०१ १ पठमवग्गो

१. दहरसुत्तम्

११२. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। अथ खो राजा पसेनदि कोसलो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो राजा पसेनदि कोसलो भगवन्तं एतदवोच – ‘‘भवम्पि नो गोतमो अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धोति पटिजानाती’’ति? ‘‘यञ्हि तं, महाराज, सम्मा वदमानो वदेय्य ‘अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो’ति, ममेव [ममं (सब्बत्थ)] तं सम्मा वदमानो वदेय्य। अहञ्हि, महाराज, अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो’’ति।
‘‘येपि ते, भो गोतम, समणब्राह्मणा सङ्घिनो गणिनो गणाचरिया ञाता यसस्सिनो तित्थकरा साधुसम्मता बहुजनस्स, सेय्यथिदं – पूरणो कस्सपो, मक्खलि गोसालो, निगण्ठो नाटपुत्तो, सञ्चयो बेलट्ठपुत्तो, पकुधो कच्चायनो, अजितो केसकम्बलो; तेपि मया ‘अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धोति पटिजानाथा’ति पुट्ठा समाना अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धोति न पटिजानन्ति। किं पन भवं गोतमो दहरो चेव जातिया नवो च पब्बज्जाया’’ति?
‘‘चत्तारो खो मे, महाराज, दहराति न उञ्ञातब्बा, दहराति न परिभोतब्बा। कतमे चत्तारो? खत्तियो खो, महाराज, दहरोति न उञ्ञातब्बो, दहरोति न परिभोतब्बो। उरगो खो, महाराज, दहरोति न उञ्ञातब्बो, दहरोति न परिभोतब्बो। अग्गि खो, महाराज, दहरोति न उञ्ञातब्बो, दहरोति न परिभोतब्बो। भिक्खु, खो, महाराज, दहरोति न उञ्ञातब्बो, दहरोति न परिभोतब्बो। इमे खो, महाराज, चत्तारो दहराति न उञ्ञातब्बा, दहराति न परिभोतब्बा’’ति।
इदमवोच भगवा। इदं वत्वान सुगतो अथापरं एतदवोच सत्था –
‘‘खत्तियं जातिसम्पन्नं, अभिजातं यसस्सिनम्।
दहरोति नावजानेय्य, न नं परिभवे नरो॥
‘‘ठानञ्हि सो मनुजिन्दो, रज्जं लद्धान खत्तियो।
सो कुद्धो राजदण्डेन, तस्मिं पक्कमते भुसम्।
तस्मा तं परिवज्जेय्य, रक्खं जीवितमत्तनो॥
‘‘गामे वा यदि वा रञ्ञे, यत्थ पस्से भुजङ्गमम्।
दहरोति नावजानेय्य, न नं परिभवे नरो॥
‘‘उच्चावचेहि वण्णेहि, उरगो चरति तेजसी [तेजसा (सी॰ क॰), तेजसि (पी॰ क॰)]।
सो आसज्ज डंसे बालं, नरं नारिञ्च एकदा।
तस्मा तं परिवज्जेय्य, रक्खं जीवितमत्तनो॥
‘‘पहूतभक्खं जालिनं, पावकं कण्हवत्तनिम्।
दहरोति नावजानेय्य, न नं परिभवे नरो॥
‘‘लद्धा हि सो उपादानं, महा हुत्वान पावको।
सो आसज्ज डहे [दहे] बालं, नरं नारिञ्च एकदा।
तस्मा तं परिवज्जेय्य, रक्खं जीवितमत्तनो॥
‘‘वनं यदग्गि डहति [दहति (क॰)], पावको कण्हवत्तनी।
जायन्ति तत्थ पारोहा, अहोरत्तानमच्चये॥
‘‘यञ्च खो सीलसम्पन्नो, भिक्खु डहति तेजसा।
न तस्स पुत्ता पसवो, दायादा विन्दरे धनम्।
अनपच्चा अदायादा, तालावत्थू भवन्ति ते॥
‘‘तस्मा हि पण्डितो पोसो, सम्पस्सं अत्थमत्तनो।
भुजङ्गमं पावकञ्च, खत्तियञ्च यसस्सिनम्।
भिक्खुञ्च सीलसम्पन्नं, सम्मदेव समाचरे’’ति॥
एवं वुत्ते, राजा पसेनदि कोसलो भगवन्तं एतदवोच – ‘‘अभिक्कन्तं, भन्ते, अभिक्कन्तं, भन्ते! सेय्यथापि भन्ते, निक्कुज्जितं [निकुज्जितं (?)] वा उक्कुज्जेय्य , पटिच्छन्नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य , अन्धकारे वा तेलपज्जोतं धारेय्य – ‘चक्खुमन्तो रूपानि दक्खन्ती’ति; एवमेवं भगवता अनेकपरियायेन धम्मो पकासितो। एसाहं, भन्ते, भगवन्तं सरणं गच्छामि धम्मञ्च भिक्खुसङ्घञ्च। उपासकं मं, भन्ते, भगवा धारेतु अज्जतग्गे पाणुपेतं सरणं गत’’न्ति।

२. पुरिससुत्तम्

११३. सावत्थिनिदानम्। अथ खो राजा पसेनदि कोसलो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो राजा पसेनदि कोसलो भगवन्तं एतदवोच – ‘‘कति नु खो, भन्ते, पुरिसस्स धम्मा अज्झत्तं उप्पज्जमाना उप्पज्जन्ति अहिताय दुक्खाय अफासुविहाराया’’ति?
‘‘तयो खो, महाराज, पुरिसस्स धम्मा अज्झत्तं उप्पज्जमाना उप्पज्जन्ति अहिताय दुक्खाय अफासुविहाराय। कतमे तयो? लोभो खो, महाराज, पुरिसस्स धम्मो अज्झत्तं उप्पज्जमानो उप्पज्जति अहिताय दुक्खाय अफासुविहाराय। दोसो खो, महाराज, पुरिसस्स धम्मो अज्झत्तं उप्पज्जमानो उप्पज्जति अहिताय दुक्खाय अफासुविहाराय। मोहो खो, महाराज, पुरिसस्स धम्मो अज्झत्तं उप्पज्जमानो उप्पज्जति अहिताय दुक्खाय अफासुविहाराय । इमे खो, महाराज, तयो पुरिसस्स धम्मा अज्झत्तं उप्पज्जमाना उप्पज्जन्ति अहिताय दुक्खाय अफासुविहाराया’’ति। इदमवोच…पे॰…
‘‘लोभो दोसो च मोहो च, पुरिसं पापचेतसम्।
हिंसन्ति अत्तसम्भूता, तचसारंव सम्फल’’न्ति [सप्फलन्ति (स्या॰ कं॰)]॥

३. जरामरणसुत्तम्

११४. सावत्थिनिदानम्। एकमन्तं निसिन्नो खो राजा पसेनदि कोसलो भगवन्तं एतदवोच – ‘‘अत्थि नु खो, भन्ते, जातस्स अञ्ञत्र जरामरणा’’ति? ‘‘नत्थि खो, महाराज, जातस्स अञ्ञत्र जरामरणा। येपि ते, महाराज, खत्तियमहासाला अड्ढा महद्धना महाभोगा पहूतजातरूपरजता पहूतवित्तूपकरणा पहूतधनधञ्ञा, तेसम्पि जातानं नत्थि अञ्ञत्र जरामरणा। येपि ते, महाराज, ब्राह्मणमहासाला…पे॰… गहपतिमहासाला अड्ढा महद्धना महाभोगा पहूतजातरूपरजता पहूतवित्तूपकरणा पहूतधनधञ्ञा, तेसम्पि जातानं नत्थि अञ्ञत्र जरामरणा। येपि ते, महाराज, भिक्खू अरहन्तो खीणासवा वुसितवन्तो कतकरणीया ओहितभारा अनुप्पत्तसदत्था परिक्खीणभवसंयोजना सम्मदञ्ञाविमुत्ता, तेसं पायं कायो भेदनधम्मो निक्खेपनधम्मो’’ति। इदमवोच…पे॰…
‘‘जीरन्ति वे राजरथा सुचित्ता,
अथो सरीरम्पि जरं उपेति।
सतञ्च धम्मो न जरं उपेति,
सन्तो हवे सब्भि पवेदयन्ती’’ति॥

४. पियसुत्तम्

११५. सावत्थिनिदानम्। एकमन्तं निसिन्नो खो राजा पसेनदि कोसलो भगवन्तं एतदवोच – ‘‘इध मय्हं, भन्ते, रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘केसं नु खो पियो अत्ता, केसं अप्पियो अत्ता’ति? तस्स मय्हं, भन्ते, एतदहोसि – ‘ये च खो केचि कायेन दुच्चरितं चरन्ति, वाचाय दुच्चरितं चरन्ति, मनसा दुच्चरितं चरन्ति; तेसं अप्पियो अत्ता’। किञ्चापि ते एवं वदेय्युं – ‘पियो नो अत्ता’ति, अथ खो तेसं अप्पियो अत्ता। तं किस्स हेतु? यञ्हि अप्पियो अप्पियस्स करेय्य, तं ते अत्तनाव अत्तनो करोन्ति; तस्मा तेसं अप्पियो अत्ता। ये च खो केचि कायेन सुचरितं चरन्ति, वाचाय सुचरितं चरन्ति, मनसा सुचरितं चरन्ति; तेसं पियो अत्ता। किञ्चापि ते एवं वदेय्युं – ‘अप्पियो नो अत्ता’ति; अथ खो तेसं पियो अत्ता। तं किस्स हेतु? यञ्हि पियो पियस्स करेय्य, तं ते अत्तनाव अत्तनो करोन्ति; तस्मा तेसं पियो अत्ता’’ति।
‘‘एवमेतं, महाराज, एवमेतं, महाराज! ये हि केचि, महाराज, कायेन दुच्चरितं चरन्ति, वाचाय दुच्चरितं चरन्ति, मनसा दुच्चरितं चरन्ति; तेसं अप्पियो अत्ता। किञ्चापि ते एवं वदेय्युं – ‘पियो नो अत्ता’ति, अथ खो तेसं अप्पियो अत्ता। तं किस्स हेतु? यञ्हि, महाराज, अप्पियो अप्पियस्स करेय्य, तं ते अत्तनाव अत्तनो करोन्ति; तस्मा तेसं अप्पियो अत्ता। ये च खो केचि, महाराज , कायेन सुचरितं चरन्ति, वाचाय सुचरितं चरन्ति, मनसा सुचरितं चरन्ति; तेसं पियो अत्ता। किञ्चापि ते एवं वदेय्युं – ‘अप्पियो नो अत्ता’ति; अथ खो तेसं पियो अत्ता। तं किस्स हेतु? यञ्हि महाराज, पियो पियस्स करेय्य, तं ते अत्तनाव अत्तनो करोन्ति; तस्मा तेसं पियो अत्ता’’ति। इदमवोच…पे॰…
‘‘अत्तानञ्चे पियं जञ्ञा, न नं पापेन संयुजे।
न हि तं सुलभं होति, सुखं दुक्कटकारिना॥
‘‘अन्तकेनाधिपन्नस्स, जहतो मानुसं भवम्।
किञ्हि तस्स सकं होति, किञ्च आदाय गच्छति।
किञ्चस्स अनुगं होति, छायाव अनपायिनी [अनुपायिनी (स्या॰ कं॰ क॰)]॥
‘‘उभो पुञ्ञञ्च पापञ्च, यं मच्चो कुरुते इध।
तञ्हि तस्स सकं होति, तञ्च [तंव (?)] आदाय गच्छति।
तञ्चस्स [तंवस्स (?)] अनुगं होति, छायाव अनपायिनी॥
‘‘तस्मा करेय्य कल्याणं, निचयं सम्परायिकम्।
पुञ्ञानि परलोकस्मिं, पतिट्ठा होन्ति पाणिन’’न्ति॥

५. अत्तरक्खितसुत्तम्

११६. सावत्थिनिदानम्। एकमन्तं निसिन्नो खो राजा पसेनदि कोसलो भगवन्तं एतदवोच – ‘‘इध मय्हं, भन्ते, रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘केसं नु खो रक्खितो अत्ता, केसं अरक्खितो अत्ता’ति? तस्स मय्हं, भन्ते, एतदहोसि – ‘ये खो केचि कायेन दुच्चरितं चरन्ति, वाचाय दुच्चरितं चरन्ति, मनसा दुच्चरितं चरन्ति; तेसं अरक्खितो अत्ता। किञ्चापि ते हत्थिकायो वा रक्खेय्य, अस्सकायो वा रक्खेय्य, रथकायो वा रक्खेय्य, पत्तिकायो वा रक्खेय्य; अथ खो तेसं अरक्खितो अत्ता। तं किस्स हेतु? बाहिरा हेसा रक्खा, नेसा रक्खा अज्झत्तिका; तस्मा तेसं अरक्खितो अत्ता। ये च खो केचि कायेन सुचरितं चरन्ति, वाचाय सुचरितं चरन्ति, मनसा सुचरितं चरन्ति; तेसं रक्खितो अत्ता। किञ्चापि ते नेव हत्थिकायो रक्खेय्य, न अस्सकायो रक्खेय्य, न रथकायो रक्खेय्य , न पत्तिकायो रक्खेय्य; अथ खो तेसं रक्खितो अत्ता। तं किस्स हेतु? अज्झत्तिका हेसा रक्खा, नेसा रक्खा बाहिरा; तस्मा तेसं रक्खितो अत्ता’’’ति।
‘‘एवमेतं, महाराज, एवमेतं, महाराज! ये हि केचि, महाराज, कायेन दुच्चरितं चरन्ति…पे॰… तेसं अरक्खितो अत्ता। तं किस्स हेतु? बाहिरा हेसा, महाराज, रक्खा, नेसा रक्खा अज्झत्तिका; तस्मा तेसं अरक्खितो अत्ता। ये च खो केचि, महाराज, कायेन सुचरितं चरन्ति, वाचाय सुचरितं चरन्ति, मनसा सुचरितं चरन्ति; तेसं रक्खितो अत्ता। किञ्चापि ते नेव हत्थिकायो रक्खेय्य, न अस्सकायो रक्खेय्य, न रथकायो रक्खेय्य, न पत्तिकायो रक्खेय्य; अथ खो तेसं रक्खितो अत्ता। तं किस्स हेतु? अज्झत्तिका हेसा, महाराज, रक्खा, नेसा रक्खा बाहिरा; तस्मा तेसं रक्खितो अत्ता’’ति। इदमवोच…पे॰…
‘‘कायेन संवरो साधु, साधु वाचाय संवरो।
मनसा संवरो साधु, साधु सब्बत्थ संवरो।
सब्बत्थ संवुतो लज्जी, रक्खितोति पवुच्चती’’ति॥

६. अप्पकसुत्तम्

११७. सावत्थिनिदानम्। एकमन्तं निसिन्नो खो राजा पसेनदि कोसलो भगवन्तं एतदवोच – ‘‘इध मय्हं, भन्ते, रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि – ‘अप्पका ते सत्ता लोकस्मिं ये उळारे उळारे भोगे लभित्वा न चेव मज्जन्ति, न च पमज्जन्ति, न च कामेसु गेधं आपज्जन्ति, न च सत्तेसु विप्पटिपज्जन्ति। अथ खो एतेव बहुतरा सत्ता लोकस्मिं ये उळारे उळारे भोगे लभित्वा मज्जन्ति चेव पमज्जन्ति , च कामेसु च गेधं आपज्जन्ति, सत्तेसु च विप्पटिपज्जन्ती’’’ति।
‘‘एवमेतं, महाराज, एवमेतं, महाराज! अप्पका ते, महाराज, सत्ता लोकस्मिं, ये उळारे उळारे भोगे लभित्वा न चेव मज्जन्ति, न च पमज्जन्ति, न च कामेसु गेधं आपज्जन्ति, न च सत्तेसु विप्पटिपज्जन्ति। अथ खो एतेव बहुतरा सत्ता लोकस्मिं, ये उळारे उळारे भोगे लभित्वा मज्जन्ति चेव पमज्जन्ति च कामेसु च गेधं आपज्जन्ति, सत्तेसु च विप्पटिपज्जन्ती’’ति। इदमवोच…पे॰…
‘‘सारत्ता कामभोगेसु, गिद्धा कामेसु मुच्छिता।
अतिसारं न बुज्झन्ति, मिगा कूटंव ओड्डितम्।
पच्छासं कटुकं होति, विपाको हिस्स पापको’’ति॥

७. अड्डकरणसुत्तम्

११८. सावत्थिनिदानम्। एकमन्तं निसिन्नो खो राजा पसेनदि कोसलो भगवन्तं एतदवोच – ‘‘इधाहं, भन्ते, अड्डकरणे [अत्थकरणे (सी॰ स्या॰ कं॰ पी॰)] निसिन्नो पस्सामि खत्तियमहासालेपि ब्राह्मणमहासालेपि गहपतिमहासालेपि अड्ढे महद्धने महाभोगे पहूतजातरूपरजते पहूतवित्तूपकरणे पहूतधनधञ्ञे कामहेतु कामनिदानं कामाधिकरणं सम्पजानमुसा भासन्ते। तस्स मय्हं, भन्ते, एतदहोसि – ‘अलं दानि मे अड्डकरणेन, भद्रमुखो दानि अड्डकरणेन पञ्ञायिस्सती’’’ति।
‘‘(एवमेतं, महाराज, एवमेतं महाराज!) [( ) सी॰ पी॰ पोत्थकेसु नत्थि] येपि ते, महाराज, खत्तियमहासाला ब्राह्मणमहासाला गहपतिमहासाला अड्ढा महद्धना महाभोगा पहूतजातरूपरजता पहूतवित्तूपकरणा पहूतधनधञ्ञा कामहेतु कामनिदानं कामाधिकरणं सम्पजानमुसा भासन्ति; तेसं तं भविस्सति दीघरत्तं अहिताय दुक्खाया’’ति। इदमवोच…पे॰…
‘‘सारत्ता कामभोगेसु, गिद्धा कामेसु मुच्छिता।
अतिसारं न बुज्झन्ति, मच्छा खिप्पंव ओड्डितम्।
पच्छासं कटुकं होति, विपाको हिस्स पापको’’ति॥

८. मल्लिकासुत्तम्

११९. सावत्थिनिदानम्। तेन खो पन समयेन राजा पसेनदि कोसलो मल्लिकाय देविया सद्धिं उपरिपासादवरगतो होति। अथ खो राजा पसेनदि कोसलो मल्लिकं देविं एतदवोच – ‘‘अत्थि नु खो ते, मल्लिके, कोचञ्ञो अत्तना पियतरो’’ति? ‘‘नत्थि खो मे, महाराज, कोचञ्ञो अत्तना पियतरो। तुय्हं पन, महाराज, अत्थञ्ञो कोचि अत्तना पियतरो’’ति? ‘‘मय्हम्पि खो, मल्लिके, नत्थञ्ञो कोचि अत्तना पियतरो’’ति।
अथ खो राजा पसेनदि कोसलो पासादा ओरोहित्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो राजा पसेनदि कोसलो भगवन्तं एतदवोच – ‘‘इधाहं, भन्ते, मल्लिकाय देविया सद्धिं उपरिपासादवरगतो मल्लिकं देविं एतदवोचं – ‘अत्थि नु खो ते, मल्लिके, कोचञ्ञो अत्तना पियतरो’ति? एवं वुत्ते, भन्ते, मल्लिका देवी मं एतदवोच – ‘नत्थि खो मे, महाराज, कोचञ्ञो अत्तना पियतरो। तुय्हं पन, महाराज, अत्थञ्ञो कोचि अत्तना पियतरो’ति? एवं वुत्ताहं, भन्ते, मल्लिकं देविं एतदवोचं – ‘मय्हम्पि खो, मल्लिके, नत्थञ्ञो कोचि अत्तना पियतरो’’ति।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं गाथं अभासि –
‘‘सब्बा दिसा अनुपरिगम्म चेतसा,
नेवज्झगा पियतरमत्तना क्वचि।
एवं पियो पुथु अत्ता परेसं,
तस्मा न हिंसे परमत्तकामो’’ति॥

९. यञ्ञसुत्तम्

१२०. सावत्थिनिदानम्। तेन खो पन समयेन रञ्ञो पसेनदिस्स कोसलस्स महायञ्ञो पच्चुपट्ठितो होति, पञ्च च उसभसतानि पञ्च च वच्छतरसतानि पञ्च च वच्छतरिसतानि पञ्च च अजसतानि पञ्च च उरब्भसतानि थूणूपनीतानि होन्ति यञ्ञत्थाय। येपिस्स ते होन्ति दासाति वा पेस्साति वा कम्मकराति वा, तेपि दण्डतज्जिता भयतज्जिता अस्सुमुखा रुदमाना परिकम्मानि करोन्ति।
अथ खो सम्बहुला भिक्खू पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थिं पिण्डाय पविसिंसु। सावत्थियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्ता येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्नो खो ते भिक्खू भगवन्तं एतदवोचुं – ‘‘इध, भन्ते, रञ्ञो पसेनदिस्स कोसलस्स महायञ्ञो पच्चुपट्ठितो होति, पञ्च च उसभसतानि पञ्च च वच्छतरसतानि पञ्च च वच्छतरिसतानि पञ्च च अजसतानि पञ्च च उरब्भसतानि थूणूपनीतानि होन्ति यञ्ञत्थाय । येपिस्स ते होन्ति दासाति वा पेस्साति वा कम्मकराति वा, तेपि दण्डतज्जिता भयतज्जिता अस्सुमुखा रुदमाना परिकम्मानि करोन्ती’’ति।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमा गाथायो अभासि –
‘‘अस्समेधं पुरिसमेधं, सम्मापासं वाजपेय्यं निरग्गळ्हम्।
महायञ्ञा महारम्भा [वाजपेय्युम्। निरग्गळं महारम्भा (क॰)], न ते होन्ति महप्फला॥
‘‘अजेळका च गावो च, विविधा यत्थ हञ्ञरे।
न तं सम्मग्गता यञ्ञं, उपयन्ति महेसिनो॥
‘‘ये च यञ्ञा निरारम्भा, यजन्ति अनुकुलं सदा।
अजेळका च गावो च, विविधा नेत्थ हञ्ञरे।
एतं सम्मग्गता यञ्ञं, उपयन्ति महेसिनो॥
‘‘एतं यजेथ मेधावी, एसो यञ्ञो महप्फलो।
एतञ्हि यजमानस्स, सेय्यो होति न पापियो।
यञ्ञो च विपुलो होति, पसीदन्ति च देवता’’ति॥

१०. बन्धनसुत्तम्

१२१. तेन खो पन समयेन रञ्ञा पसेनदिना कोसलेन महाजनकायो बन्धापितो होति, अप्पेकच्चे रज्जूहि अप्पेकच्चे अन्दूहि अप्पेकच्चे सङ्खलिकाहि।
अथ खो सम्बहुला भिक्खू पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सावत्थिं पिण्डाय पविसिंसु। सावत्थियं पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्ता येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं – ‘‘इध, भन्ते, रञ्ञा पसेनदिना कोसलेन महाजनकायो बन्धापितो, अप्पेकच्चे रज्जूहि अप्पेकच्चे अन्दूहि अप्पेकच्चे सङ्खलिकाही’’ति।
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमा गाथायो अभासि –
‘‘न तं दळ्हं बन्धनमाहु धीरा,
यदायसं दारुजं पब्बजञ्च।
सारत्तरत्ता मणिकुण्डलेसु,
पुत्तेसु दारेसु च या अपेक्खा॥
‘‘एतं दळ्हं बन्धनमाहु धीरा,
ओहारिनं सिथिलं दुप्पमुञ्चम्।
एतम्पि छेत्वान परिब्बजन्ति,
अनपेक्खिनो कामसुखं पहाया’’ति॥
पठमो वग्गो।
तस्सुद्दानं –
दहरो पुरिसो जरा, पियं अत्तानरक्खितो।
अप्पका अड्डकरणं, मल्लिका यञ्ञबन्धनन्ति॥