०२ २ दुतियवग्गो

१. सत्तजटिलसुत्तम्

१२२. एकं समयं भगवा सावत्थियं विहरति पुब्बारामे मिगारमातुपासादे। तेन खो पन समयेन भगवा सायन्हसमयं पटिसल्लाना वुट्ठितो बहिद्वारकोट्ठके निसिन्नो होति। अथ खो राजा पसेनदि कोसलो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि।
तेन खो पन समयेन सत्त च जटिला सत्त च निगण्ठा सत्त च अचेलका सत्त च एकसाटका सत्त च परिब्बाजका परूळ्हकच्छनखलोमा खारिविविधमादाय [खारिविधं आदाय (पी॰) दी॰ नि॰ १.२८० तदट्ठकथापि ओलोकेतब्बा] भगवतो अविदूरे अतिक्कमन्ति। अथ खो राजा पसेनदि कोसलो उट्ठायासना एकंसं उत्तरासङ्गं करित्वा दक्खिणजाणुमण्डलं पथवियं निहन्त्वा येन ते सत्त च जटिला सत्त च निगण्ठा सत्त च अचेलका सत्त च एकसाटका सत्त च परिब्बाजका तेनञ्जलिं पणामेत्वा तिक्खत्तुं नामं सावेसि – ‘‘राजाहं, भन्ते, पसेनदि कोसलो…पे॰… राजाहं, भन्ते, पसेनदि कोसलो’’ति।
अथ खो राजा पसेनदि कोसलो अचिरपक्कन्तेसु तेसु सत्तसु च जटिलेसु सत्तसु च निगण्ठेसु सत्तसु च अचेलकेसु सत्तसु च एकसाटकेसु सत्तसु च परिब्बाजकेसु येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो राजा पसेनदि कोसलो भगवन्तं एतदवोच – ‘‘ये ते, भन्ते, लोके अरहन्तो वा अरहत्तमग्गं वा समापन्ना एते तेसं अञ्ञतरा’’ति।
‘‘दुज्जानं खो एतं, महाराज, तया गिहिना कामभोगिना पुत्तसम्बाधसयनं अज्झावसन्तेन कासिकचन्दनं पच्चनुभोन्तेन मालागन्धविलेपनं धारयन्तेन जातरूपरजतं सादियन्तेन – ‘इमे वा अरहन्तो, इमे वा अरहत्तमग्गं समापन्ना’’’ति।
‘‘संवासेन खो, महाराज, सीलं वेदितब्बम्। तञ्च खो दीघेन अद्धुना, न इत्तरं; मनसिकरोता, नो अमनसिकरोता; पञ्ञवता, नो दुप्पञ्ञेन। संवोहारेन खो, महाराज, सोचेय्यं वेदितब्बम्। तञ्च खो दीघेन अद्धुना, न इत्तरं; मनसिकरोता, नो अमनसिकरोता; पञ्ञवता, नो दुप्पञ्ञेन। आपदासु खो, महाराज, थामो वेदितब्बो। सो च खो दीघेन अद्धुना, न इत्तरं; मनसिकरोता, नो अमनसिकरोता; पञ्ञवता, नो दुप्पञ्ञेन। साकच्छाय , खो, महाराज, पञ्ञा वेदितब्बा। सा च खो दीघेन अद्धुना, न इत्तरं; मनसिकरोता, नो अमनसिकरोता; पञ्ञवता, नो दुप्पञ्ञेना’’ति।
‘‘अच्छरियं , भन्ते, अब्भुतं भन्ते! याव सुभासितमिदं, भन्ते, भगवता – ‘दुज्जानं खो एतं, महाराज, तया गिहिना कामभोगिना पुत्तसम्बाधसयनं अज्झावसन्तेन कासिकचन्दनं पच्चनुभोन्तेन मालागन्धविलेपनं धारयन्तेन जातरूपरजतं सादियन्तेन – इमे वा अरहन्तो, इमे वा अरहत्तमग्गं समापन्ना’ति। संवासेन खो, महाराज, सीलं वेदितब्बम्। तञ्च खो दीघेन अद्धुना, न इत्तरं; मनसिकरोता, नो अमनसिकरोता; पञ्ञवता, नो दुप्पञ्ञेन। संवोहारेन खो महाराज , सोचेय्यं वेदितब्बम्। तञ्च खो दीघेन अद्धुना, न इत्तरं; मनसिकरोता, नो अमनसिकरोता; पञ्ञवता, नो दुप्पञ्ञेन। आपदासु खो, महाराज, थामो वेदितब्बो। सो च खो दीघेन अद्धुना, न इत्तरं; मनसिकरोता, नो अमनसिकरोता; पञ्ञवता, नो दुप्पञ्ञेन। साकच्छाय खो, महाराज, पञ्ञा वेदितब्बा। सा च खो दीघेन अद्धुना, न इत्तरं; मनसिकरोता, नो अमनसिकरोता; पञ्ञवता, नो दुप्पञ्ञेना’’ति।
‘‘एते, भन्ते, मम पुरिसा चरा ओचरका जनपदं ओचरित्वा आगच्छन्ति। तेहि पठमं ओचिण्णं अहं पच्छा ओसापयिस्सामि [ओयायिस्सामि (सी॰), ओहयिस्सामि (स्या॰ कं॰)]। इदानि ते, भन्ते, तं रजोजल्लं पवाहेत्वा सुन्हाता सुविलित्ता कप्पितकेसमस्सू ओदातवत्था [ओदातवत्थवसना (सी॰)] पञ्चहि कामगुणेहि समप्पिता समङ्गीभूता परिचारेस्सन्ती’’ति।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमा गाथायो अभासि –
‘‘न वण्णरूपेन नरो सुजानो,
न विस्ससे इत्तरदस्सनेन।
सुसञ्ञतानञ्हि वियञ्जनेन,
असञ्ञता लोकमिमं चरन्ति॥
‘‘पतिरूपको मत्तिकाकुण्डलोव,
लोहड्ढमासोव सुवण्णछन्नो।
चरन्ति लोके [एके (सी॰ पी॰)] परिवारछन्ना,
अन्तो असुद्धा बहि सोभमाना’’ति॥

२. पञ्चराजसुत्तम्

१२३. सावत्थिनिदानम्। तेन खो पन समयेन पञ्चन्नं राजूनं पसेनदिपमुखानं पञ्चहि कामगुणेहि समप्पितानं समङ्गीभूतानं परिचारयमानानं अयमन्तराकथा उदपादि – ‘‘किं नु खो कामानं अग्ग’’न्ति? तत्रेकच्चे [तत्रेके (सी॰ पी॰)] एवमाहंसु – ‘‘रूपा कामानं अग्ग’’न्ति। एकच्चे एवमाहंसु – ‘‘सद्दा कामानं अग्ग’’न्ति। एकच्चे एवमाहंसु – ‘‘गन्धा कामानं अग्ग’’न्ति। एकच्चे एवमाहंसु – ‘‘रसा कामानं अग्ग’’न्ति। एकच्चे एवमाहंसु – ‘‘फोट्ठब्बा कामानं अग्ग’’न्ति। यतो खो ते राजानो नासक्खिंसु अञ्ञमञ्ञं सञ्ञापेतुम्।
अथ खो राजा पसेनदि कोसलो ते राजानो एतदवोच – ‘‘आयाम, मारिसा, येन भगवा तेनुपसङ्कमिस्साम; उपसङ्कमित्वा भगवन्तं एतमत्थं पटिपुच्छिस्साम। यथा नो भगवा ब्याकरिस्सति तथा नं धारेस्सामा’’ति [धारेय्यामाति (सी॰ स्या॰ कं॰ पी॰)]। ‘‘एवं, मारिसा’’ति खो ते राजानो रञ्ञो पसेनदिस्स कोसलस्स पच्चस्सोसुम्।
अथ खो ते पञ्च राजानो पसेनदिपमुखा येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्नो खो राजा पसेनदि कोसलो भगवन्तं एतदवोच – ‘‘इध, भन्ते, अम्हाकं पञ्चन्नं राजूनं पञ्चहि कामगुणेहि समप्पितानं समङ्गीभूतानं परिचारयमानानं अयमन्तराकथा उदपादि – ‘किं नु खो कामानं अग्ग’न्ति? एकच्चे एवमाहंसु – ‘रूपा कामानं अग्ग’न्ति। एकच्चे एवमाहंसु – ‘सद्दा कामानं अग्ग’न्ति। एकच्चे एवमाहंसु – ‘गन्धा कामानं अग्ग’न्ति। एकच्चे एवमाहंसु – ‘रसा कामानं अग्ग’न्ति। एकच्चे एवमाहंसु – ‘फोट्ठब्बा कामानं अग्ग’न्ति। किं नु खो, भन्ते, कामानं अग्ग’’न्ति?
‘‘मनापपरियन्तं ख्वाहं, महाराज, पञ्चसु कामगुणेसु अग्गन्ति वदामि। तेव [ते च (सी॰ पी॰ क॰), ये च (स्या॰ कं॰)], महाराज, रूपा एकच्चस्स मनापा होन्ति, तेव [ते च (सी॰ पी॰ क॰)] रूपा एकच्चस्स अमनापा होन्ति। येहि च यो रूपेहि अत्तमनो होति परिपुण्णसङ्कप्पो, सो तेहि रूपेहि अञ्ञं रूपं उत्तरितरं वा पणीततरं वा न पत्थेति। ते तस्स रूपा परमा होन्ति। ते तस्स रूपा अनुत्तरा होन्ति।
‘‘तेव , महाराज, सद्दा एकच्चस्स मनापा होन्ति, तेव सद्दा एकच्चस्स अमनापा होन्ति। येहि च यो सद्देहि अत्तमनो होति परिपुण्णसङ्कप्पो, सो तेहि सद्देहि अञ्ञं सद्दं उत्तरितरं वा पणीततरं वा न पत्थेति। ते तस्स सद्दा परमा होन्ति। ते तस्स सद्दा अनुत्तरा होन्ति।
‘‘तेव, महाराज, गन्धा एकच्चस्स मनापा होन्ति, तेव गन्धा एकच्चस्स अमनापा होन्ति। येहि च यो गन्धेहि अत्तमनो होति परिपुण्णसङ्कप्पो, सो तेहि गन्धेहि अञ्ञं गन्धं उत्तरितरं वा पणीततरं वा न पत्थेति। ते तस्स गन्धा परमा होन्ति। ते तस्स गन्धा अनुत्तरा होन्ति।
‘‘तेव, महाराज, रसा एकच्चस्स मनापा होन्ति, तेव रसा एकच्चस्स अमनापा होन्ति। येहि च यो रसेहि अत्तमनो होति परिपुण्णसङ्कप्पो, सो तेहि रसेहि अञ्ञं रसं उत्तरितरं वा पणीततरं वा न पत्थेति। ते तस्स रसा परमा होन्ति। ते तस्स रसा अनुत्तरा होन्ति।
‘‘तेव, महाराज, फोट्ठब्बा एकच्चस्स मनापा होन्ति, तेव फोट्ठब्बा एकच्चस्स अमनापा होन्ति। येहि च यो फोट्ठब्बेहि अत्तमनो होति परिपुण्णसङ्कप्पो, सो तेहि फोट्ठब्बेहि अञ्ञं फोट्ठब्बं उत्तरितरं वा पणीततरं वा न पत्थेति। ते तस्स फोट्ठब्बा परमा होन्ति। ते तस्स फोट्ठब्बा अनुत्तरा होन्ती’’ति।
तेन खो पन समयेन चन्दनङ्गलिको उपासको तस्सं परिसायं निसिन्नो होति। अथ खो चन्दनङ्गलिको उपासको उट्ठायासना एकंसं उत्तरासङ्गं करित्वा येन भगवा तेनञ्जलिं पणामेत्वा भगवन्तं एतदवोच – ‘‘पटिभाति मं भगवा, पटिभाति मं सुगता’’ति। ‘‘पटिभातु तं चन्दनङ्गलिका’’ति भगवा अवोच।
अथ खो चन्दनङ्गलिको उपासको भगवतो सम्मुखा तदनुरूपाय गाथाय अभित्थवि –
‘‘पदुमं यथा कोकनदं सुगन्धं,
पातो सिया फुल्लमवीतगन्धम्।
अङ्गीरसं पस्स विरोचमानं,
तपन्तमादिच्चमिवन्तलिक्खे’’ति॥
अथ खो ते पञ्च राजानो चन्दनङ्गलिकं उपासकं पञ्चहि उत्तरासङ्गेहि अच्छादेसुम्। अथ खो चन्दनङ्गलिको उपासको तेहि पञ्चहि उत्तरासङ्गेहि भगवन्तं अच्छादेसीति।

३. दोणपाकसुत्तम्

१२४ . सावत्थिनिदानम्। तेन खो पन समयेन राजा पसेनदि कोसलो दोणपाककुरं [दोणपाकसुदं (सी॰), दोणपाकं सुदं (पी॰)] भुञ्जति। अथ खो राजा पसेनदि कोसलो भुत्तावी महस्सासी येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि।
अथ खो भगवा राजानं पसेनदिं कोसलं भुत्ताविं महस्सासिं विदित्वा तायं वेलायं इमं गाथं अभासि –
‘‘मनुजस्स सदा सतीमतो,
मत्तं जानतो लद्धभोजने।
तनुकस्स [तनु तस्स (सी॰ पी॰)] भवन्ति वेदना,
सणिकं जीरति आयुपालय’’न्ति॥
तेन खो पन समयेन सुदस्सनो माणवो रञ्ञो पसेनदिस्स कोसलस्स पिट्ठितो ठितो होति। अथ खो राजा पसेनदि कोसलो सुदस्सनं माणवं आमन्तेसि – ‘‘एहि त्वं, तात सुदस्सन, भगवतो सन्तिके इमं गाथं परियापुणित्वा मम भत्ताभिहारे (भत्ताभिहारे) [( ) सी॰ स्या॰ कं॰ पी॰ पोत्थकेसु नत्थि] भास। अहञ्च ते देवसिकं कहापणसतं (कहापणसतं) [( ) सी॰ स्या॰ कं॰ पोत्थकेसु नत्थि] निच्चं भिक्खं पवत्तयिस्सामी’’ति। ‘‘एवं देवा’’ति खो सुदस्सनो माणवो रञ्ञो पसेनदिस्स कोसलस्स पटिस्सुत्वा भगवतो सन्तिके इमं गाथं परियापुणित्वा रञ्ञो पसेनदिस्स कोसलस्स भत्ताभिहारे सुदं भासति –
‘‘मनुजस्स सदा सतीमतो,
मत्तं जानतो लद्धभोजने।
तनुकस्स भवन्ति वेदना,
सणिकं जीरति आयुपालय’’न्ति॥
अथ खो राजा पसेनदि कोसलो अनुपुब्बेन नाळिकोदनपरमताय [नाळिकोदनमत्ताय (क॰)] सण्ठासि। अथ खो राजा पसेनदि कोसलो अपरेन समयेन सुसल्लिखितगत्तो पाणिना गत्तानि अनुमज्जन्तो तायं वेलायं इमं उदानं उदानेसि – ‘‘उभयेन वत मं सो भगवा अत्थेन अनुकम्पि – दिट्ठधम्मिकेन चेव अत्थेन सम्परायिकेन चा’’ति।

४. पठमसङ्गामसुत्तम्

१२५. सावत्थिनिदानम्। अथ खो राजा मागधो अजातसत्तु वेदेहिपुत्तो चतुरङ्गिनिं सेनं सन्नय्हित्वा राजानं पसेनदिं कोसलं अब्भुय्यासि येन कासि। अस्सोसि खो राजा पसेनदि कोसलो – ‘‘राजा किर मागधो अजातसत्तु वेदेहिपुत्तो चतुरङ्गिनिं सेनं सन्नय्हित्वा ममं अब्भुय्यातो येन कासी’’ति। अथ खो राजा पसेनदि कोसलो चतुरङ्गिनिं सेनं सन्नय्हित्वा राजानं मागधं अजातसत्तुं वेदेहिपुत्तं पच्चुय्यासि येन कासि। अथ खो राजा च मागधो अजातसत्तु वेदेहिपुत्तो राजा च पसेनदि कोसलो सङ्गामेसुम्। तस्मिं खो पन सङ्गामे राजा मागधो अजातसत्तु वेदेहिपुत्तो राजानं पसेनदिं कोसलं पराजेसि। पराजितो च राजा पसेनदि कोसलो सकमेव [सङ्गामा (क॰)] राजधानिं सावत्थिं पच्चुय्यासि [पायासि (सी॰ पी॰)]।
अथ खो सम्बहुला भिक्खू पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थिं पिण्डाय पविसिंसु। सावत्थियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्ता येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं –
‘‘इध, भन्ते, राजा मागधो अजातसत्तु वेदेहिपुत्तो चतुरङ्गिनिं सेनं सन्नय्हित्वा राजानं पसेनदिं कोसलं अब्भुय्यासि येन कासि। अस्सोसि खो, भन्ते, राजा पसेनदि कोसलो – ‘राजा किर मागधो अजातसत्तु वेदेहिपुत्तो चतुरङ्गिनिं सेनं सन्नय्हित्वा ममं अब्भुय्यातो येन कासी’ति। अथ खो, भन्ते, राजा पसेनदि कोसलो चतुरङ्गिनिं सेनं सन्नय्हित्वा राजानं मागधं अजातसत्तुं वेदेहिपुत्तं पच्चुय्यासि येन कासि। अथ खो, भन्ते, राजा च मागधो अजातसत्तु वेदेहिपुत्तो राजा च पसेनदि कोसलो सङ्गामेसुम्। तस्मिं खो पन, भन्ते, सङ्गामे राजा मागधो अजातसत्तु वेदेहिपुत्तो राजानं पसेनदिं कोसलं पराजेसि। पराजितो च, भन्ते, राजा पसेनदि कोसलो सकमेव राजधानिं सावत्थिं पच्चुय्यासी’’ति।
‘‘राजा, भिक्खवे, मागधो अजातसत्तु वेदेहिपुत्तो पापमित्तो पापसहायो पापसम्पवङ्को; राजा च खो, भिक्खवे, पसेनदि कोसलो कल्याणमित्तो कल्याणसहायो कल्याणसम्पवङ्को। अज्जेव [अज्जतञ्च (सी॰ पी॰), अज्जेवं (स्या॰ कं॰)], भिक्खवे , राजा पसेनदि कोसलो इमं रत्तिं दुक्खं सेति पराजितो’’ति। इदमवोच…पे॰…
‘‘जयं वेरं पसवति, दुक्खं सेति पराजितो।
उपसन्तो सुखं सेति, हित्वा जयपराजय’’न्ति॥

५. दुतियसङ्गामसुत्तम्

१२६. [एत्थ ‘‘अथ खो राजा पसेनदि कोसलो चतुरङ्गिनिं सेनं सन्नय्हित्वा राजानं मागधं अजातसत्तुं वेदेहिपुत्तं अब्भुय्यासी’’ति आदिना पाठेन भवितब्बम्। अट्ठकथायं हि ‘‘अब्भुय्यासीति पराजये गरहप्पत्तो…पे॰… वुत्तजयकारणं सुत्वा अभिउय्यासी’’ति वुत्तं] अथ खो राजा मागधो अजातसत्तु वेदेहिपुत्तो चतुरङ्गिनिं सेनं सन्नय्हित्वा राजानं पसेनदिं कोसलं अब्भुय्यासि येन कासि। अस्सोसि खो राजा पसेनदि कोसलो – ‘‘राजा किर मागधो अजातसत्तु वेदेहिपुत्तो चतुरङ्गिनिं सेनं सन्नय्हित्वा ममं अब्भुय्यातो येन कासी’’ति। अथ खो राजा पसेनदि कोसलो चतुरङ्गिनिं सेनं सन्नय्हित्वा राजानं मागधं अजातसत्तुं वेदेहिपुत्तं पच्चुय्यासि येन कासि। अथ खो राजा च मागधो अजातसत्तु वेदेहिपुत्तो राजा च पसेनदि कोसलो सङ्गामेसुम्। तस्मिं खो पन सङ्गामे राजा पसेनदि कोसलो राजानं मागधं अजातसत्तुं वेदेहिपुत्तं पराजेसि, जीवग्गाहञ्च नं अग्गहेसि। अथ खो रञ्ञो पसेनदिस्स कोसलस्स एतदहोसि – ‘‘किञ्चापि खो म्यायं राजा मागधो अजातसत्तु वेदेहिपुत्तो अदुब्भन्तस्स दुब्भति, अथ च पन मे भागिनेय्यो होति। यंनूनाहं रञ्ञो मागधस्स अजातसत्तुनो वेदेहिपुत्तस्स सब्बं हत्थिकायं परियादियित्वा सब्बं अस्सकायं परियादियित्वा सब्बं रथकायं परियादियित्वा सब्बं पत्तिकायं परियादियित्वा जीवन्तमेव नं ओसज्जेय्य’’न्ति [ओस्सज्जेय्यन्ति (सी॰ स्या॰ कं॰ पी॰)]।
अथ खो राजा पसेनदि कोसलो रञ्ञो मागधस्स अजातसत्तुनो वेदेहिपुत्तस्स सब्बं हत्थिकायं परियादियित्वा सब्बं अस्सकायं परियादियित्वा सब्बं रथकायं परियादियित्वा सब्बं पत्तिकायं परियादियित्वा जीवन्तमेव नं ओसज्जि [ओस्सजि (सी॰), ओस्सज्जि (स्या॰ कं॰ पी॰)]।
अथ खो सम्बहुला भिक्खू पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थिं पिण्डाय पविसिंसु। सावत्थियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्ता येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं –
‘‘इध , भन्ते, राजा मागधो अजातसत्तु वेदेहिपुत्तो चतुरङ्गिनिं सेनं सन्नय्हित्वा राजानं पसेनदिं कोसलं अब्भुय्यासि येन कासि। अस्सोसि खो, भन्ते, राजा पसेनदि कोसलो – ‘राजा किर मागधो अजातसत्तु वेदेहिपुत्तो चतुरङ्गिनिं सेनं सन्नय्हित्वा ममं अब्भुय्यातो येन कासी’ति। अथ खो, भन्ते, राजा पसेनदि कोसलो चतुरङ्गिनिं सेनं सन्नय्हित्वा राजानं मागधं अजातसत्तुं वेदेहिपुत्तं पच्चुय्यासि येन कासि। अथ खो, भन्ते, राजा च मागधो अजातसत्तु वेदेहिपुत्तो राजा च पसेनदि कोसलो सङ्गामेसुम्। तस्मिं खो पन, भन्ते, सङ्गामे राजा पसेनदि कोसलो राजानं मागधं अजातसत्तुं वेदेहिपुत्तं पराजेसि, जीवग्गाहञ्च नं अग्गहेसि। अथ खो, भन्ते, रञ्ञो पसेनदिस्स कोसलस्स एतदहोसि – ‘किञ्चापि खो म्यायं राजा मागधो अजातसत्तु वेदेहिपुत्तो अदुब्भन्तस्स दुब्भति, अथ च पन मे भागिनेय्यो होति। यंनूनाहं रञ्ञो मागधस्स अजातसत्तुनो वेदेहिपुत्तस्स सब्बं हत्थिकायं परियादियित्वा सब्बं अस्सकायं सब्बं रथकायं सब्बं पत्तिकायं परियादियित्वा जीवन्तमेव नं ओसज्जेय्य’’’न्ति।
‘‘अथ खो, भन्ते, राजा पसेनदि कोसलो रञ्ञो मागधस्स अजातसत्तुनो वेदेहिपुत्तस्स सब्बं हत्थिकायं परियादियित्वा सब्बं अस्सकायं परियादियित्वा सब्बं रथकायं परियादियित्वा सब्बं पत्तिकायं परियादियित्वा जीवन्तमेव नं ओसज्जी’’ति। अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमा गाथायो अभासि –
‘‘विलुम्पतेव पुरिसो, यावस्स उपकप्पति।
यदा चञ्ञे विलुम्पन्ति, सो विलुत्तो विलुप्पति [विलुम्पति (सी॰ पी॰ क॰)]॥
‘‘ठानञ्हि मञ्ञति बालो, याव पापं न पच्चति।
यदा च पच्चति पापं, अथ दुक्खं निगच्छति॥
‘‘हन्ता लभति [लभति हन्ता (सी॰ स्या॰ कं॰)] हन्तारं, जेतारं लभते जयम्।
अक्कोसको च अक्कोसं, रोसेतारञ्च रोसको।
अथ कम्मविवट्टेन, सो विलुत्तो विलुप्पती’’ति॥

६. मल्लिकासुत्तम्

१२७. सावत्थिनिदानम्। अथ खो राजा पसेनदि कोसलो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। अथ खो अञ्ञतरो पुरिसो येन राजा पसेनदि कोसलो तेनुपसङ्कमि; उपसङ्कमित्वा रञ्ञो पसेनदिस्स कोसलस्स उपकण्णके आरोचेसि – ‘‘मल्लिका, देव, देवी धीतरं विजाता’’ति। एवं वुत्ते, राजा पसेनदि कोसलो अनत्तमनो अहोसि।
अथ खो भगवा राजानं पसेनदिं कोसलं अनत्तमनतं विदित्वा तायं वेलायं इमा गाथायो अभासि –
‘‘इत्थीपि हि एकच्चिया, सेय्या पोस जनाधिप।
मेधाविनी सीलवती, सस्सुदेवा पतिब्बता॥
‘‘तस्सा यो जायति पोसो, सूरो होति दिसम्पति।
तादिसा सुभगिया [सुभरियापुत्तो (क॰)] पुत्तो, रज्जम्पि अनुसासती’’ति॥

७. अप्पमादसुत्तम्

१२८. सावत्थिनिदानम्। एकमन्तं निसीदि। एकमन्तं निसिन्नो खो राजा पसेनदि कोसलो भगवन्तं एतदवोच – ‘‘अत्थि नु खो, भन्ते, एको धम्मो यो उभो अत्थे समधिग्गय्ह तिट्ठति – दिट्ठधम्मिकञ्चेव अत्थं सम्परायिकञ्चा’’ति?
‘‘अत्थि खो, महाराज, एको धम्मो यो उभो अत्थे समधिग्गय्ह तिट्ठति – दिट्ठधम्मिकञ्चेव अत्थं सम्परायिकञ्चा’’ति।
‘‘कतमो पन, भन्ते, एको धम्मो, यो उभो अत्थे समधिग्गय्ह तिट्ठति – दिट्ठधम्मिकञ्चेव अत्थं सम्परायिकञ्चा’’ति?
‘‘अप्पमादो खो, महाराज, एको धम्मो, यो उभो अत्थे समधिग्गय्ह तिट्ठति – दिट्ठधम्मिकञ्चेव अत्थं सम्परायिकञ्चाति। सेय्यथापि, महाराज, यानि कानिचि जङ्गलानं [जङ्गमानं (सी॰ पी॰)] पाणानं पदजातानि, सब्बानि तानि हत्थिपदे समोधानं गच्छन्ति, हत्थिपदं तेसं अग्गमक्खायति – यदिदं महन्तत्तेन; एवमेव खो, महाराज, अप्पमादो एको धम्मो, यो उभो अत्थे समधिग्गय्ह तिट्ठति – दिट्ठधम्मिकञ्चेव अत्थं सम्परायिकञ्चा’’ति। इदमवोच…पे॰…
‘‘आयुं अरोगियं वण्णं, सग्गं उच्चाकुलीनतम्।
रतियो पत्थयन्तेन, उळारा अपरापरा॥
‘‘अप्पमादं पसंसन्ति, पुञ्ञकिरियासु पण्डिता।
अप्पमत्तो उभो अत्थे, अधिग्गण्हाति पण्डितो॥
‘‘दिट्ठे धम्मे च यो अत्थो, यो चत्थो सम्परायिको।
अत्थाभिसमया धीरो, पण्डितोति पवुच्चती’’ति॥

८. कल्याणमित्तसुत्तम्

१२९. सावत्थिनिदानम्। एकमन्तं निसिन्नो खो राजा पसेनदि कोसलो भगवन्तं एतदवोच – ‘‘इध मय्हं , भन्ते, रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘स्वाक्खातो भगवता धम्मो, सो च खो कल्याणमित्तस्स कल्याणसहायस्स कल्याणसम्पवङ्कस्स, नो पापमित्तस्स नो पापसहायस्स नो पापसम्पवङ्कस्सा’’’ति।
‘‘एवमेतं, महाराज, एवमेतं, महाराज! स्वाक्खातो , महाराज, मया धम्मो। सो च खो कल्याणमित्तस्स कल्याणसहायस्स कल्याणसम्पवङ्कस्स, नो पापमित्तस्स नो पापसहायस्स नो पापसम्पवङ्कस्साति।
‘‘एकमिदाहं, महाराज, समयं सक्केसु विहरामि नगरकं नाम सक्यानं निगमो। अथ खो, महाराज, आनन्दो भिक्खु येनाहं तेनुपसङ्कमि; उपसङ्कमित्वा मं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो, महाराज, आनन्दो भिक्खु मं एतदवोच – ‘उपड्ढमिदं, भन्ते, ब्रह्मचरियस्स – यदिदं कल्याणमित्तता कल्याणसहायता कल्याणसम्पवङ्कता’’’ति।
‘‘एवं वुत्ताहं, महाराज, आनन्दं भिक्खुं एतदवोचं – ‘मा हेवं, आनन्द, मा हेवं, आनन्द! सकलमेव हिदं, आनन्द, ब्रह्मचरियं – यदिदं कल्याणमित्तता कल्याणसहायता कल्याणसम्पवङ्कता। कल्याणमित्तस्सेतं, आनन्द, भिक्खुनो पाटिकङ्खं कल्याणसहायस्स कल्याणसम्पवङ्कस्स अरियं अट्ठङ्गिकं मग्गं भावेस्सति अरियं अट्ठङ्गिकं मग्गं बहुलीकरिस्सति’’’।
‘‘कथञ्च, आनन्द, भिक्खु कल्याणमित्तो कल्याणसहायो कल्याणसम्पवङ्को अरियं अट्ठङ्गिकं मग्गं भावेति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरोति? इधानन्द, भिक्खु सम्मादिट्ठिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिं, सम्मासङ्कप्पं भावेति…पे॰… सम्मावाचं भावेति…पे॰… सम्माकम्मन्तं भावेति…पे॰… सम्माआजीवं भावेति…पे॰… सम्मावायामं भावेति…पे॰… सम्मासतिं भावेति…पे॰… सम्मासमाधिं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिम्। एवं खो, आनन्द, भिक्खु कल्याणमित्तो कल्याणसहायो कल्याणसम्पवङ्को अरियं अट्ठङ्गिकं मग्गं भावेति, अरियं अट्ठङ्गिकं मग्गं बहुलीकरोति। तदमिनापेतं, आनन्द, परियायेन वेदितब्बं यथा सकलमेविदं ब्रह्मचरियं – यदिदं कल्याणमित्तता कल्याणसहायता कल्याणसम्पवङ्कता’’ति।
‘‘ममञ्हि, आनन्द, कल्याणमित्तं आगम्म जातिधम्मा सत्ता जातिया परिमुच्चन्ति, जराधम्मा सत्ता जराय परिमुच्चन्ति, ब्याधिधम्मा सत्ता ब्याधितो परिमुच्चन्ति, मरणधम्मा सत्ता मरणेन परिमुच्चन्ति, सोकपरिदेवदुक्खदोमनस्सुपायासधम्मा सत्ता सोकपरिदेवदुक्खदोमनस्सुपायासेहि परिमुच्चन्ति। इमिना खो एतं, आनन्द, परियायेन वेदितब्बं यथा सकलमेविदं ब्रह्मचरियं – यदिदं कल्याणमित्तता कल्याणसहायता कल्याणसम्पवङ्कता’’ति।
‘‘तस्मातिह ते, महाराज, एवं सिक्खितब्बं – ‘कल्याणमित्तो भविस्सामि कल्याणसहायो कल्याणसम्पवङ्को’ति। एवञ्हि ते , महाराज, सिक्खितब्बम्।
‘‘कल्याणमित्तस्स ते, महाराज, कल्याणसहायस्स कल्याणसम्पवङ्कस्स अयं एको धम्मो उपनिस्साय विहातब्बो – अप्पमादो कुसलेसु धम्मेसु।
‘‘अप्पमत्तस्स ते, महाराज, विहरतो अप्पमादं उपनिस्साय, इत्थागारस्स अनुयन्तस्स एवं भविस्सति – ‘राजा खो अप्पमत्तो विहरति, अप्पमादं उपनिस्साय। हन्द, मयम्पि अप्पमत्ता विहराम, अप्पमादं उपनिस्साया’’’ति।
‘‘अप्पमत्तस्स ते, महाराज, विहरतो अप्पमादं उपनिस्साय, खत्तियानम्पि अनुयन्तानं एवं भविस्सति – ‘राजा खो अप्पमत्तो विहरति अप्पमादं उपनिस्साय। हन्द, मयम्पि अप्पमत्ता विहराम, अप्पमादं उपनिस्साया’’’ति।
‘‘अप्पमत्तस्स ते, महाराज, विहरतो अप्पमादं उपनिस्साय, बलकायस्सपि एवं भविस्सति – ‘राजा खो अप्पमत्तो विहरति अप्पमादं उपनिस्साय। हन्द, मयम्पि अप्पमत्ता विहराम, अप्पमादं उपनिस्साया’’’ति।
‘‘अप्पमत्तस्स ते, महाराज, विहरतो अप्पमादं उपनिस्साय, नेगमजानपदस्सपि एवं भविस्सति – ‘राजा खो अप्पमत्तो विहरति, अप्पमादं उपनिस्साय। हन्द, मयम्पि अप्पमत्ता विहराम, अप्पमादं उपनिस्साया’’’ति?
‘‘अप्पमत्तस्स ते, महाराज, विहरतो अप्पमादं उपनिस्साय, अत्तापि गुत्तो रक्खितो भविस्सति – इत्थागारम्पि गुत्तं रक्खितं भविस्सति, कोसकोट्ठागारम्पि गुत्तं रक्खितं भविस्सती’’ति। इदमवोच…पे॰…
‘‘भोगे पत्थयमानेन, उळारे अपरापरे।
अप्पमादं पसंसन्ति, पुञ्ञकिरियासु पण्डिता॥
‘‘अप्पमत्तो उभो अत्थे, अधिग्गण्हाति पण्डितो।
दिट्ठे धम्मे च यो अत्थो, यो चत्थो सम्परायिको।
अत्थाभिसमया धीरो, पण्डितोति पवुच्चती’’ति॥

९. पठमअपुत्तकसुत्तम्

१३०. सावत्थिनिदानम्। अथ खो राजा पसेनदि कोसलो दिवा दिवस्स येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नं खो राजानं पसेनदिं कोसलं भगवा एतदवोच – ‘‘हन्द, कुतो नु त्वं, महाराज, आगच्छसि दिवा दिवस्सा’’ति?
‘‘इध, भन्ते, सावत्थियं सेट्ठि गहपति कालङ्कतो। तमहं अपुत्तकं सापतेय्यं राजन्तेपुरं अतिहरित्वा आगच्छामि। असीति, भन्ते, सतसहस्सानि हिरञ्ञस्सेव, को पन वादो रूपियस्स ! तस्स खो पन, भन्ते, सेट्ठिस्स गहपतिस्स एवरूपो भत्तभोगो अहोसि – कणाजकं भुञ्जति बिलङ्गदुतियम्। एवरूपो वत्थभोगो अहोसि – साणं धारेति तिपक्खवसनम्। एवरूपो यानभोगो अहोसि – जज्जररथकेन याति पण्णछत्तकेन धारियमानेना’’ति।
‘‘एवमेतं, महाराज, एवमेतं, महाराज! असप्पुरिसो खो, महाराज, उळारे भोगे लभित्वा नेवत्तानं सुखेति पीणेति, न मातापितरो सुखेति पीणेति, न पुत्तदारं सुखेति पीणेति, न दासकम्मकरपोरिसे सुखेति पीणेति, न मित्तामच्चे सुखेति पीणेति, न समणब्राह्मणेसु उद्धग्गिकं दक्खिणं पतिट्ठापेति सोवग्गिकं सुखविपाकं सग्गसंवत्तनिकम्। तस्स ते भोगे एवं सम्मा अपरिभुञ्जियमाने [अपरिभुञ्जमानो (सब्बत्थ)] राजानो वा हरन्ति चोरा वा हरन्ति अग्गि वा डहति उदकं वा वहति अप्पिया वा दायादा हरन्ति। एवंस ते [एवं सन्ते (सी॰ पी॰)], महाराज, भोगा सम्मा अपरिभुञ्जियमाना परिक्खयं गच्छन्ति, नो परिभोगम्।
‘‘सेय्यथापि, महाराज, अमनुस्सट्ठाने पोक्खरणी अच्छोदका सीतोदका सातोदका सेतोदका सुपतित्था रमणीया। तं जनो नेव हरेय्य न पिवेय्य न नहायेय्य न यथापच्चयं वा करेय्य। एवञ्हि तं, महाराज, उदकं सम्मा अपरिभुञ्जियमानं [अपरिभुञ्जमानं (स्या॰ कं॰)] परिक्खयं गच्छेय्य , नो परिभोगम्। एवमेव खो, महाराज, असप्पुरिसो उळारे भोगे लभित्वा नेवत्तानं सुखेति पीणेति, न मातापितरो सुखेति पीणेति, न पुत्तदारं सुखेति पीणेति, न दासकम्मकरपोरिसे सुखेति पीणेति, न मित्तामच्चे सुखेति पीणेति, न समणब्राह्मणेसु उद्धग्गिकं दक्खिणं पतिट्ठापेति सोवग्गिकं सुखविपाकं सग्गसंवत्तनिकम्। तस्स ते भोगे एवं सम्मा अपरिभुञ्जियमाने राजानो वा हरन्ति चोरा वा हरन्ति अग्गि वा डहति उदकं वा वहति अप्पिया वा दायादा हरन्ति। एवंस ते [एवं सन्ते (सी॰ पी॰)], महाराज, भोगा सम्मा अपरिभुञ्जियमाना परिक्खयं गच्छन्ति, नो परिभोगम्।
‘‘सप्पुरिसो च खो, महाराज, उळारे भोगे लभित्वा अत्तानं सुखेति पीणेति, मातापितरो सुखेति पीणेति, पुत्तदारं सुखेति पीणेति, दासकम्मकरपोरिसे सुखेति पीणेति, मित्तामच्चे सुखेति पीणेति, समणब्राह्मणेसु उद्धग्गिकं दक्खिणं पतिट्ठापेति सोवग्गिकं सुखविपाकं सग्गसंवत्तनिकम्। तस्स ते भोगे एवं सम्मा परिभुञ्जियमाने नेव राजानो हरन्ति , न चोरा हरन्ति, न अग्गि डहति, न उदकं वहति, न अप्पिया दायादा हरन्ति। एवंस ते, महाराज, भोगा सम्मा परिभुञ्जियमाना परिभोगं गच्छन्ति, नो परिक्खयम्।
‘‘सेय्यथापि, महाराज, गामस्स वा निगमस्स वा अविदूरे पोक्खरणी अच्छोदका सीतोदका सातोदका सेतोदका सुपतित्था रमणीया। तञ्च उदकं जनो हरेय्यपि पिवेय्यपि नहायेय्यपि यथापच्चयम्पि करेय्य। एवञ्हि तं, महाराज, उदकं सम्मा परिभुञ्जियमानं परिभोगं गच्छेय्य, नो परिक्खयम्। एवमेव खो, महाराज, सप्पुरिसो उळारे भोगे लभित्वा अत्तानं सुखेति पीणेति, मातापितरो सुखेति पीणेति, पुत्तदारं सुखेति पीणेति, दासकम्मकरपोरिसे सुखेति पीणेति, मित्तामच्चे सुखेति पीणेति, समणब्राह्मणेसु उद्धग्गिकं दक्खिणं पतिट्ठापेति सोवग्गिकं सुखविपाकं सग्गसंवत्तनिकम्। तस्स ते भोगे एवं सम्मा परिभुञ्जियमाने नेव राजानो हरन्ति, न चोरा हरन्ति, न अग्गि डहति, न उदकं वहति, न अप्पिया दायादा हरन्ति। एवंस ते, महाराज, भोगा सम्मा परिभुञ्जियमाना परिभोगं गच्छन्ति, नो परिक्खय’’न्ति।
‘‘अमनुस्सट्ठाने उदकंव सीतं,
तदपेय्यमानं परिसोसमेति।
एवं धनं कापुरिसो लभित्वा,
नेवत्तना भुञ्जति नो ददाति॥
धीरो च विञ्ञू अधिगम्म भोगे,
सो भुञ्जति किच्चकरो च होति।
सो ञातिसङ्घं निसभो भरित्वा,
अनिन्दितो सग्गमुपेति ठान’’न्ति॥

१०. दुतियअपुत्तकसुत्तम्

१३१. अथ खो राजा पसेनदि कोसलो दिवा दिवस्स येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा एकमन्तं निसिन्नं खो राजानं पसेनदिं कोसलं भगवा एतदवोच – ‘‘हन्द, कुतो नु त्वं, महाराज, आगच्छसि दिवा दिवस्सा’’ति?
‘‘इध, भन्ते, सावत्थियं सेट्ठि गहपति कालङ्कतो। तमहं अपुत्तकं सापतेय्यं राजन्तेपुरं अतिहरित्वा आगच्छामि। सतं, भन्ते, सतसहस्सानि हिरञ्ञस्सेव, को पन वादो रूपियस्स! तस्स खो पन, भन्ते, सेट्ठिस्स गहपतिस्स एवरूपो भत्तभोगो अहोसि – कणाजकं भुञ्जति बिलङ्गदुतियम्। एवरूपो वत्थभोगो अहोसि – साणं धारेति तिपक्खवसनम्। एवरूपो यानभोगो अहोसि – जज्जररथकेन याति पण्णछत्तकेन धारियमानेना’’ति।
‘‘एवमेतं, महाराज, एवमेतं, महाराज! भूतपुब्बं सो, महाराज, सेट्ठि गहपति तग्गरसिखिं नाम पच्चेकसम्बुद्धं पिण्डपातेन पटिपादेसि। ‘देथ समणस्स पिण्ड’न्ति वत्वा उट्ठायासना पक्कामि। दत्वा च पन पच्छा विप्पटिसारी अहोसि – ‘वरमेतं पिण्डपातं दासा वा कम्मकरा वा भुञ्जेय्यु’न्ति। भातु च पन एकपुत्तकं सापतेय्यस्स कारणा जीविता वोरोपेसि।
‘‘यं खो सो, महाराज, सेट्ठि गहपति तग्गरसिखिं पच्चेकसम्बुद्धं पिण्डपातेन पटिपादेसि, तस्स कम्मस्स विपाकेन सत्तक्खत्तुं सुगतिं सग्गं लोकं उपपज्जि। तस्सेव कम्मस्स विपाकावसेसेन इमिस्सायेव सावत्थिया सत्तक्खत्तुं सेट्ठित्तं कारेसि। यं खो सो, महाराज, सेट्ठि गहपति दत्वा पच्छा विप्पटिसारी अहोसि – ‘वरमेतं पिण्डपातं दासा वा कम्मकरा वा भुञ्जेय्यु’न्ति, तस्स कम्मस्स विपाकेन नास्सुळाराय भत्तभोगाय चित्तं नमति, नास्सुळाराय वत्थभोगाय चित्तं नमति, नास्सुळाराय यानभोगाय चित्तं नमति, नास्सुळारानं पञ्चन्नं कामगुणानं भोगाय चित्तं नमति। यं खो सो, महाराज, सेट्ठि गहपति भातु च पन एकपुत्तकं सापतेय्यस्स कारणा जीविता वोरोपेसि, तस्स कम्मस्स विपाकेन बहूनि वस्सानि बहूनि वस्ससतानि बहूनि वस्ससहस्सानि बहूनि वस्ससतसहस्सानि निरये पच्चित्थ। तस्सेव कम्मस्स विपाकावसेसेन इदं सत्तमं अपुत्तकं सापतेय्यं राजकोसं पवेसेति। तस्स खो, महाराज, सेट्ठिस्स गहपतिस्स पुराणञ्च पुञ्ञं परिक्खीणं, नवञ्च पुञ्ञं अनुपचितम्। अज्ज पन, महाराज, सेट्ठि गहपति महारोरुवे निरये पच्चती’’ति । ‘‘एवं, भन्ते, सेट्ठि गहपति महारोरुवं निरयं उपपन्नो’’ति। ‘‘एवं , महाराज, सेट्ठि गहपति महारोरुवं निरयं उपपन्नो’’ति। इदमवोच…पे॰…।
‘‘धञ्ञं धनं रजतं जातरूपं, परिग्गहं वापि यदत्थि किञ्चि।
दासा कम्मकरा पेस्सा, ये चस्स अनुजीविनो॥
‘‘सब्बं नादाय गन्तब्बं, सब्बं निक्खिप्पगामिनं [निक्खीपगामिनं (स्या॰ कं॰ क॰)]।
यञ्च करोति कायेन, वाचाय उद चेतसा॥
‘‘तञ्हि तस्स सकं होति, तञ्च आदाय गच्छति।
तञ्चस्स अनुगं होति, छायाव अनपायिनी॥
‘‘तस्मा करेय्य कल्याणं, निचयं सम्परायिकम्।
पुञ्ञानि परलोकस्मिं, पतिट्ठा होन्ति पाणिन’’न्ति॥
दुतियो वग्गो।
तस्सुद्दानं –
जटिला पञ्च राजानो, दोणपाककुरेन च।
सङ्गामेन द्वे वुत्तानि, मल्लिका [धीतरा (बहूसु)] द्वे अप्पमादेन च।
अपुत्तकेन द्वे वुत्ता, वग्गो तेन पवुच्चतीति॥