१. तपोकम्मसुत्तम्
१३७. एवं मे सुतं – एकं समयं भगवा उरुवेलायं विहरति नज्जा नेरञ्जराय तीरे अजपालनिग्रोधमूले पठमाभिसम्बुद्धो। अथ खो भगवतो रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘‘मुत्तो वतम्हि ताय दुक्करकारिकाय। साधु मुत्तो वतम्हि ताय अनत्थसंहिताय दुक्करकारिकाय। साधु वतम्हि मुत्तो बोधिं समज्झग’’न्ति [साधु ठितो सतो बोधिं समज्झेगन्ति (सी॰ पी॰), साधु वतम्हि सत्तो बोधिसमज्झगूति (स्या॰ कं॰)]।
अथ खो मारो पापिमा भगवतो चेतसा चेतोपरिवितक्कमञ्ञाय येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं गाथाय अज्झभासि –
‘‘तपोकम्मा अपक्कम्म, येन न सुज्झन्ति माणवा।
असुद्धो मञ्ञसि सुद्धो, सुद्धिमग्गा अपरद्धो’’ [सुद्धिमग्गमपरद्धो (सी॰ स्या॰ कं॰ पी॰)] ति॥
अथ खो भगवा ‘‘मारो अयं पापिमा’’ इति विदित्वा मारं पापिमन्तं गाथाहि अज्झभासि –
‘‘अनत्थसंहितं ञत्वा, यं किञ्चि अमरं तपं [अपरं तपं (क॰)]।
सब्बं नत्थावहं होति, फियारित्तंव धम्मनि [वम्मनि (सी॰), धम्मनिं (पी॰), जम्मनिं (क॰) एत्थायं धम्मसद्दो सक्कते धन्वनं-सद्देन सदिसो मरुवाचकोति वेदितब्बो, यथा दळ्हधम्मातिपदं]॥
‘‘सीलं समाधि पञ्ञञ्च, मग्गं बोधाय भावयम्।
पत्तोस्मि परमं सुद्धिं, निहतो त्वमसि अन्तका’’ति॥
अथ खो मारो पापिमा ‘‘जानाति मं भगवा, जानाति मं सुगतो’’ति, दुक्खी दुम्मनो तत्थेवन्तरधायीति।
२. हत्थिराजवण्णसुत्तम्
१३८. एवं मे सुतं – एकं समयं भगवा उरुवेलायं विहरति नज्जा नेरञ्जराय तीरे अजपालनिग्रोधमूले पठमाभिसम्बुद्धो । तेन खो पन समयेन भगवा रत्तन्धकारतिमिसायं अब्भोकासे निसिन्नो होति, देवो च एकमेकं फुसायति। अथ खो मारो पापिमा भगवतो भयं छम्भितत्तं लोमहंसं उप्पादेतुकामो महन्तं हत्थिराजवण्णं अभिनिम्मिनित्वा येन भगवा तेनुपसङ्कमि। सेय्यथापि नाम महाअरिट्ठको मणि, एवमस्स सीसं होति। सेय्यथापि नाम सुद्धं रूपियं, एवमस्स दन्ता होन्ति। सेय्यथापि नाम महती नङ्गलीसा [नङ्गलसीसा (पी॰ क॰)], एवमस्स सोण्डो होति। अथ खो भगवा ‘‘मारो अयं पापिमा’’ इति विदित्वा मारं पापिमन्तं गाथाय अज्झभासि –
‘‘संसरं दीघमद्धानं, वण्णं कत्वा सुभासुभम्।
अलं ते तेन पापिम, निहतो त्वमसि अन्तका’’ति॥
अथ खो मारो पापिमा ‘‘जानाति मं भगवा, जानाति मं सुगतो’’ति दुक्खी दुम्मनो तत्थेवन्तरधायीति।
३. सुभसुत्तम्
१३९. एवं मे सुतं – एकं समयं भगवा उरुवेलायं विहरति नज्जा नेरञ्जराय तीरे अजपालनिग्रोधमूले पठमाभिसम्बुद्धो। तेन खो पन समयेन भगवा रत्तन्धकारतिमिसायं अब्भोकासे निसिन्नो होति, देवो च एकमेकं फुसायति। अथ खो मारो पापिमा, भगवतो भयं छम्भितत्तं लोमहंसं उप्पादेतुकामो, येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवतो अविदूरे उच्चावचा वण्णनिभा उपदंसेति, सुभा चेव असुभा च। अथ खो भगवा ‘‘मारो अयं पापिमा’’ इति विदित्वा मारं पापिमन्तं गाथाहि अज्झभासि –
‘‘संसरं दीघमद्धानं, वण्णं कत्वा सुभासुभम्।
अलं ते तेन पापिम, निहतो त्वमसि अन्तक॥
‘‘ये च कायेन वाचाय, मनसा च सुसंवुता।
न ते मारवसानुगा, न ते मारस्स बद्धगू’’ [बद्धभू (क॰), पच्चगू (सी॰ स्या॰ कं॰ पी॰)] ति॥
अथ खो मारो…पे॰… तत्थेवन्तरधायीति।
४. पठममारपाससुत्तम्
१४०. एवं मे सुतं – एकं समयं भगवा बाराणसियं विहरति इसिपतने मिगदाये। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुम्। भगवा एतदवोच –
‘‘मय्हं खो, भिक्खवे, योनिसो मनसिकारा योनिसो सम्मप्पधाना अनुत्तरा विमुत्ति अनुप्पत्ता, अनुत्तरा विमुत्ति सच्छिकता। तुम्हेपि, भिक्खवे, योनिसो मनसिकारा योनिसो सम्मप्पधाना अनुत्तरं विमुत्तिं अनुपापुणाथ, अनुत्तरं विमुत्तिं सच्छिकरोथा’’ति। अथ खो मारो पापिमा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं गाथाय अज्झभासि –
‘‘बद्धोसि मारपासेन, ये दिब्बा ये च मानुसा।
मारबन्धनबद्धोसि, न मे समण मोक्खसी’’ति॥
‘‘मुत्ताहं [मुत्तोहं (सी॰ स्या॰ कं॰ पी॰)] मारपासेन, ये दिब्बा ये च मानुसा।
मारबन्धनमुत्तोम्हि, निहतो त्वमसि अन्तका’’ति॥
अथ खो मारो पापिमा…पे॰… तत्थेवन्तरधायीति।
५. दुतियमारपाससुत्तम्
१४१. एकं समयं भगवा बाराणसियं विहरति इसिपतने मिगदाये। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुम्। भगवा एतदवोच –
‘‘मुत्ताहं, भिक्खवे, सब्बपासेहि ये दिब्बा ये च मानुसा। तुम्हेपि, भिक्खवे, मुत्ता सब्बपासेहि ये दिब्बा ये च मानुसा। चरथ, भिक्खवे, चारिकं बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सानम्। मा एकेन द्वे अगमित्थ। देसेथ, भिक्खवे, धम्मं आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्जनं केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेथ। सन्ति सत्ता अप्परजक्खजातिका, अस्सवनता धम्मस्स परिहायन्ति। भविस्सन्ति धम्मस्स अञ्ञातारो। अहम्पि, भिक्खवे, येन उरुवेला सेनानिगमो तेनुपसङ्कमिस्सामि धम्मदेसनाया’’ति। अथ खो मारो पापिमा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं गाथाय अज्झभासि –
‘‘बद्धोसि सब्बपासेहि, ये दिब्बा ये च मानुसा।
महाबन्धनबद्धोसि, न मे समण मोक्खसी’’ति॥
‘‘मुत्ताहं सब्बपासेहि, ये दिब्बा ये च मानुसा।
महाबन्धनमुत्तोम्हि, निहतो त्वमसि अन्तका’’ति॥
अथ खो मारो पापिमा…पे॰… तत्थेवन्तरधायीति।
६. सप्पसुत्तम्
१४२. एवं मे सुतं – एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे। तेन खो पन समयेन भगवा रत्तन्धकारतिमिसायं अब्भोकासे निसिन्नो होति, देवो च एकमेकं फुसायति।
अथ खो मारो पापिमा भगवतो भयं छम्भितत्तं लोमहंसं उप्पादेतुकामो महन्तं सप्पराजवण्णं अभिनिम्मिनित्वा येन भगवा तेनुपसङ्कमि। सेय्यथापि नाम महती एकरुक्खिका नावा, एवमस्स कायो होति। सेय्यथापि नाम महन्तं सोण्डिकाकिळञ्जं, एवमस्स फणो होति। सेय्यथापि नाम महती कोसलिका कंसपाति, एवमस्स अक्खीनि भवन्ति। सेय्यथापि नाम देवे गळगळायन्ते विज्जुल्लता निच्छरन्ति, एवमस्स मुखतो जिव्हा निच्छरति। सेय्यथापि नाम कम्मारगग्गरिया धममानाय सद्दो होति, एवमस्स अस्सासपस्सासानं सद्दो होति।
अथ खो भगवा ‘‘मारो अयं पापिमा’’ इति विदित्वा मारं पापिमन्तं गाथाहि अज्झभासि –
‘‘यो सुञ्ञगेहानि सेवति,
सेय्यो सो मुनि अत्तसञ्ञतो।
वोस्सज्ज चरेय्य तत्थ सो,
पतिरूपञ्हि तथाविधस्स तं॥
‘‘चरका बहू भेरवा बहू,
अथो डंससरीसपा [डंस सिरिंसपा (सी॰ स्या॰ कं॰ पी॰)] बहू।
लोमम्पि न तत्थ इञ्जये,
सुञ्ञागारगतो महामुनि॥
‘‘नभं फलेय्य पथवी चलेय्य,
सब्बेपि पाणा उद सन्तसेय्युम्।
सल्लम्पि चे उरसि पकप्पयेय्युं,
उपधीसु ताणं न करोन्ति बुद्धा’’ति॥
अथ खो मारो पापिमा ‘‘जानाति मं भगवा, जानाति मं सुगतो’’ति दुक्खी दुम्मनो तत्थेवन्तरधायीति।
७. सुपतिसुत्तम्
१४३. एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे। अथ खो भगवा बहुदेवरत्तिं अब्भोकासे चङ्कमित्वा रत्तिया पच्चूससमयं पादे पक्खालेत्वा विहारं पविसित्वा दक्खिणेन पस्सेन सीहसेय्यं कप्पेसि पादे पादं अच्चाधाय सतो सम्पजानो उट्ठानसञ्ञं मनसि करित्वा। अथ खो मारो पापिमा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं गाथाय अज्झभासि –
‘‘किं सोप्पसि किं नु सोप्पसि,
किमिदं सोप्पसि दुब्भगो [दुब्भतो (स्या॰ कं॰), दुब्भयो (पी॰)] विय।
सुञ्ञमगारन्ति सोप्पसि,
किमिदं सोप्पसि सूरिये उग्गते’’ति॥
‘‘यस्स जालिनी विसत्तिका,
तण्हा नत्थि कुहिञ्चि नेतवे।
सब्बूपधिपरिक्खया बुद्धो,
सोप्पति किं तवेत्थ मारा’’ति॥
अथ खो मारो पापिमा…पे॰… तत्थेवन्तरधायीति।
८. नन्दतिसुत्तम्
१४४. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। अथ खो मारो पापिमा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवतो सन्तिके इमं गाथं अभासि –
‘‘नन्दति पुत्तेहि पुत्तिमा, गोमा गोभि तथेव नन्दति।
उपधीहि नरस्स नन्दना, न हि सो नन्दति यो निरूपधी’’ति॥
‘‘सोचति पुत्तेहि पुत्तिमा, गोमा गोभि तथेव सोचति।
उपधीहि नरस्स सोचना, न हि सो सोचति यो निरूपधी’’ति॥
अथ खो मारो पापिमा ‘‘जानाति मं भगवा, जानाति मं सुगतो’’ति दुक्खी दुम्मनो तत्थेवन्तरधायीति।
९. पठमआयुसुत्तम्
१४५. एवं मे सुतं – एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुम्। भगवा एतदवोच –
‘‘अप्पमिदं, भिक्खवे, मनुस्सानं आयु। गमनीयो सम्परायो, कत्तब्बं कुसलं, चरितब्बं ब्रह्मचरियम्। नत्थि जातस्स अमरणम्। यो, भिक्खवे, चिरं जीवति, सो वस्ससतं अप्पं वा भिय्यो’’ति।
अथ खो मारो पापिमा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं गाथाय अज्झभासि –
‘‘दीघमायु मनुस्सानं, न नं हीळे सुपोरिसो।
चरेय्य खीरमत्तोव, नत्थि मच्चुस्स आगमो’’ति॥
‘‘अप्पमायु मनुस्सानं, हीळेय्य नं सुपोरिसो।
चरेय्यादित्तसीसोव, नत्थि मच्चुस्स नागमो’’ति॥
अथ खो मारो…पे॰… तत्थेवन्तरधायीति।
१०. दुतियआयुसुत्तम्
१४६. एवं मे सुतं – एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे। तत्र खो भगवा…पे॰… एतदवोच –
‘‘अप्पमिदं, भिक्खवे, मनुस्सानं आयु। गमनीयो सम्परायो, कत्तब्बं कुसलं, चरितब्बं ब्रह्मचरियम्। नत्थि जातस्स अमरणम्। यो, भिक्खवे, चिरं जीवति, सो वस्ससतं अप्पं वा भिय्यो’’ति।
अथ खो मारो पापिमा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं गाथाय अज्झभासि –
‘‘नाच्चयन्ति अहोरत्ता, जीवितं नूपरुज्झति।
आयु अनुपरियायति, मच्चानं नेमीव रथकुब्बर’’न्ति॥
‘‘अच्चयन्ति अहोरत्ता, जीवितं उपरुज्झति।
आयु खीयति मच्चानं, कुन्नदीनंव ओदक’’न्ति॥
अथ खो मारो पापिमा ‘‘जानाति मं भगवा, जानाति मं सुगतो’’ति दुक्खी दुम्मनो तत्थेवन्तरधायीति।
पठमो वग्गो।
तस्सुद्दानं –
तपोकम्मञ्च नागो च, सुभं पासेन ते दुवे।
सप्पो सुपति नन्दनं, आयुना अपरे दुवेति॥