घानं, नत्थि गन्धा, नत्थि घानसम्फस्सविञ्ञाणायतनं, अगति तव तत्थ, पापिम। तवेव, पापिम, जिव्हा, तव रसा, तव जिव्हासम्फस्सविञ्ञाणायतनं…पे॰… तवेव, पापिम, कायो, तव फोट्ठब्बा, तव कायसम्फस्सविञ्ञाणायतनं…पे॰… तवेव, पापिम, मनो, तव धम्मा, तव मनोसम्फस्सविञ्ञाणायतनम्। यत्थ च खो, पापिम, नत्थि मनो, नत्थि धम्मा, नत्थि मनोसम्फस्सविञ्ञाणायतनं, अगति तव तत्थ, पापिमा’’ति।
‘‘यं वदन्ति मम यिदन्ति, ये वदन्ति ममन्ति च।
एत्थ चे ते मनो अत्थि, न मे समण मोक्खसी’’ति॥
‘‘यं वदन्ति न तं मय्हं, ये वदन्ति न ते अहम्।
एवं पापिम जानाहि, न मे मग्गम्पि दक्खसी’’ति॥
अथ खो मारो पापिमा…पे॰… तत्थेवन्तरधायीति।
१०. रज्जसुत्तम्
१५६. एकं समयं भगवा कोसलेसु विहरति हिमवन्तपदेसे [हिमवन्तपस्से (सी॰)] अरञ्ञकुटिकायम्। अथ खो भगवतो रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘‘सक्का नु खो रज्जं कारेतुं अहनं अघातयं अजिनं अजापयं असोचं असोचापयं धम्मेना’’ति?
अथ खो मारो पापिमा भगवतो चेतसा चेतोपरिवितक्कमञ्ञाय येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं एतदवोच – ‘‘कारेतु, भन्ते, भगवा रज्जं, कारेतु, सुगतो, रज्जं अहनं अघातयं अजिनं अजापयं असोचं असोचापयं धम्मेना’’ति। ‘‘किं पन मे त्वं, पापिम, पस्ससि यं मं त्वं एवं वदेसि – ‘कारेतु, भन्ते, भगवा रज्जं, कारेतु सुगतो , रज्जं अहनं अघातयं अजिनं अजापयं असोचं असोचापयं धम्मेना’’’ति? ‘‘भगवता खो, भन्ते, चत्तारो इद्धिपादा भाविता बहुलीकता यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा। आकङ्खमानो च, भन्ते, भगवा हिमवन्तं पब्बतराजं सुवण्णं त्वेव अधिमुच्चेय्य सुवण्णञ्च पनस्सा’’ति [सुवण्णपब्बतस्साति (सी॰ स्या॰ कं॰), सुवण्णञ्च पब्बतस्साति (पी॰)]।
‘‘पब्बतस्स सुवण्णस्स, जातरूपस्स केवलो।
द्वित्ताव नालमेकस्स, इति विद्वा समञ्चरे॥
‘‘यो दुक्खमद्दक्खि यतोनिदानं,
कामेसु सो जन्तु कथं नमेय्य।
उपधिं विदित्वा सङ्गोति लोके,
तस्सेव जन्तु विनयाय सिक्खे’’ति॥
अथ खो मारो पापिमा ‘‘जानाति मं भगवा, जानाति मं सुगतो’’ति दुक्खी दुम्मनो तत्थेवन्तरधायीति।
दुतियो वग्गो।
तस्सुद्दानं –
पासाणो सीहो सकलिकं [सक्खलिकं (क॰)], पतिरूपञ्च मानसम्।
पत्तं आयतनं पिण्डं, कस्सकं रज्जेन ते दसाति॥