४५३. एवं मे सुतं – एकं समयं भगवा गजङ्गलायं [कजङ्गलायं (सी॰ पी॰), कज्जङ्गलायं (स्या॰ कं॰)] विहरति सुवेळुवने [वेळुवने (स्या॰ कं॰), मुखेलुवने (सी॰ पी॰)]। अथ खो उत्तरो माणवो पारासिवियन्तेवासी [पारासरियन्तेवासी (सी॰ पी॰), पारासिरियन्तेवासी (स्या॰ कं॰)] येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नं खो उत्तरं माणवं पारासिवियन्तेवासिं भगवा एतदवोच – ‘‘देसेति, उत्तर, पारासिवियो ब्राह्मणो सावकानं इन्द्रियभावन’’न्ति? ‘‘देसेति, भो गोतम, पारासिवियो ब्राह्मणो सावकानं इन्द्रियभावन’’न्ति। ‘‘यथा कथं पन, उत्तर, देसेति पारासिवियो ब्राह्मणो सावकानं इन्द्रियभावन’’न्ति? ‘‘इध, भो गोतम, चक्खुना रूपं न पस्सति, सोतेन सद्दं न सुणाति – एवं खो, भो गोतम, देसेति पारासिवियो ब्राह्मणो सावकानं इन्द्रियभावन’’न्ति। ‘‘एवं सन्ते खो, उत्तर, अन्धो भावितिन्द्रियो भविस्सति, बधिरो भावितिन्द्रियो भविस्सति; यथा पारासिवियस्स ब्राह्मणस्स वचनम्। अन्धो हि, उत्तर, चक्खुना रूपं न पस्सति, बधिरो सोतेन सद्दं न सुणाती’’ति। एवं वुत्ते, उत्तरो माणवो पारासिवियन्तेवासी तुण्हीभूतो मङ्कुभूतो पत्तक्खन्धो अधोमुखो पज्झायन्तो अप्पटिभानो निसीदि।
अथ खो भगवा उत्तरं माणवं पारासिवियन्तेवासिं तुण्हीभूतं मङ्कुभूतं पत्तक्खन्धं अधोमुखं पज्झायन्तं अप्पटिभानं विदित्वा आयस्मन्तं आनन्दं आमन्तेसि – ‘‘अञ्ञथा खो, आनन्द, देसेति पारासिवियो ब्राह्मणो सावकानं इन्द्रियभावनं, अञ्ञथा च पनानन्द, अरियस्स विनये अनुत्तरा इन्द्रियभावना होती’’ति। ‘‘एतस्स, भगवा, कालो; एतस्स, सुगत, कालो यं भगवा अरियस्स विनये अनुत्तरं इन्द्रियभावनं देसेय्य। भगवतो सुत्वा भिक्खू धारेस्सन्ती’’ति। ‘‘तेनहानन्द, सुणाहि, साधुकं मनसि करोहि; भासिस्सामी’’ति। ‘‘एवं, भन्ते’’ति खो आयस्मा आनन्दो भगवतो पच्चस्सोसि। भगवा एतदवोच –
४५४. ‘‘कथञ्चानन्द, अरियस्स विनये अनुत्तरा इन्द्रियभावना होति? इधानन्द, भिक्खुनो चक्खुना रूपं दिस्वा उप्पज्जति मनापं, उप्पज्जति अमनापं, उप्पज्जति मनापामनापम्। सो एवं पजानाति – ‘उप्पन्नं खो मे इदं मनापं, उप्पन्नं अमनापं, उप्पन्नं मनापामनापम्। तञ्च खो सङ्खतं ओळारिकं पटिच्चसमुप्पन्नम्। एतं सन्तं एतं पणीतं यदिदं – उपेक्खा’ति। तस्स तं उप्पन्नं मनापं उप्पन्नं अमनापं उप्पन्नं मनापामनापं निरुज्झति; उपेक्खा सण्ठाति। सेय्यथापि, आनन्द, चक्खुमा पुरिसो उम्मीलेत्वा वा निमीलेय्य, निमीलेत्वा वा उम्मीलेय्य; एवमेव खो, आनन्द, यस्स कस्सचि एवंसीघं एवंतुवटं एवंअप्पकसिरेन उप्पन्नं मनापं उप्पन्नं अमनापं उप्पन्नं मनापामनापं निरुज्झति, उपेक्खा सण्ठाति – अयं वुच्चतानन्द, अरियस्स विनये अनुत्तरा इन्द्रियभावना चक्खुविञ्ञेय्येसु रूपेसु।
४५५. ‘‘पुन चपरं, आनन्द, भिक्खुनो सोतेन सद्दं सुत्वा उप्पज्जति मनापं, उप्पज्जति अमनापं, उप्पज्जति मनापामनापम्। सो एवं पजानाति – ‘उप्पन्नं खो मे इदं मनापं, उप्पन्नं अमनापं, उप्पन्नं मनापामनापम्। तञ्च खो सङ्खतं ओळारिकं पटिच्चसमुप्पन्नम्। एतं सन्तं एतं पणीतं यदिदं – उपेक्खा’ति। तस्स तं उप्पन्नं मनापं उप्पन्नं अमनापं उप्पन्नं मनापामनापं निरुज्झति; उपेक्खा सण्ठाति। सेय्यथापि, आनन्द, बलवा पुरिसो अप्पकसिरेनेव अच्छरं [अच्छरिकं (स्या॰ कं॰ पी॰ क॰)] पहरेय्य; एवमेव खो, आनन्द, यस्स कस्सचि एवंसीघं एवंतुवटं एवंअप्पकसिरेन उप्पन्नं मनापं उप्पन्नं अमनापं उप्पन्नं मनापामनापं निरुज्झति, उपेक्खा सण्ठाति – अयं वुच्चतानन्द, अरियस्स विनये अनुत्तरा इन्द्रियभावना सोतविञ्ञेय्येसु सद्देसु।
४५६. ‘‘पुन चपरं, आनन्द, भिक्खुनो घानेन गन्धं घायित्वा उप्पज्जति मनापं, उप्पज्जति अमनापं, उप्पज्जति मनापामनापम्। सो एवं पजानाति – ‘उप्पन्नं खो मे इदं मनापं, उप्पन्नं अमनापं, उप्पन्नं मनापामनापम्। तञ्च खो सङ्खतं ओळारिकं पटिच्चसमुप्पन्नम्। एतं सन्तं एतं पणीतं यदिदं – उपेक्खा’ति। तस्स तं उप्पन्नं मनापं उप्पन्नं अमनापं उप्पन्नं मनापामनापं निरुज्झति; उपेक्खा सण्ठाति। सेय्यथापि, आनन्द , ईसकंपोणे [ईसकपोणे (सी॰ स्या॰ कं॰ पी॰), ईसकफणे (सी॰ अट्ठ॰), ‘‘मज्झे उच्चं हुत्वा’’ति टीकाय संसन्दितब्बा] पदुमपलासे [पदुमिनिपत्ते (सी॰ स्या॰ कं॰ पी॰)] उदकफुसितानि पवत्तन्ति, न सण्ठन्ति; एवमेव खो, आनन्द, यस्स कस्सचि एवंसीघं एवंतुवटं एवंअप्पकसिरेन उप्पन्नं मनापं उप्पन्नं अमनापं उप्पन्नं मनापामनापं निरुज्झति, उपेक्खा सण्ठाति – अयं वुच्चतानन्द, अरियस्स विनये अनुत्तरा इन्द्रियभावना घानविञ्ञेय्येसु गन्धेसु।
४५७. ‘‘पुन चपरं, आनन्द, भिक्खुनो जिव्हाय रसं सायित्वा उप्पज्जति मनापं, उप्पज्जति अमनापं, उप्पज्जति मनापामनापम्। सो एवं पजानाति – ‘उप्पन्नं खो मे इदं मनापं, उप्पन्नं अमनापं, उप्पन्नं मनापामनापम्। तञ्च खो सङ्खतं ओळारिकं पटिच्चसमुप्पन्नम्। एतं सन्तं एतं पणीतं यदिदं – उपेक्खा’ति। तस्स तं उप्पन्नं मनापं उप्पन्नं अमनापं उप्पन्नं मनापामनापं निरुज्झति; उपेक्खा सण्ठाति । सेय्यथापि, आनन्द, बलवा पुरिसो जिव्हग्गे खेळपिण्डं संयूहित्वा अप्पकसिरेन वमेय्य [सन्धमेय्य (क॰)]; एवमेव खो, आनन्द, यस्स कस्सचि एवंसीघं एवंतुवटं एवंअप्पकसिरेन उप्पन्नं मनापं उप्पन्नं अमनापं उप्पन्नं मनापामनापं निरुज्झति, उपेक्खा सण्ठाति – अयं वुच्चतानन्द, अरियस्स विनये अनुत्तरा इन्द्रियभावना जिव्हाविञ्ञेय्येसु रसेसु।
४५८. ‘‘पुन चपरं, आनन्द, भिक्खुनो कायेन फोट्ठब्बं फुसित्वा उप्पज्जति मनापं, उप्पज्जति अमनापं, उप्पज्जति मनापामनापम्। सो एवं पजानाति – ‘उप्पन्नं खो मे इदं मनापं, उप्पन्नं अमनापं, उप्पन्नं मनापामनापम्। तञ्च खो सङ्खतं ओळारिकं पटिच्चसमुप्पन्नम्। एतं सन्तं एतं पणीतं यदिदं – उपेक्खा’ति। तस्स तं उप्पन्नं मनापं उप्पन्नं अमनापं उप्पन्नं मनापामनापं निरुज्झति; उपेक्खा सण्ठाति। सेय्यथापि, आनन्द, बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य; एवमेव खो, आनन्द, यस्स कस्सचि एवंसीघं एवंतुवटं एवंअप्पकसिरेन उप्पन्नं मनापं उप्पन्नं अमनापं उप्पन्नं मनापामनापं निरुज्झति, उपेक्खा सण्ठाति – अयं वुच्चतानन्द, अरियस्स विनये अनुत्तरा इन्द्रियभावना कायविञ्ञेय्येसु फोट्ठब्बेसु।
४५९. ‘‘पुन चपरं, आनन्द, भिक्खुनो मनसा धम्मं विञ्ञाय उप्पज्जति मनापं, उप्पज्जति अमनापं, उप्पज्जति मनापामनापम्। सो एवं पजानाति – ‘उप्पन्नं खो मे इदं मनापं, उप्पन्नं अमनापं, उप्पन्नं मनापामनापम्। तञ्च खो सङ्खतं ओळारिकं पटिच्चसमुप्पन्नम्। एतं सन्तं एतं पणीतं यदिदं – उपेक्खा’ति। तस्स तं उप्पन्नं मनापं उप्पन्नं अमनापं उप्पन्नं मनापामनापं निरुज्झति; उपेक्खा सण्ठाति। सेय्यथापि, आनन्द, बलवा पुरिसो दिवसंसन्तत्ते [दिवससन्तेत्ते (सी॰)] अयोकटाहे द्वे वा तीणि वा उदकफुसितानि निपातेय्य। दन्धो, आनन्द, उदकफुसितानं निपातो, अथ खो नं खिप्पमेव परिक्खयं परियादानं गच्छेय्य; एवमेव खो, आनन्द, यस्स कस्सचि एवंसीघं एवंतुवटं एवंअप्पकसिरेन उप्पन्नं मनापं उप्पन्नं अमनापं उप्पन्नं मनापामनापं निरुज्झति, उपेक्खा सण्ठाति – अयं वुच्चतानन्द, अरियस्स विनये अनुत्तरा इन्द्रियभावना मनोविञ्ञेय्येसु धम्मेसु। एवं खो, आनन्द, अरियस्स विनये अनुत्तरा इन्द्रियभावना होति।
४६०. ‘‘कथञ्चानन्द , सेखो होति पाटिपदो? इधानन्द, भिक्खुनो चक्खुना रूपं दिस्वा उप्पज्जति मनापं, उप्पज्जति अमनापं, उप्पज्जति मनापामनापम्। सो तेन उप्पन्नेन मनापेन उप्पन्नेन अमनापेन उप्पन्नेन मनापामनापेन अट्टीयति हरायति जिगुच्छति। सोतेन सद्दं सुत्वा…पे॰… घानेन गन्धं घायित्वा…, जिव्हाय रसं सायित्वा… कायेन फोट्ठब्बं फुसित्वा… मनसा धम्मं विञ्ञाय उप्पज्जति मनापं, उप्पज्जति अमनापं, उप्पज्जति मनापामनापम्। सो तेन उप्पन्नेन मनापेन उप्पन्नेन अमनापेन उप्पन्नेन मनापामनापेन अट्टीयति हरायति जिगुच्छति। एवं खो, आनन्द, सेखो होति पाटिपदो।
४६१. ‘‘कथञ्चानन्द, अरियो होति भावितिन्द्रियो? इधानन्द, भिक्खुनो चक्खुना रूपं दिस्वा उप्पज्जति मनापं, उप्पज्जति अमनापं, उप्पज्जति मनापामनापम्। सो सचे आकङ्खति – ‘पटिकूले [पटिक्कूले (सब्बत्थ)] अप्पटिकूलसञ्ञी विहरेय्य’न्ति, अप्पटिकूलसञ्ञी तत्थ विहरति। सचे आकङ्खति – ‘अप्पटिकूले पटिकूलसञ्ञी विहरेय्य’न्ति, पटिकूलसञ्ञी तत्थ विहरति। सचे आकङ्खति – ‘पटिकूले च अप्पटिकूले च अप्पटिकूलसञ्ञी विहरेय्य’न्ति, अप्पटिकूलसञ्ञी तत्थ विहरति। सचे आकङ्खति – ‘अप्पटिकूले च पटिकूले च पटिकूलसञ्ञी विहरेय्य’न्ति, पटिकूलसञ्ञी तत्थ विहरति। सचे आकङ्खति – ‘पटिकूलञ्च अप्पटिकूलञ्च तदुभयं अभिनिवज्जेत्वा उपेक्खको विहरेय्यं सतो सम्पजानो’ति, उपेक्खको तत्थ विहरति सतो सम्पजानो।
४६२. ‘‘पुन चपरं, आनन्द, भिक्खुनो सोतेन सद्दं सुत्वा…पे॰… घानेन गन्धं घायित्वा… जिव्हाय रसं सायित्वा… कायेन फोट्ठब्बं फुसित्वा… मनसा धम्मं विञ्ञाय उप्पज्जति मनापं, उप्पज्जति अमनापं, उप्पज्जति मनापामनापम्। सो सचे आकङ्खति – ‘पटिकूले अप्पटिकूलसञ्ञी विहरेय्य’न्ति, अप्पटिकूलसञ्ञी तत्थ विहरति। सचे आकङ्खति – ‘अप्पटिकूले पटिकूलसञ्ञी विहरेय्य’न्ति, पटिकूलसञ्ञी तत्थ विहरति। सचे आकङ्खति – ‘पटिकूले च अप्पटिकूले च अप्पटिकूलसञ्ञी विहरेय्य’न्ति, अप्पटिकूलसञ्ञी तत्थ विहरति। सचे आकङ्खति – ‘अप्पटिकूले च पटिकूले च पटिकूलसञ्ञी विहरेय्य’न्ति, पटिकूलसञ्ञी तत्थ विहरति। सचे आकङ्खति – ‘पटिकूलञ्च अप्पटिकूलञ्च तदुभयम्पि अभिनिवज्जेत्वा उपेक्खको विहरेय्यं सतो सम्पजानो’ति, उपेक्खको तत्थ विहरति सतो सम्पजानो। एवं खो, आनन्द, अरियो होति भावितिन्द्रियो।
४६३. ‘‘इति खो, आनन्द, देसिता मया अरियस्स विनये अनुत्तरा इन्द्रियभावना, देसितो सेखो पाटिपदो, देसितो अरियो भावितिन्द्रियो । यं खो, आनन्द, सत्थारा करणीयं सावकानं हितेसिना अनुकम्पकेन अनुकम्पं उपादाय, कतं वो तं मया। एतानि, आनन्द, रुक्खमूलानि, एतानि सुञ्ञागारानि, झायथानन्द, मा पमादत्थ, मा पच्छा विप्पटिसारिनो अहुवत्थ। अयं वो अम्हाकं अनुसासनी’’ति।
इदमवोच भगवा। अत्तमनो आयस्मा आनन्दो भगवतो भासितं अभिनन्दीति।
इन्द्रियभावनासुत्तं निट्ठितं दसमम्।
सळायतनवग्गो निट्ठितो पञ्चमो।
तस्सुद्दानं –
अनाथपिण्डिको छन्नो, पुण्णो नन्दकराहुला।
छछक्कं सळायतनिकं, नगरविन्देय्यसुद्धिका।
इन्द्रियभावना चापि, वग्गो ओवादपञ्चमोति॥
इदं वग्गानमुद्दानं –
देवदहोनुपदो च, सुञ्ञतो च विभङ्गको।
सळायतनोति वग्गा, उपरिपण्णासके ठिताति॥
उपरिपण्णासकं समत्तम्।
तीहि पण्णासकेहि पटिमण्डितो सकलो
मज्झिमनिकायो समत्तो।