०८ ७ छेत्वावग्गो

१. छेत्वासुत्तम्

७१. सावत्थिनिदानम्। एकमन्तं ठिता खो सा देवता भगवन्तं गाथाय अज्झभासि –
‘‘किंसु छेत्वा [झत्वा (सी॰), घत्वा (स्या॰ कं॰) एवमुपरिपि] सुखं सेति, किंसु छेत्वा न सोचति।
किस्सस्सु एकधम्मस्स, वधं रोचेसि गोतमा’’ति॥
‘‘कोधं छेत्वा सुखं सेति, कोधं छेत्वा न सोचति।
कोधस्स विसमूलस्स, मधुरग्गस्स देवते।
वधं अरिया पसंसन्ति, तञ्हि छेत्वा न सोचती’’ति॥

२. रथसुत्तम्

७२.
‘‘किंसु रथस्स पञ्ञाणं, किंसु पञ्ञाणमग्गिनो।
किंसु रट्ठस्स पञ्ञाणं, किंसु पञ्ञाणमित्थिया’’ति॥
‘‘धजो रथस्स पञ्ञाणं, धूमो पञ्ञाणमग्गिनो।
राजा रट्ठस्स पञ्ञाणं, भत्ता पञ्ञाणमित्थिया’’ति॥

३. वित्तसुत्तम्

७३.
‘‘किंसूध वित्तं पुरिसस्स सेट्ठं, किंसु सुचिण्णो सुखमावहति।
किंसु हवे सादुतरं [साधुतरं (क॰)] रसानं, कथंजीविं [किंसुजीविं (क॰)] जीवितमाहु सेट्ठ’’न्ति॥
‘‘सद्धीध वित्तं पुरिसस्स सेट्ठं, धम्मो सुचिण्णो सुखमावहति।
सच्चं हवे सादुतरं रसानं, पञ्ञाजीविं जीवितमाहु सेट्ठ’’न्ति॥

४. वुट्ठिसुत्तम्

७४.
‘‘किंसु उप्पततं सेट्ठं, किंसु निपततं वरम्।
किंसु पवजमानानं, किंसु पवदतं वर’’न्ति॥
‘‘बीजं उप्पततं सेट्ठं, वुट्ठि निपततं वरा।
गावो पवजमानानं, पुत्तो पवदतं वरोति॥
‘‘विज्जा उप्पततं सेट्ठा, अविज्जा निपततं वरा।
सङ्घो पवजमानानं, बुद्धो पवदतं वरो’’ति॥

५. भीतासुत्तम्

७५.
‘‘किंसूध भीता जनता अनेका,
मग्गो चनेकायतनप्पवुत्तो।
पुच्छामि तं गोतम भूरिपञ्ञ,
किस्मिं ठितो परलोकं न भाये’’ति॥
‘‘वाचं मनञ्च पणिधाय सम्मा,
कायेन पापानि अकुब्बमानो।
बव्हन्नपानं घरमावसन्तो,
सद्धो मुदू संविभागी वदञ्ञू।
एतेसु धम्मेसु ठितो चतूसु,
धम्मे ठितो परलोकं न भाये’’ति॥

६. नजीरतिसुत्तम्

७६.
‘‘किं जीरति किं न जीरति, किंसु उप्पथोति वुच्चति।
किंसु धम्मानं परिपन्थो, किंसु रत्तिन्दिवक्खयो।
किं मलं ब्रह्मचरियस्स, किं सिनानमनोदकं॥
‘‘कति लोकस्मिं छिद्दानि, यत्थ वित्तं [चित्तं (सी॰ स्या॰ कं॰ पी॰)] न तिट्ठति।
भगवन्तं पुट्ठुमागम्म, कथं जानेमु तं मय’’न्ति॥
‘‘रूपं जीरति मच्चानं, नामगोत्तं न जीरति।
रागो उप्पथोति वुच्चति॥
‘‘लोभो धम्मानं परिपन्थो, वयो रत्तिन्दिवक्खयो।
इत्थी मलं ब्रह्मचरियस्स, एत्थायं सज्जते पजा।
तपो च ब्रह्मचरियञ्च, तं सिनानमनोदकं॥
‘‘छ लोकस्मिं छिद्दानि, यत्थ वित्तं न तिट्ठति।
आलस्यञ्च [आलस्सञ्च (सी॰ पी॰)] पमादो च, अनुट्ठानं असंयमो।
निद्दा तन्दी [तन्दि (सी॰)] च ते छिद्दे, सब्बसो तं विवज्जये’’ति॥

७. इस्सरियसुत्तम्

७७.
‘‘किंसु इस्सरियं लोके, किंसु भण्डानमुत्तमम्।
किंसु सत्थमलं लोके, किंसु लोकस्मिमब्बुदं॥
‘‘किंसु हरन्तं वारेन्ति, हरन्तो पन को पियो।
किंसु पुनप्पुनायन्तं, अभिनन्दन्ति पण्डिता’’ति॥
‘‘वसो इस्सरियं लोके, इत्थी भण्डानमुत्तमम्।
कोधो सत्थमलं लोके, चोरा लोकस्मिमब्बुदा॥
‘‘चोरं हरन्तं वारेन्ति, हरन्तो समणो पियो।
समणं पुनप्पुनायन्तं, अभिनन्दन्ति पण्डिता’’ति॥

८. कामसुत्तम्

७८.
‘‘किमत्थकामो न ददे, किं मच्चो न परिच्चजे।
किंसु मुञ्चेय्य कल्याणं, पापिकं न च मोचये’’ति॥
‘‘अत्तानं न ददे पोसो, अत्तानं न परिच्चजे।
वाचं मुञ्चेय्य कल्याणं, पापिकञ्च न मोचये’’ति॥

९. पाथेय्यसुत्तम्

७९.
‘‘किंसु बन्धति पाथेय्यं, किंसु भोगानमासयो।
किंसु नरं परिकस्सति, किंसु लोकस्मि दुज्जहम्।
किस्मिं बद्धा पुथू सत्ता, पासेन सकुणी यथा’’ति॥
‘‘सद्धा बन्धति पाथेय्यं, सिरी भोगानमासयो।
इच्छा नरं परिकस्सति, इच्छा लोकस्मि दुज्जहा।
इच्छाबद्धा पुथू सत्ता, पासेन सकुणी यथा’’ति॥

१०. पज्जोतसुत्तम्

८०.
‘‘किंसु लोकस्मि पज्जोतो, किंसु लोकस्मि जागरो।
किंसु कम्मे सजीवानं, किमस्स इरियापथो॥
‘‘किंसु अलसं अनलसञ्च [किं आलस्यानालस्यञ्च (क॰)], माता पुत्तंव पोसति।
किं भूता उपजीवन्ति, ये पाणा पथविस्सिता’’ति॥
‘‘पञ्ञा लोकस्मि पज्जोतो, सति लोकस्मि जागरो।
गावो कम्मे सजीवानं, सीतस्स इरियापथो॥
‘‘वुट्ठि अलसं अनलसञ्च, माता पुत्तंव पोसति।
वुट्ठिं भूता उपजीवन्ति, ये पाणा पथविस्सिता’’ति॥

११. अरणसुत्तम्

८१.
‘‘केसूध अरणा लोके, केसं वुसितं न नस्सति।
केध इच्छं परिजानन्ति, केसं भोजिस्सियं सदा॥
‘‘किंसु माता पिता भाता, वन्दन्ति नं पतिट्ठितम्।
किंसु इध जातिहीनं, अभिवादेन्ति खत्तिया’’ति॥
‘‘समणीध अरणा लोके, समणानं वुसितं न नस्सति।
समणा इच्छं परिजानन्ति, समणानं भोजिस्सियं सदा॥
‘‘समणं माता पिता भाता, वन्दन्ति नं पतिट्ठितम्।
समणीध जातिहीनं, अभिवादेन्ति खत्तिया’’ति॥
छेत्वावग्गो अट्ठमो।
तस्सुद्दानं –
छेत्वा रथञ्च चित्तञ्च, वुट्ठि भीता नजीरति।
इस्सरं कामं पाथेय्यं, पज्जोतो अरणेन चाति॥
देवतासंयुत्तं समत्तम्।