१. चन्दिमससुत्तम्
९२. सावत्थिनिदानम्। अथ खो चन्दिमसो [चन्दिमासो (क॰)] देवपुत्तो अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णो केवलकप्पं जेतवनं ओभासेत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि । एकमन्तं ठितो खो चन्दिमसो देवपुत्तो भगवतो सन्तिके इमं गाथं अभासि –
‘‘ते हि सोत्थिं गमिस्सन्ति, कच्छे वामकसे मगा।
झानानि उपसम्पज्ज, एकोदि निपका सता’’ति॥
‘‘ते हि पारं गमिस्सन्ति, छेत्वा जालंव अम्बुजो।
झानानि उपसम्पज्ज, अप्पमत्ता रणञ्जहा’’ति॥
२. वेण्डुसुत्तम्
९३. एकमन्तं ठितो खो वेण्डु [वेण्हु (सी॰)] देवपुत्तो भगवतो सन्तिके इमं गाथं अभासि –
‘‘सुखिताव ते [सुखिता वत ते (सी॰ स्या॰ कं॰)] मनुजा, सुगतं पयिरुपासिय।
युञ्जं [युज्ज (सी॰), युञ्ज (स्या॰ कं॰ पी॰)] गोतमसासने, अप्पमत्ता नु सिक्खरे’’ति॥
‘‘ये मे पवुत्ते सिट्ठिपदे [सत्थिपदे (सी॰ स्या॰ कं॰ पी॰)] (वेण्डूति भगवा),
अनुसिक्खन्ति झायिनो।
काले ते अप्पमज्जन्ता,
न मच्चुवसगा सियु’’न्ति॥
३. दीघलट्ठिसुत्तम्
९४. एवं मे सुतं – एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे। अथ खो दीघलट्ठि देवपुत्तो अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णो केवलकप्पं वेळुवनं ओभासेत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि। एकमन्तं ठितो खो दीघलट्ठि देवपुत्तो भगवतो सन्तिके इमं गाथं अभासि –
‘‘भिक्खु सिया झायी विमुत्तचित्तो,
आकङ्खे चे हदयस्सानुपत्तिम्।
लोकस्स ञत्वा उदयब्बयञ्च,
सुचेतसो अनिस्सितो तदानिसंसो’’ति॥
४. नन्दनसुत्तम्
९५. एकमन्तं ठितो खो नन्दनो देवपुत्तो भगवन्तं गाथाय अज्झभासि –
‘‘पुच्छामि तं गोतम भूरिपञ्ञ,
अनावटं भगवतो ञाणदस्सनम्।
कथंविधं सीलवन्तं वदन्ति,
कथंविधं पञ्ञवन्तं वदन्ति।
कथंविधो दुक्खमतिच्च इरियति,
कथंविधं देवता पूजयन्ती’’ति॥
‘‘यो सीलवा पञ्ञवा भावितत्तो,
समाहितो झानरतो सतीमा।
सब्बस्स सोका विगता पहीना,
खीणासवो अन्तिमदेहधारी॥
‘‘तथाविधं सीलवन्तं वदन्ति,
तथाविधं पञ्ञवन्तं वदन्ति।
तथाविधो दुक्खमतिच्च इरियति,
तथाविधं देवता पूजयन्ती’’ति॥
५. चन्दनसुत्तम्
९६. एकमन्तं ठितो खो चन्दनो देवपुत्तो भगवन्तं गाथाय अज्झभासि –
‘‘कथंसु [कोसुध (सी॰)] तरति ओघं, रत्तिन्दिवमतन्दितो।
अप्पतिट्ठे अनालम्बे, को गम्भीरे न सीदती’’ति॥
‘‘सब्बदा सीलसम्पन्नो, पञ्ञवा सुसमाहितो।
आरद्धवीरियो पहितत्तो, ओघं तरति दुत्तरं॥
‘‘विरतो कामसञ्ञाय, रूपसंयोजनातिगो।
नन्दीरागपरिक्खीणो, सो गम्भीरे न सीदती’’ति॥
६. वासुदत्तसुत्तम्
९७. एकमन्तं ठितो खो वासुदत्तो देवपुत्तो भगवतो सन्तिके इमं गाथं अभासि –
‘‘सत्तिया विय ओमट्ठो, डय्हमानोव [डय्हमानेव (सब्बत्थ)] मत्थके।
कामरागप्पहानाय, सतो भिक्खु परिब्बजे’’ति॥
‘‘सत्तिया विय ओमट्ठो, डय्हमानोव मत्थके।
सक्कायदिट्ठिप्पहानाय, सतो भिक्खु परिब्बजे’’ति॥
७. सुब्रह्मसुत्तम्
९८. एकमन्तं ठितो खो सुब्रह्मा देवपुत्तो भगवन्तं गाथाय अज्झभासि –
‘‘निच्चं उत्रस्तमिदं चित्तं, निच्चं उब्बिग्गमिदं [उब्बिग्गिदं (महासतिपट्ठानसुत्तवण्णनायं)] मनो।
अनुप्पन्नेसु किच्छेसु [किच्चेसु (बहूसु)], अथो उप्पतितेसु च।
सचे अत्थि अनुत्रस्तं, तं मे अक्खाहि पुच्छितो’’ति॥
‘‘नाञ्ञत्र बोज्झा तपसा [बोज्झङ्गतपसा (सी॰ स्या॰ कं॰ पी॰)], नाञ्ञत्रिन्द्रियसंवरा।
नाञ्ञत्र सब्बनिस्सग्गा, सोत्थिं पस्सामि पाणिन’’न्ति॥
‘‘इदमवोच…पे॰… तत्थेवन्तरधायी’’ति।
८. ककुधसुत्तम्
९९. एवं मे सुतं – एकं समयं भगवा साकेते विहरति अञ्जनवने मिगदाये। अथ खो ककुधो देवपुत्तो अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णो केवलकप्पं अञ्जनवनं ओभासेत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि। एकमन्तं ठितो खो ककुधो देवपुत्तो भगवन्तं एतदवोच – ‘‘नन्दसि, समणा’’ति? ‘‘किं लद्धा, आवुसो’’ति? ‘‘तेन हि, समण, सोचसी’’ति? ‘‘किं जीयित्थ, आवुसो’’ति? ‘‘तेन हि, समण, नेव नन्दसि न च [नेव (सी॰ स्या॰ कं॰)] सोचसी’’ति? ‘‘एवमावुसो’’ति।
‘‘कच्चि त्वं अनघो [अनिघो (सब्बत्थ)] भिक्खु, कच्चि नन्दी [नन्दि (सी॰ स्या॰ कं॰)] न विज्जति।
कच्चि तं एकमासीनं, अरती नाभिकीरती’’ति॥
‘‘अनघो वे अहं यक्ख, अथो नन्दी न विज्जति।
अथो मं एकमासीनं, अरती नाभिकीरती’’ति॥
‘‘कथं त्वं अनघो भिक्खु, कथं नन्दी न विज्जति।
कथं तं एकमासीनं, अरती नाभिकीरती’’ति॥
‘‘अघजातस्स वे नन्दी, नन्दीजातस्स वे अघम्।
अनन्दी अनघो भिक्खु, एवं जानाहि आवुसो’’ति॥
‘‘चिरस्सं वत पस्सामि, ब्राह्मणं परिनिब्बुतम्।
अनन्दिं अनघं भिक्खुं, तिण्णं लोके विसत्तिक’’न्ति॥
९. उत्तरसुत्तम्
१००. राजगहनिदानम्। एकमन्तं ठितो खो उत्तरो देवपुत्तो भगवतो सन्तिके इमं गाथं अभासि –
‘‘उपनीयति जीवितमप्पमायु,
जरूपनीतस्स न सन्ति ताणा।
एतं भयं मरणे पेक्खमानो,
पुञ्ञानि कयिराथ सुखावहानी’’ति॥
‘‘उपनीयति जीवितमप्पमायु,
जरूपनीतस्स न सन्ति ताणा।
एतं भयं मरणे पेक्खमानो,
लोकामिसं पजहे सन्तिपेक्खो’’ति॥
१०. अनाथपिण्डिकसुत्तम्
१०१. एकमन्तं ठितो खो अनाथपिण्डिको देवपुत्तो भगवतो सन्तिके इमा गाथायो अभासि –
‘‘इदञ्हि तं जेतवनं, इसिसङ्घनिसेवितम्।
आवुत्थं धम्मराजेन, पीतिसञ्जननं मम॥
‘‘कम्मं विज्जा च धम्मो च, सीलं जीवितमुत्तमम्।
एतेन मच्चा सुज्झन्ति, न गोत्तेन धनेन वा॥
‘‘तस्मा हि पण्डितो पोसो, सम्पस्सं अत्थमत्तनो।
योनिसो विचिने धम्मं, एवं तत्थ विसुज्झति॥
‘‘सारिपुत्तोव पञ्ञाय, सीलेन उपसमेन च।
योपि पारङ्गतो भिक्खु, एतावपरमो सिया’’ति॥
इदमवोच अनाथपिण्डिको देवपुत्तो। इदं वत्वा भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा तत्थेवन्तरधायीति।
अथ खो भगवा तस्सा रत्तिया अच्चयेन भिक्खू आमन्तेसि – ‘‘इमं, भिक्खवे, रत्तिं अञ्ञतरो देवपुत्तो अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णो केवलकप्पं जेतवनं ओभासेत्वा येनाहं तेनुपसङ्कमि; उपसङ्कमित्वा मं अभिवादेत्वा एकमन्तं अट्ठासि। एकमन्तं ठितो खो, भिक्खवे, सो देवपुत्तो मम सन्तिके इमा गाथायो अभासि –
‘‘इदञ्हि तं जेतवनं, इसिसङ्घनिसेवितम्।
आवुत्थं धम्मराजेन, पीतिसञ्जननं मम॥
‘‘कम्मं विज्जा च धम्मो च, सीलं जीवितमुत्तमम्।
एतेन मच्चा सुज्झन्ति, न गोत्तेन धनेन वा॥
‘‘तस्मा हि पण्डितो पोसो, सम्पस्सं अत्थमत्तनो।
योनिसो विचिने धम्मं, एवं तत्थ विसुज्झति॥
‘‘सारिपुत्तोव पञ्ञाय, सीलेन उपसमेन च।
योपि पारङ्गतो भिक्खु, एतावपरमो सिया’’ति॥
‘‘इदमवोच, भिक्खवे, सो देवपुत्तो। इदं वत्वा मं अभिवादेत्वा पदक्खिणं कत्वा तत्थेवन्तरधायी’’ति।
एवं वुत्ते, आयस्मा आनन्दो भगवन्तं एतदवोच – ‘‘सो हि नून, भन्ते, अनाथपिण्डिको देवपुत्तो भविस्सति। अनाथपिण्डिको गहपति आयस्मन्ते सारिपुत्ते अभिप्पसन्नो अहोसी’’ति। ‘‘साधु साधु, आनन्द, यावतकं खो, आनन्द, तक्काय पत्तब्बं अनुप्पत्तं तं तया। अनाथपिण्डिको हि सो, आनन्द, देवपुत्तो’’ति।
अनाथपिण्डिकवग्गो दुतियो।
तस्सुद्दानं –
चन्दिमसो [चन्दिमासो (पी॰ क॰)] च वेण्डु [वेण्हु (सी॰ क॰)] च, दीघलट्ठि च नन्दनो।
चन्दनो वासुदत्तो च, सुब्रह्मा ककुधेन च।
उत्तरो नवमो वुत्तो, दसमो अनाथपिण्डिकोति॥