०१ १ नळवग्गो

१. ओघतरणसुत्तम्

१. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। अथ खो अञ्ञतरा देवता अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं जेतवनं ओभासेत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि। एकमन्तं ठिता खो सा देवता भगवन्तं एतदवोच – ‘‘‘कथं नु त्वं, मारिस, ओघमतरी’ति? ‘अप्पतिट्ठं ख्वाहं, आवुसो, अनायूहं ओघमतरि’न्ति। ‘यथा कथं पन त्वं, मारिस, अप्पतिट्ठं अनायूहं ओघमतरी’ति? ‘यदाख्वाहं, आवुसो, सन्तिट्ठामि तदास्सु संसीदामि ; यदाख्वाहं, आवुसो, आयूहामि तदास्सु निब्बुय्हामि [निवुय्हामि (स्या॰ कं॰ क॰)]। एवं ख्वाहं, आवुसो, अप्पतिट्ठं अनायूहं ओघमतरि’’’न्ति।
‘‘चिरस्सं वत पस्सामि, ब्राह्मणं परिनिब्बुतम्।
अप्पतिट्ठं अनायूहं, तिण्णं लोके विसत्तिक’’न्ति॥ –
इदमवोच सा देवता। समनुञ्ञो सत्था अहोसि। अथ खो सा देवता – ‘‘समनुञ्ञो मे सत्था’’ति भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा तत्थेवन्तरधायीति।

२. निमोक्खसुत्तम्

२. सावत्थिनिदानम्। अथ खो अञ्ञतरा देवता अभिक्कन्ताय रत्तिया अभिक्कन्तवण्णा केवलकप्पं जेतवनं ओभासेत्वा येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं अट्ठासि। एकमन्तं ठिता खो सा देवता भगवन्तं एतदवोच –
‘‘जानासि नो त्वं, मारिस, सत्तानं निमोक्खं पमोक्खं विवेक’’न्ति?
‘‘जानामि ख्वाहं, आवुसो, सत्तानं निमोक्खं पमोक्खं विवेक’’न्ति।
‘‘यथा कथं पन त्वं, मारिस, जानासि सत्तानं निमोक्खं पमोक्खं विवेक’’न्ति?
‘‘नन्दीभवपरिक्खया [नन्दिभवपरिक्खया (स्या॰ कं॰)], सञ्ञाविञ्ञाणसङ्खया, वेदनानं निरोधा उपसमा – एवं ख्वाहं, आवुसो, जानामि सत्तानं निमोक्खं पमोक्खं विवेक’’न्ति।

३. उपनीयसुत्तम्

३. सावत्थिनिदानम्। एकमन्तं ठिता खो सा देवता भगवतो सन्तिके इमं गाथं अभासि –
‘‘उपनीयति जीवितमप्पमायु,
जरूपनीतस्स न सन्ति ताणा।
एतं भयं मरणे पेक्खमानो,
पुञ्ञानि कयिराथ सुखावहानी’’ति॥
‘‘उपनीयति जीवितमप्पमायु,
जरूपनीतस्स न सन्ति ताणा।
एतं भयं मरणे पेक्खमानो,
लोकामिसं पजहे सन्तिपेक्खो’’ति॥

४. अच्चेन्तिसुत्तम्

४. सावत्थिनिदानम्। एकमन्तं ठिता खो सा देवता भगवतो सन्तिके इमं गाथं अभासि –
‘‘अच्चेन्ति काला तरयन्ति रत्तियो,
वयोगुणा अनुपुब्बं जहन्ति।
एतं भयं मरणे पेक्खमानो,
पुञ्ञानि कयिराथ सुखावहानी’’ति॥
‘‘अच्चेन्ति काला तरयन्ति रत्तियो,
वयोगुणा अनुपुब्बं जहन्ति।
एतं भयं मरणे पेक्खमानो,
लोकामिसं पजहे सन्तिपेक्खो’’ति॥

५. कतिछिन्दसुत्तम्

५. सावत्थिनिदानम्। एकमन्तं ठिता खो सा देवता भगवतो सन्तिके इमं गाथं अभासि –
‘‘कति छिन्दे कति जहे, कति चुत्तरि भावये।
कति सङ्गातिगो भिक्खु, ओघतिण्णोति वुच्चती’’ति॥
‘‘पञ्च छिन्दे पञ्च जहे, पञ्च चुत्तरि भावये।
पञ्च सङ्गातिगो भिक्खु, ओघतिण्णोति वुच्चती’’ति॥

६. जागरसुत्तम्

६. सावत्थिनिदानम्। एकमन्तं ठिता खो सा देवता भगवतो सन्तिके इमं गाथं अभासि –
‘‘कति जागरतं सुत्ता, कति सुत्तेसु जागरा।
कतिभि [कतीहि (सी॰)] रजमादेति, कतिभि [कतीहि (सी॰)] परिसुज्झती’’ति॥
‘‘पञ्च जागरतं सुत्ता, पञ्च सुत्तेसु जागरा।
पञ्चभि [पञ्चहि (सी॰)] रजमादेति, पञ्चभि [पञ्चहि (सी॰)] परिसुज्झती’’ति॥

७. अप्पटिविदितसुत्तम्

७. सावत्थिनिदानम्। एकमन्तं ठिता खो सा देवता भगवतो सन्तिके इमं गाथं अभासि –
‘‘येसं धम्मा अप्पटिविदिता, परवादेसु नीयरे [निय्यरे (क॰)]।
सुत्ता ते नप्पबुज्झन्ति, कालो तेसं पबुज्झितु’’न्ति॥
‘‘येसं धम्मा सुप्पटिविदिता, परवादेसु न नीयरे।
ते सम्बुद्धा सम्मदञ्ञा, चरन्ति विसमे सम’’न्ति॥

८. सुसम्मुट्ठसुत्तम्

८. सावत्थिनिदानम्। एकमन्तं ठिता खो सा देवता भगवतो सन्तिके इमं गाथं अभासि –
‘‘येसं धम्मा सुसम्मुट्ठा, परवादेसु नीयरे।
सुत्ता ते नप्पबुज्झन्ति, कालो तेसं पबुज्झितु’’न्ति॥
‘‘येसं धम्मा असम्मुट्ठा, परवादेसु न नीयरे।
ते सम्बुद्धा सम्मदञ्ञा, चरन्ति विसमे सम’’न्ति॥

९. मानकामसुत्तम्

९. सावत्थिनिदानम्। एकमन्तं ठिता खो सा देवता भगवतो सन्तिके इमं गाथं अभासि –
‘‘न मानकामस्स दमो इधत्थि,
न मोनमत्थि असमाहितस्स।
एको अरञ्ञे विहरं पमत्तो,
न मच्चुधेय्यस्स तरेय्य पार’’न्ति॥

‘‘मानं पहाय सुसमाहितत्तो,
सुचेतसो सब्बधि विप्पमुत्तो।
एको अरञ्ञे विहरं अप्पमत्तो,
स मच्चुधेय्यस्स तरेय्य पार’’न्ति॥

१०. अरञ्ञसुत्तम्

१०. सावत्थिनिदानम्। एकमन्तं ठिता खो सा देवता भगवन्तं गाथाय अज्झभासि –
‘‘अरञ्ञे विहरन्तानं, सन्तानं ब्रह्मचारिनम्।
एकभत्तं भुञ्जमानानं, केन वण्णो पसीदती’’ति॥
‘‘अतीतं नानुसोचन्ति, नप्पजप्पन्ति नागतम्।
पच्चुप्पन्नेन यापेन्ति, तेन वण्णो पसीदति’’॥
‘‘अनागतप्पजप्पाय, अतीतस्सानुसोचना।
एतेन बाला सुस्सन्ति, नळोव हरितो लुतो’’ति॥
नळवग्गो पठमो।
तस्सुद्दानं –
ओघं निमोक्खं उपनेय्यं, अच्चेन्ति कतिछिन्दि च।
जागरं अप्पटिविदिता, सुसम्मुट्ठा मानकामिना।
अरञ्ञे दसमो वुत्तो, वग्गो तेन पवुच्चति॥