१. आदित्तसुत्तम्
४१. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। अथ खो अञ्ञतरा देवता अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं जेतवनं ओभासेत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि। एकमन्तं ठिता खो सा देवता भगवतो सन्तिके इमा गाथायो अभासि –
‘‘आदित्तस्मिं अगारस्मिं, यं नीहरति भाजनम्।
तं तस्स होति अत्थाय, नो च यं तत्थ डय्हति॥
‘‘एवं आदित्तको लोको, जराय मरणेन च।
नीहरेथेव दानेन, दिन्नं होति सुनीहतं॥
‘‘दिन्नं सुखफलं होति, नादिन्नं होति तं तथा।
चोरा हरन्ति राजानो, अग्गि डहति नस्सति॥
‘‘अथ अन्तेन जहति, सरीरं सपरिग्गहम्।
एतदञ्ञाय मेधावी, भुञ्जेथ च ददेथ च।
दत्वा च भुत्वा च यथानुभावम्।
अनिन्दितो सग्गमुपेति ठान’’न्ति॥
२. किंददसुत्तम्
४२.
‘‘किंददो बलदो होति, किंददो होति वण्णदो।
किंददो सुखदो होति, किंददो होति चक्खुदो।
को च सब्बददो होति, तं मे अक्खाहि पुच्छितो’’ति॥
‘‘अन्नदो बलदो होति, वत्थदो होति वण्णदो।
यानदो सुखदो होति, दीपदो होति चक्खुदो॥
‘‘सो च सब्बददो होति, यो ददाति उपस्सयम्।
अमतं ददो च सो होति, यो धम्ममनुसासती’’ति॥
३. अन्नसुत्तम्
४३.
‘‘अन्नमेवाभिनन्दन्ति, उभये देवमानुसा।
अथ को नाम सो यक्खो, यं अन्नं नाभिनन्दती’’ति॥
‘‘ये नं ददन्ति सद्धाय, विप्पसन्नेन चेतसा।
तमेव अन्नं भजति, अस्मिं लोके परम्हि च॥
‘‘तस्मा विनेय्य मच्छेरं, दज्जा दानं मलाभिभू।
पुञ्ञानि परलोकस्मिं, पतिट्ठा होन्ति पाणिन’’न्ति॥
४. एकमूलसुत्तम्
४४.
‘‘एकमूलं द्विरावट्टं, तिमलं पञ्चपत्थरम्।
समुद्दं द्वादसावट्टं, पातालं अतरी इसी’’ति॥
५. अनोमसुत्तम्
४५.
‘‘अनोमनामं निपुणत्थदस्सिं, पञ्ञाददं कामालये असत्तम्।
तं पस्सथ सब्बविदुं सुमेधं, अरिये पथे कममानं महेसि’’न्ति॥
६. अच्छरासुत्तम्
४६.
‘‘अच्छरागणसङ्घुट्ठं, पिसाचगणसेवितम्।
वनन्तं मोहनं नाम, कथं यात्रा भविस्सती’’ति॥
‘‘उजुको नाम सो मग्गो, अभया नाम सा दिसा।
रथो अकूजनो नाम, धम्मचक्केहि संयुतो॥
‘‘हिरी तस्स अपालम्बो, सत्यस्स परिवारणम्।
धम्माहं सारथिं ब्रूमि, सम्मादिट्ठिपुरेजवं॥
‘‘यस्स एतादिसं यानं, इत्थिया पुरिसस्स वा।
स वे एतेन यानेन, निब्बानस्सेव सन्तिके’’ति॥
७. वनरोपसुत्तम्
४७.
‘‘केसं दिवा च रत्तो च, सदा पुञ्ञं पवड्ढति।
धम्मट्ठा सीलसम्पन्ना, के जना सग्गगामिनो’’ति॥
‘‘आरामरोपा वनरोपा, ये जना सेतुकारका।
पपञ्च उदपानञ्च, ये ददन्ति उपस्सयं॥
‘‘तेसं दिवा च रत्तो च, सदा पुञ्ञं पवड्ढति।
धम्मट्ठा सीलसम्पन्ना, ते जना सग्गगामिनो’’ति॥
८. जेतवनसुत्तम्
४८.
‘‘इदञ्हि तं जेतवनं, इसिसङ्घनिसेवितम्।
आवुत्थं [आवुट्ठं (क॰)] धम्मराजेन, पीतिसञ्जननं मम॥
‘‘कम्मं विज्जा च धम्मो च, सीलं जीवितमुत्तमम्।
एतेन मच्चा सुज्झन्ति, न गोत्तेन धनेन वा॥
‘‘तस्मा हि पण्डितो पोसो, सम्पस्सं अत्थमत्तनो।
योनिसो विचिने धम्मं, एवं तत्थ विसुज्झति॥
‘‘सारिपुत्तोव पञ्ञाय, सीलेन उपसमेन च।
योपि पारङ्गतो भिक्खु, एतावपरमो सिया’’ति॥
९. मच्छरिसुत्तम्
४९.
‘‘येध मच्छरिनो लोके, कदरिया परिभासका।
अञ्ञेसं ददमानानं, अन्तरायकरा नरा॥
‘‘कीदिसो तेसं विपाको, सम्परायो च कीदिसो।
भगवन्तं पुट्ठुमागम्म, कथं जानेमु तं मय’’न्ति॥
‘‘येध मच्छरिनो लोके, कदरिया परिभासका।
अञ्ञेसं ददमानानं, अन्तरायकरा नरा॥
‘‘निरयं तिरच्छानयोनिं, यमलोकं उपपज्जरे।
सचे एन्ति मनुस्सत्तं, दलिद्दे जायरे कुले॥
‘‘चोळं पिण्डो रती खिड्डा, यत्थ किच्छेन लब्भति।
परतो आसीसरे [आसिंसरे (सी॰ स्या॰ कं॰ पी॰)] बाला, तम्पि तेसं न लब्भति।
दिट्ठे धम्मेस विपाको, सम्पराये [सम्परायो (स्या॰ कं॰ पी॰)] च दुग्गती’’ति॥
‘‘इतिहेतं विजानाम, अञ्ञं पुच्छाम गोतम।
येध लद्धा मनुस्सत्तं, वदञ्ञू वीतमच्छरा॥
‘‘बुद्धे पसन्ना धम्मे च, सङ्घे च तिब्बगारवा।
कीदिसो तेसं विपाको, सम्परायो च कीदिसो।
भगवन्तं पुट्ठुमागम्म, कथं जानेमु तं मय’’न्ति॥
‘‘येध लद्धा मनुस्सत्तं, वदञ्ञू वीतमच्छरा।
बुद्धे पसन्ना धम्मे च, सङ्घे च तिब्बगारवा।
एते सग्गा [सग्गे (सी॰ स्या॰ कं॰)] पकासन्ति, यत्थ ते उपपज्जरे॥
‘‘सचे एन्ति मनुस्सत्तं, अड्ढे आजायरे कुले।
चोळं पिण्डो रती खिड्डा, यत्थाकिच्छेन लब्भति॥
‘‘परसम्भतेसु भोगेसु, वसवत्तीव मोदरे।
दिट्ठे धम्मेस विपाको, सम्पराये च सुग्गती’’ति॥
१०. घटीकारसुत्तम्
५०.
‘‘अविहं उपपन्नासे, विमुत्ता सत्त भिक्खवो।
रागदोसपरिक्खीणा, तिण्णा लोके विसत्तिक’’न्ति॥
‘‘के च ते अतरुं पङ्कं [सङ्गं (सी॰ स्या॰)], मच्चुधेय्यं सुदुत्तरम्।
के हित्वा मानुसं देहं, दिब्बयोगं उपच्चगु’’न्ति॥
‘‘उपको पलगण्डो च, पुक्कुसाति च ते तयो।
भद्दियो खण्डदेवो च, बाहुरग्गि च सिङ्गियो [बहुदन्ती च पिङ्गयो (सी॰)]।
ते हित्वा मानुसं देहं, दिब्बयोगं उपच्चगु’’न्ति॥
‘‘कुसली भाससी तेसं, मारपासप्पहायिनम्।
कस्स ते धम्ममञ्ञाय, अच्छिदुं भवबन्धन’’न्ति॥
‘‘न अञ्ञत्र भगवता, नाञ्ञत्र तव सासना।
यस्स ते धम्ममञ्ञाय, अच्छिदुं भवबन्धनं॥
‘‘यत्थ नामञ्च रूपञ्च, असेसं उपरुज्झति।
तं ते धम्मं इधञ्ञाय, अच्छिदुं भवबन्धन’’न्ति॥
‘‘गम्भीरं भाससी वाचं, दुब्बिजानं सुदुब्बुधम्।
कस्स त्वं धम्ममञ्ञाय, वाचं भाससि ईदिस’’न्ति॥
‘‘कुम्भकारो पुरे आसिं, वेकळिङ्गे [वेहळिङ्गे (सी॰), वेभळिङ्गे (स्या॰ कं॰)] घटीकरो।
मातापेत्तिभरो आसिं, कस्सपस्स उपासको॥
‘‘विरतो मेथुना धम्मा, ब्रह्मचारी निरामिसो।
अहुवा ते सगामेय्यो, अहुवा ते पुरे सखा॥
‘‘सोहमेते पजानामि, विमुत्ते सत्त भिक्खवो।
रागदोसपरिक्खीणे, तिण्णे लोके विसत्तिक’’न्ति॥
‘‘एवमेतं तदा आसि, यथा भाससि भग्गव।
कुम्भकारो पुरे आसि, वेकळिङ्गे घटीकरो।
मातापेत्तिभरो आसि, कस्सपस्स उपासको॥
‘‘विरतो मेथुना धम्मा, ब्रह्मचारी निरामिसो।
अहुवा मे सगामेय्यो, अहुवा मे पुरे सखा’’ति॥
‘‘एवमेतं पुराणानं, सहायानं अहु सङ्गमो।
उभिन्नं भावितत्तानं, सरीरन्तिमधारिन’’न्ति॥
आदित्तवग्गो पञ्चमो।
तस्सुद्दानं –
आदित्तं किंददं अन्नं, एकमूलअनोमियम्।
अच्छरावनरोपजेतं, मच्छरेन घटीकरोति॥