१. पुग्गलसुत्तम्
१३२. सावत्थिनिदानम्। अथ खो राजा पसेनदि कोसलो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नं खो राजानं पसेनदिं कोसलं भगवा एतदवोच – ‘‘चत्तारोमे, महाराज, पुग्गला सन्तो संविज्जमाना लोकस्मिम्। कतमे चत्तारो? तमोतमपरायनो, तमोजोतिपरायनो, जोतितमपरायनो, जोतिजोतिपरायनो’’।
‘‘कथञ्च, महाराज पुग्गलो तमोतमपरायनो होति? इध, महाराज, एकच्चो पुग्गलो नीचे कुले पच्चाजातो होति, चण्डालकुले वा वेनकुले [वेणकुले (सी॰ स्या॰ कं॰ पी॰)] वा नेसादकुले वा रथकारकुले वा पुक्कुसकुले वा दलिद्दे अप्पन्नपानभोजने कसिरवुत्तिके , यत्थ कसिरेन घासच्छादो लब्भति। सो च होति दुब्बण्णो दुद्दसिको ओकोटिमको बव्हाबाधो [बह्वाबाधो (क॰)] काणो वा कुणी वा खञ्जो वा पक्खहतो वा, न लाभी अन्नस्स पानस्स वत्थस्स यानस्स मालागन्धविलेपनस्स सेय्यावसथपदीपेय्यस्स। सो कायेन दुच्चरितं चरति, वाचाय दुच्चरितं चरति, मनसा दुच्चरितं चरति। सो कायेन दुच्चरितं चरित्वा वाचाय दुच्चरितं चरित्वा मनसा दुच्चरितं चरित्वा, कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति।
‘‘सेय्यथापि, महाराज , पुरिसो अन्धकारा वा अन्धकारं गच्छेय्य, तमा वा तमं गच्छेय्य, लोहितमला वा लोहितमलं गच्छेय्य। तथूपमाहं, महाराज, इमं पुग्गलं वदामि। एवं खो, महाराज, पुग्गलो तमोतमपरायनो होति।
‘‘कथञ्च, महाराज, पुग्गलो तमोजोतिपरायनो होति? इध, महाराज, एकच्चो पुग्गलो नीचे कुले पच्चाजातो होति, चण्डालकुले वा वेनकुले वा नेसादकुले वा रथकारकुले वा पुक्कुसकुले वा दलिद्दे अप्पन्नपानभोजने कसिरवुत्तिके, यत्थ कसिरेन घासच्छादो लब्भति। सो च खो होति दुब्बण्णो दुद्दसिको ओकोटिमको बव्हाबाधो, काणो वा कुणी वा खञ्जो वा पक्खहतो वा, न लाभी अन्नस्स पानस्स वत्थस्स यानस्स मालागन्धविलेपनस्स सेय्यावसथपदीपेय्यस्स। सो कायेन सुचरितं चरति, वाचाय सुचरितं चरति, मनसा सुचरितं चरति। सो कायेन सुचरितं चरित्वा वाचाय सुचरितं चरित्वा मनसा सुचरितं चरित्वा, कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति।
‘‘सेय्यथापि, महाराज, पुरिसो पथविया वा पल्लङ्कं आरोहेय्य, पल्लङ्का वा अस्सपिट्ठिं आरोहेय्य, अस्सपिट्ठिया वा हत्थिक्खन्धं आरोहेय्य, हत्थिक्खन्धा वा पासादं आरोहेय्य। तथूपमाहं, महाराज, इमं पुग्गलं वदामि। एवं खो, महाराज, पुग्गलो तमोजोतिपरायनो होति।
‘‘कथञ्च, महाराज, पुग्गलो जोतितमपरायनो होति? इध , महाराज, एकच्चो पुग्गलो उच्चे कुले पच्चाजातो होति, खत्तियमहासालकुले वा ब्राह्मणमहासालकुले वा गहपतिमहासालकुले वा, अड्ढे महद्धने महाभोगे पहूतजातरूपरजते पहूतवित्तूपकरणे पहूतधनधञ्ञे। सो च होति अभिरूपो दस्सनीयो पासादिको, परमाय वण्णपोक्खरताय समन्नागतो, लाभी अन्नस्स पानस्स वत्थस्स यानस्स मालागन्धविलेपनस्स सेय्यावसथपदीपेय्यस्स। सो कायेन दुच्चरितं चरति, वाचाय दुच्चरितं चरति, मनसा दुच्चरितं चरति। सो कायेन दुच्चरितं चरित्वा वाचाय दुच्चरितं चरित्वा मनसा दुच्चरितं चरित्वा, कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति।
‘‘सेय्यथापि, महाराज, पुरिसो पासादा वा हत्थिक्खन्धं ओरोहेय्य, हत्थिक्खन्धा वा अस्सपिट्ठिं ओरोहेय्य, अस्सपिट्ठिया वा पल्लङ्कं ओरोहेय्य, पल्लङ्का वा पथविं ओरोहेय्य, पथविया वा अन्धकारं पविसेय्य। तथूपमाहं, महाराज, इमं पुग्गलं वदामि। एवं खो, महाराज, पुग्गलो जोतितमपरायनो होति।
‘‘कथञ्च, महाराज, पुग्गलो जोतिजोतिपरायनो होति? इध, महाराज, एकच्चो पुग्गलो उच्चे कुले पच्चाजातो होति, खत्तियमहासालकुले वा ब्राह्मणमहासालकुले वा गहपतिमहासालकुले वा, अड्ढे महद्धने महाभोगे पहूतजातरूपरजते पहूतवित्तूपकरणे पहूतधनधञ्ञे। सो च होति अभिरूपो दस्सनीयो पासादिको, परमाय वण्णपोक्खरताय समन्नागतो , लाभी अन्नस्स पानस्स वत्थस्स यानस्स मालागन्धविलेपनस्स सेय्यावसथपदीपेय्यस्स। सो कायेन सुचरितं चरति, वाचाय सुचरितं चरति, मनसा सुचरितं चरति। सो कायेन सुचरितं चरित्वा वाचाय सुचरितं चरित्वा मनसा सुचरितं चरित्वा, कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति।
‘‘सेय्यथापि, महाराज, पुरिसो पल्लङ्का वा पल्लङ्कं सङ्कमेय्य, अस्सपिट्ठिया वा अस्सपिट्ठिं सङ्कमेय्य, हत्थिक्खन्धा वा हत्थिक्खन्धं सङ्कमेय्य, पासादा वा पासादं सङ्कमेय्य। तथूपमाहं, महाराज, इमं पुग्गलं वदामि। एवं खो, महाराज, पुग्गलो जोतिजोतिपरायनो होति। इमे खो, महाराज, चत्तारो पुग्गला सन्तो संविज्जमाना लोकस्मि’’न्ति। इदमवोच…पे॰…
‘‘दलिद्दो पुरिसो राज, अस्सद्धो होति मच्छरी।
कदरियो पापसङ्कप्पो, मिच्छादिट्ठि अनादरो॥
‘‘समणे ब्राह्मणे वापि, अञ्ञे वापि वनिब्बके।
अक्कोसति परिभासति, नत्थिको होति रोसको॥
‘‘ददमानं निवारेति, याचमानान भोजनम्।
तादिसो पुरिसो राज, मीयमानो जनाधिप।
उपेति निरयं घोरं, तमोतमपरायनो॥
‘‘दलिद्दो पुरिसो राज, सद्धो होति अमच्छरी।
ददाति सेट्ठसङ्कप्पो, अब्यग्गमनसो नरो॥
‘‘समणे ब्राह्मणे वापि, अञ्ञे वापि वनिब्बके।
उट्ठाय अभिवादेति, समचरियाय सिक्खति॥
‘‘ददमानं न वारेति [न निवारेति (सी॰)], याचमानान भोजनम्।
तादिसो पुरिसो राज, मीयमानो जनाधिप।
उपेति तिदिवं ठानं, तमोजोतिपरायनो॥
‘‘अड्ढो चे [अड्ढो वे (पी॰ क॰)] पुरिसो राज, अस्सद्धो होति मच्छरी।
कदरियो पापसङ्कप्पो, मिच्छादिट्ठि अनादरो॥
‘‘समणे ब्राह्मणे वापि, अञ्ञे वापि वनिब्बके।
अक्कोसति परिभासति, नत्थिको होति रोसको॥
‘‘ददमानं निवारेति, याचमानान भोजनम्।
तादिसो पुरिसो राज, मीयमानो जनाधिप।
उपेति निरयं घोरं, जोतितमपरायनो॥
‘‘अड्ढो चे पुरिसो राज, सद्धो होति अमच्छरी।
ददाति सेट्ठसङ्कप्पो, अब्यग्गमनसो नरो॥
‘‘समणे ब्राह्मणे वापि, अञ्ञे वापि वनिब्बके।
उट्ठाय अभिवादेति, समचरियाय सिक्खति॥
‘‘ददमानं न वारेति, याचमानान भोजनम्।
तादिसो पुरिसो राज, मीयमानो जनाधिप।
उपेति तिदिवं ठानं, जोतिजोतिपरायनो’’ति॥
२. अय्यिकासुत्तम्
१३३. सावत्थिनिदानम्। एकमन्तं निसिन्नं खो राजानं पसेनदिं कोसलं भगवा एतदवोच – ‘‘हन्द, कुतो नु त्वं, महाराज, आगच्छसि दिवादिवस्सा’’ति?
‘‘अय्यिका मे, भन्ते, कालङ्कता जिण्णा वुड्ढा महल्लिका अद्धगता वयोअनुप्पत्ता वीसवस्ससतिका जातिया। अय्यिका खो पन मे, भन्ते, पिया होति मनापा। हत्थिरतनेन चेपाहं, भन्ते, लभेय्यं ‘मा मे अय्यिका कालमकासी’ति, हत्थिरतनम्पाहं ददेय्यं – ‘मा मे अय्यिका कालमकासी’ति। अस्सरतनेन चेपाहं, भन्ते, लभेय्यं ‘मा मे अय्यिका कालमकासी’ति, अस्सरतनम्पाहं ददेय्यं – ‘मा मे अय्यिका कालमकासी’ति। गामवरेन चेपाहं भन्ते, लभेय्यं ‘मा मे अय्यिका कालमकासी’ति, गामवरम्पाहं ददेय्यं – ‘मा मे अय्यिका कालमकासी’ति। जनपदपदेसेन [जनपदेन (सी॰ स्या॰ पी॰)] चेपाहं, भन्ते, लभेय्यं ‘मा मे अय्यिका कालमकासी’ति, जनपदपदेसम्पाहं ददेय्यं – ‘मा मे अय्यिका कालमकासी’ति। ‘सब्बे सत्ता, महाराज, मरणधम्मा मरणपरियोसाना मरणं अनतीता’ति। ‘अच्छरियं, भन्ते, अब्भुतं, भन्ते! यावसुभासितमिदं, भन्ते, भगवता – सब्बे सत्ता मरणधम्मा मरणपरियोसाना मरणं अनतीता’’’ति।
‘‘एवमेतं, महाराज, एवमेतं, महाराज! सब्बे सत्ता मरणधम्मा मरणपरियोसाना मरणं अनतीता। सेय्यथापि, महाराज, यानि कानिचि कुम्भकारभाजनानि आमकानि चेव पक्कानि च सब्बानि तानि भेदनधम्मानि भेदनपरियोसानानि भेदनं अनतीतानि; एवमेव खो, महाराज, सब्बे सत्ता मरणधम्मा मरणपरियोसाना मरणं अनतीता’’ति। इदमवोच…पे॰…
‘‘सब्बे सत्ता मरिस्सन्ति, मरणन्तञ्हि जीवितम्।
यथाकम्मं गमिस्सन्ति, पुञ्ञपापफलूपगा।
निरयं पापकम्मन्ता, पुञ्ञकम्मा च सुग्गतिं॥
‘‘तस्मा करेय्य कल्याणं, निचयं सम्परायिकम्।
पुञ्ञानि परलोकस्मिं, पतिट्ठा होन्ति पाणिन’’न्ति॥
३. लोकसुत्तम्
१३४. सावत्थिनिदानम्। एकमन्तं निसिन्नो खो राजा पसेनदि कोसलो भगवन्तं एतदवोच – ‘‘कति नु खो, भन्ते, लोकस्स धम्मा उप्पज्जमाना उप्पज्जन्ति अहिताय दुक्खाय अफासुविहाराया’’ति? ‘‘तयो खो, महाराज, लोकस्स धम्मा उप्पज्जमाना उप्पज्जन्ति अहिताय दुक्खाय अफासुविहाराय। कतमे तयो? लोभो खो, महाराज, लोकस्स धम्मो, उप्पज्जमानो उप्पज्जति अहिताय दुक्खाय अफासुविहाराय। दोसो खो, महाराज, लोकस्स धम्मो, उप्पज्जमानो उप्पज्जति अहिताय दुक्खाय अफासुविहाराय। मोहो खो, महाराज, लोकस्स धम्मो, उप्पज्जमानो उप्पज्जति अहिताय दुक्खाय अफासुविहाराय। इमे खो, महाराज, तयो लोकस्स धम्मा उप्पज्जमाना उप्पज्जन्ति अहिताय दुक्खाय अफासुविहाराया’’ति। इदमवोच…पे॰…
‘‘लोभो दोसो च मोहो च, पुरिसं पापचेतसम्।
हिंसन्ति अत्तसम्भूता, तचसारंव सम्फल’’न्ति॥
४. इस्सत्तसुत्तम्
१३५. सावत्थिनिदानम्। एकमन्तं निसिन्नो खो राजा पसेनदि कोसलो भगवन्तं एतदवोच – ‘‘कत्थ नु खो, भन्ते, दानं दातब्ब’’न्ति? ‘‘यत्थ खो, महाराज, चित्तं पसीदती’’ति। ‘‘कत्थ पन, भन्ते, दिन्नं महप्फल’’न्ति? ‘‘अञ्ञं खो एतं, महाराज, कत्थ दानं दातब्बं, अञ्ञं पनेतं कत्थ दिन्नं महप्फलन्ति? सीलवतो खो, महाराज, दिन्नं महप्फलं, नो तथा दुस्सीले। तेन हि, महाराज, तञ्ञेवेत्थ पटिपुच्छिस्सामि। यथा, ते खमेय्य, तथा नं ब्याकरेय्यासि। तं किं मञ्ञसि, महाराज, इध त्यस्स युद्धं पच्चुपट्ठितं सङ्गामो समुपब्यूळ्हो [समूपब्बूळ्हो (सी॰), समुपब्बुळ्हो (पी॰)]। अथ आगच्छेय्य खत्तियकुमारो असिक्खितो अकतहत्थो अकतयोग्गो अकतूपासनो भीरु छम्भी उत्रासी पलायी। भरेय्यासि तं पुरिसं, अत्थो च ते तादिसेन पुरिसेना’’ति? ‘‘नाहं, भन्ते, भरेय्यं तं पुरिसं, न च मे अत्थो तादिसेन पुरिसेना’’ति। ‘‘अथ आगच्छेय्य ब्राह्मणकुमारो असिक्खितो…पे॰… अथ आगच्छेय्य वेस्सकुमारो असिक्खितो…पे॰… अथ आगच्छेय्य सुद्दकुमारो असिक्खितो…पे॰… न च मे अत्थो तादिसेन पुरिसेना’’ति।
‘‘तं किं मञ्ञसि, महाराज, इध त्यस्स युद्धं पच्चुपट्ठितं सङ्गामो समुपब्यूळ्हो। अथ आगच्छेय्य खत्तियकुमारो सुसिक्खितो कतहत्थो कतयोग्गो कतूपासनो अभीरु अच्छम्भी अनुत्रासी अपलायी। भरेय्यासि तं पुरिसं, अत्थो च ते तादिसेन पुरिसेना’’ति? ‘‘भरेय्याहं, भन्ते , तं पुरिसं, अत्थो च मे तादिसेन पुरिसेना’’ति। ‘‘अथ आगच्छेय्य ब्राह्मणकुमारो…पे॰… अथ आगच्छेय्य वेस्सकुमारो…पे॰… अथ आगच्छेय्य सुद्दकुमारो सुसिक्खितो कतहत्थो कतयोग्गो कतूपासनो अभीरु अच्छम्भी अनुत्रासी अपलायी। भरेय्यासि तं पुरिसं, अत्थो च ते तादिसेन पुरिसेना’’ति? ‘‘भरेय्याहं, भन्ते, तं पुरिसं, अत्थो च मे तादिसेन पुरिसेना’’ति।
‘‘एवमेव खो, महाराज, यस्मा कस्मा चेपि [यस्मा चेपि (सी॰ स्या॰ कं॰ क॰)] कुला अगारस्मा अनगारियं पब्बजितो होति, सो च होति पञ्चङ्गविप्पहीनो पञ्चङ्गसमन्नागतो, तस्मिं दिन्नं महप्फलं होति। कतमानि पञ्चङ्गानि पहीनानि होन्ति? कामच्छन्दो पहीनो होति, ब्यापादो पहीनो होति, थिनमिद्धं पहीनं होति, उद्धच्चकुक्कुच्चं पहीनं होति, विचिकिच्छा पहीना होति। इमानि पञ्चङ्गानि पहीनानि होन्ति। कतमेहि पञ्चहङ्गेहि समन्नागतो होति? असेक्खेन सीलक्खन्धेन समन्नागतो होति, असेक्खेन समाधिक्खन्धेन समन्नागतो होति, असेक्खेन पञ्ञाक्खन्धेन समन्नागतो होति, असेक्खेन विमुत्तिक्खन्धेन समन्नागतो होति, असेक्खेन विमुत्तिञाणदस्सनक्खन्धेन समन्नागतो होति। इमेहि पञ्चहङ्गेहि समन्नागतो होति। इति पञ्चङ्गविप्पहीने पञ्चङ्गसमन्नागते दिन्नं महप्फल’’न्ति। इदमवोच भगवा…पे॰… सत्था –
‘‘इस्सत्तं [इस्सत्थं (सी॰ स्या॰ कं॰)] बलवीरियञ्च [बलविरियञ्च (सी॰ स्या॰ कं॰ पी॰)], यस्मिं विज्जेथ माणवे।
तं युद्धत्थो भरे राजा, नासूरं जातिपच्चया॥
‘‘तथेव खन्तिसोरच्चं, धम्मा यस्मिं पतिट्ठिता।
अरियवुत्तिं मेधाविं, हीनजच्चम्पि पूजये॥
‘‘कारये अस्समे रम्मे, वासयेत्थ बहुस्सुते।
पपञ्च विवने कयिरा, दुग्गे सङ्कमनानि च॥
‘‘अन्नं पानं खादनीयं, वत्थसेनासनानि च।
ददेय्य उजुभूतेसु, विप्पसन्नेन चेतसा॥
‘‘यथा हि मेघो थनयं, विज्जुमाली सतक्ककु।
थलं निन्नञ्च पूरेति, अभिवस्सं वसुन्धरं॥
‘‘तथेव सद्धो सुतवा, अभिसङ्खच्च भोजनम्।
वनिब्बके तप्पयति, अन्नपानेन पण्डितो॥
‘‘आमोदमानो पकिरेति, देथ देथाति भासति।
तं हिस्स गज्जितं होति, देवस्सेव पवस्सतो।
सा पुञ्ञधारा विपुला, दातारं अभिवस्सती’’ति॥
५. पब्बतूपमसुत्तम्
१३६. सावत्थिनिदानम्। एकमन्तं निसिन्नं खो राजानं पसेनदिं कोसलं भगवा एतदवोच – ‘‘हन्द, कुतो नु त्वं, महाराज, आगच्छसि दिवा दिवस्सा’’ति? ‘‘यानि तानि, भन्ते, रञ्ञं खत्तियानं मुद्धावसित्तानं इस्सरियमदमत्तानं कामगेधपरियुट्ठितानं जनपदत्थावरियप्पत्तानं महन्तं पथविमण्डलं अभिविजिय अज्झावसन्तानं राजकरणीयानि भवन्ति, तेसु ख्वाहं, एतरहि उस्सुक्कमापन्नो’’ति।
‘‘तं किं मञ्ञसि, महाराज, इध ते पुरिसो आगच्छेय्य पुरत्थिमाय दिसाय सद्धायिको पच्चयिको। सो तं उपसङ्कमित्वा एवं वदेय्य – ‘यग्घे, महाराज, जानेय्यासि, अहं आगच्छामि पुरत्थिमाय दिसाय। तत्थद्दसं महन्तं पब्बतं अब्भसमं सब्बे पाणे निप्पोथेन्तो आगच्छति। यं ते, महाराज, करणीयं, तं करोही’ति। अथ दुतियो पुरिसो आगच्छेय्य पच्छिमाय दिसाय…पे॰… अथ ततियो पुरिसो आगच्छेय्य उत्तराय दिसाय…पे॰… अथ चतुत्थो पुरिसो आगच्छेय्य दक्खिणाय दिसाय सद्धायिको पच्चयिको। सो तं उपसङ्कमित्वा एवं वदेय्य – ‘यग्घे महाराज, जानेय्यासि, अहं आगच्छामि दक्खिणाय दिसाय। तत्थद्दसं महन्तं पब्बतं अब्भसमं सब्बे पाणे निप्पोथेन्तो आगच्छति। यं ते, महाराज, करणीयं तं करोही’ति। एवरूपे ते, महाराज, महति महब्भये समुप्पन्ने दारुणे मनुस्सक्खये [मनुस्सकाये (क॰)] दुल्लभे मनुस्सत्ते किमस्स करणीय’’न्ति?
‘‘एवरूपे मे, भन्ते, महति महब्भये समुप्पन्ने दारुणे मनुस्सक्खये दुल्लभे मनुस्सत्ते किमस्स करणीयं अञ्ञत्र धम्मचरियाय अञ्ञत्र समचरियाय अञ्ञत्र कुसलकिरियाय अञ्ञत्र पुञ्ञकिरियाया’’ति?
‘‘आरोचेमि खो ते, महाराज, पटिवेदेमि खो ते, महाराज, अधिवत्तति खो तं, महाराज, जरामरणम्। अधिवत्तमाने चे ते, महाराज, जरामरणे किमस्स करणीय’’न्ति? ‘‘अधिवत्तमाने च मे, भन्ते, जरामरणे किमस्स करणीयं अञ्ञत्र धम्मचरियाय समचरियाय कुसलकिरियाय पुञ्ञकिरियाय? यानि तानि, भन्ते, रञ्ञं खत्तियानं मुद्धावसित्तानं इस्सरियमदमत्तानं कामगेधपरियुट्ठितानं जनपदत्थावरियप्पत्तानं महन्तं पथविमण्डलं अभिविजिय अज्झावसन्तानं हत्थियुद्धानि भवन्ति; तेसम्पि, भन्ते, हत्थियुद्धानं नत्थि गति नत्थि विसयो अधिवत्तमाने जरामरणे। यानिपि तानि, भन्ते, रञ्ञं खत्तियानं मुद्धावसित्तानं…पे॰… अज्झावसन्तानं अस्सयुद्धानि भवन्ति…पे॰… रथयुद्धानि भवन्ति …पे॰… पत्तियुद्धानि भवन्ति; तेसम्पि , भन्ते, पत्तियुद्धानं नत्थि गति नत्थि विसयो अधिवत्तमाने जरामरणे। सन्ति खो पन, भन्ते, इमस्मिं राजकुले मन्तिनो महामत्ता, ये पहोन्ति [येसं होन्ति (क॰)] आगते पच्चत्थिके मन्तेहि भेदयितुम्। तेसम्पि, भन्ते, मन्तयुद्धानं नत्थि गति नत्थि विसयो अधिवत्तमाने जरामरणे। संविज्जति खो पन, भन्ते, इमस्मिं राजकुले पहूतं हिरञ्ञसुवण्णं भूमिगतञ्चेव वेहासट्ठञ्च, येन मयं पहोम आगते पच्चत्थिके धनेन उपलापेतुम्। तेसम्पि, भन्ते, धनयुद्धानं नत्थि गति नत्थि विसयो अधिवत्तमाने जरामरणे। अधिवत्तमाने च मे, भन्ते, जरामरणे किमस्स करणीयं अञ्ञत्र धम्मचरियाय समचरियाय कुसलकिरियाय पुञ्ञकिरियाया’’ति?
‘‘एवमेतं, महाराज, एवमेतं, महाराज! अधिवत्तमाने जरामरणे किमस्स करणीयं अञ्ञत्र धम्मचरियाय समचरियाय कुसलकिरियाय पुञ्ञकिरियाया’’ति? इदमवोच भगवा…पे॰… सत्था –
‘‘यथापि सेला विपुला, नभं आहच्च पब्बता।
समन्तानुपरियायेय्युं, निप्पोथेन्तो चतुद्दिसा॥
‘‘एवं जरा च मच्चु च, अधिवत्तन्ति पाणिने [पाणिनो (सी॰ स्या॰ कं॰ पी॰)]।
खत्तिये ब्राह्मणे वेस्से, सुद्दे चण्डालपुक्कुसे।
न किञ्चि [न कञ्चि (?)] परिवज्जेति, सब्बमेवाभिमद्दति॥
‘‘न तत्थ हत्थीनं भूमि, न रथानं न पत्तिया।
न चापि मन्तयुद्धेन, सक्का जेतुं धनेन वा॥
‘‘तस्मा हि पण्डितो पोसो, सम्पस्सं अत्थमत्तनो।
बुद्धे धम्मे च सङ्घे च, धीरो सद्धं निवेसये॥
‘‘यो धम्मं चरि [धम्मचारी (सी॰ स्या॰ कं॰ पी॰)] कायेन, वाचाय उद चेतसा।
इधेव नं पसंसन्ति, पेच्च सग्गे पमोदती’’ति॥
ततियो वग्गो।
तस्सुद्दानं –
पुग्गलो अय्यिका लोको, इस्सत्तं [इस्सत्थं (सी॰ स्या॰ कं॰)] पब्बतूपमा।
देसितं बुद्धसेट्ठेन, इमं कोसलपञ्चकन्ति॥
कोसलसंयुत्तं समत्तम्।