४२८. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुम्। भगवा एतदवोच – ‘‘महासळायतनिकं वो, भिक्खवे, देसेस्सामि। तं सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति। ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुम्। भगवा एतदवोच –
४२९. ‘‘चक्खुं, भिक्खवे, अजानं अपस्सं यथाभूतं, रूपे अजानं अपस्सं यथाभूतं, चक्खुविञ्ञाणं अजानं अपस्सं यथाभूतं, चक्खुसम्फस्सं अजानं अपस्सं यथाभूतं, यमिदं चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि अजानं अपस्सं यथाभूतं, चक्खुस्मिं सारज्जति, रूपेसु सारज्जति, चक्खुविञ्ञाणे सारज्जति, चक्खुसम्फस्से सारज्जति, यमिदं चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तस्मिम्पि सारज्जति।
‘‘तस्स सारत्तस्स संयुत्तस्स सम्मूळ्हस्स अस्सादानुपस्सिनो विहरतो आयतिं पञ्चुपादानक्खन्धा उपचयं गच्छन्ति। तण्हा चस्स पोनोब्भविका नन्दीरागसहगता तत्रतत्राभिनन्दिनी, सा चस्स पवड्ढति। तस्स कायिकापि दरथा पवड्ढन्ति, चेतसिकापि दरथा पवड्ढन्ति; कायिकापि सन्तापा पवड्ढन्ति , चेतसिकापि सन्तापा पवड्ढन्ति; कायिकापि परिळाहा पवड्ढन्ति, चेतसिकापि परिळाहा पवड्ढन्ति। सो कायदुक्खम्पि [कायिकदुक्खम्पि (स्या॰ कं॰), कायिकं दुक्खम्पि (क॰)] चेतोदुक्खम्पि पटिसंवेदेति।
‘‘सोतं , भिक्खवे, अजानं अपस्सं यथाभूतं…पे॰… घानं, भिक्खवे, अजानं अपस्सं यथाभूतं…पे॰… जिव्हं, भिक्खवे, अजानं अपस्सं यथाभूतं…पे॰… कायं, भिक्खवे, अजानं अपस्सं यथाभूतं…पे॰… मनं, भिक्खवे, अजानं अपस्सं यथाभूतं, धम्मे, भिक्खवे, अजानं अपस्सं यथाभूतं, मनोविञ्ञाणं, भिक्खवे, अजानं अपस्सं यथाभूतं , मनोसम्फस्सं, भिक्खवे, अजानं अपस्सं यथाभूतं, यमिदं मनोसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि अजानं अपस्सं यथाभूतं, मनस्मिं सारज्जति, धम्मेसु सारज्जति, मनोविञ्ञाणे सारज्जति, मनोसम्फस्से सारज्जति, यमिदं मनोसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तस्मिम्पि सारज्जति।
‘‘तस्स सारत्तस्स संयुत्तस्स सम्मूळ्हस्स अस्सादानुपस्सिनो विहरतो आयतिं पञ्चुपादानक्खन्धा उपचयं गच्छन्ति। तण्हा चस्स पोनोब्भविका नन्दीरागसहगता तत्रतत्राभिनन्दिनी, सा चस्स पवड्ढति। तस्स कायिकापि दरथा पवड्ढन्ति, चेतसिकापि दरथा पवड्ढन्ति; कायिकापि सन्तापा पवड्ढन्ति, चेतसिकापि सन्तापा पवड्ढन्ति; कायिकापि परिळाहा पवड्ढन्ति, चेतसिकापि परिळाहा पवड्ढन्ति। सो कायदुक्खम्पि चेतोदुक्खम्पि पटिसंवेदेति।
४३०. ‘‘चक्खुञ्च खो, भिक्खवे, जानं पस्सं यथाभूतं, रूपे जानं पस्सं यथाभूतं, चक्खुविञ्ञाणं जानं पस्सं यथाभूतं, चक्खुसम्फस्सं जानं पस्सं यथाभूतं, यमिदं चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि जानं पस्सं यथाभूतं, चक्खुस्मिं न सारज्जति, रूपेसु न सारज्जति, चक्खुविञ्ञाणे न सारज्जति, चक्खुसम्फस्से न सारज्जति, यमिदं चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तस्मिम्पि न सारज्जति।
‘‘तस्स असारत्तस्स असंयुत्तस्स असम्मूळ्हस्स आदीनवानुपस्सिनो विहरतो आयतिं पञ्चुपादानक्खन्धा अपचयं गच्छन्ति। तण्हा चस्स पोनोब्भविका नन्दीरागसहगता तत्रतत्राभिनन्दिनी, सा चस्स पहीयति। तस्स कायिकापि दरथा पहीयन्ति, चेतसिकापि दरथा पहीयन्ति; कायिकापि सन्तापा पहीयन्ति, चेतसिकापि सन्तापा पहीयन्ति; कायिकापि परिळाहा पहीयन्ति , चेतसिकापि परिळाहा पहीयन्ति। सो कायसुखम्पि चेतोसुखम्पि पटिसंवेदेति।
४३१. ‘‘या तथाभूतस्स [यथाभूतस्स (सी॰ पी॰)] दिट्ठि सास्स होति सम्मादिट्ठि; यो तथाभूतस्स [यथाभूतस्स (सी॰ पी॰)] सङ्कप्पो स्वास्स होति सम्मासङ्कप्पो; यो तथाभूतस्स [यथाभूतस्स (सी॰ पी॰)] वायामो स्वास्स होति सम्मावायामो; या तथाभूतस्स [यथाभूतस्स (सी॰ पी॰)] सति सास्स होति सम्मासति; यो तथाभूतस्स [यथाभूतस्स (सी॰ पी॰)] समाधि स्वास्स होति सम्मासमाधि। पुब्बेव खो पनस्स कायकम्मं वचीकम्मं आजीवो सुपरिसुद्धो होति। एवमस्सायं अरियो अट्ठङ्गिको मग्गो भावनापारिपूरिं गच्छति।
‘‘तस्स एवं इमं अरियं अट्ठङ्गिकं मग्गं भावयतो चत्तारोपि सतिपट्ठाना भावनापारिपूरिं गच्छन्ति, चत्तारोपि सम्मप्पधाना भावनापारिपूरिं गच्छन्ति, चत्तारोपि इद्धिपादा भावनापारिपूरिं गच्छन्ति, पञ्चपि इन्द्रियानि भावनापारिपूरिं गच्छन्ति, पञ्चपि बलानि भावनापारिपूरिं गच्छन्ति, सत्तपि बोज्झङ्गा भावनापारिपूरिं गच्छन्ति।
‘‘तस्सिमे द्वे धम्मा युगनन्धा [युगनद्धा (सी॰ स्या॰ कं॰)] वत्तन्ति – समथो च विपस्सना च। सो ये धम्मा अभिञ्ञा परिञ्ञेय्या ते धम्मे अभिञ्ञा परिजानाति। ये धम्मा अभिञ्ञा पहातब्बा ते धम्मे अभिञ्ञा पजहति। ये धम्मा अभिञ्ञा भावेतब्बा ते धम्मे अभिञ्ञा भावेति। ये धम्मा अभिञ्ञा सच्छिकातब्बा ते धम्मे अभिञ्ञा सच्छिकरोति।
‘‘कतमे च, भिक्खवे, धम्मा अभिञ्ञा परिञ्ञेय्या? ‘पञ्चुपादानक्खन्धा’ तिस्स वचनीयं, सेय्यथिदं – रूपुपादानक्खन्धो, वेदनुपादानक्खन्धो, सञ्ञुपादानक्खन्धो, सङ्खारुपादानक्खन्धो, विञ्ञाणुपादानक्खन्धो। इमे धम्मा अभिञ्ञा परिञ्ञेय्या।
‘‘कतमे च, भिक्खवे, धम्मा अभिञ्ञा पहातब्बा? अविज्जा च भवतण्हा च – इमे धम्मा अभिञ्ञा पहातब्बा।
‘‘कतमे च, भिक्खवे, धम्मा अभिञ्ञा भावेतब्बा? समथो च विपस्सना च – इमे धम्मा अभिञ्ञा भावेतब्बा।
‘‘कतमे , भिक्खवे, धम्मा अभिञ्ञा सच्छिकातब्बा? विज्जा च विमुत्ति च – इमे धम्मा अभिञ्ञा सच्छिकातब्बा।
४३२. ‘‘सोतं , भिक्खवे, जानं पस्सं यथाभूतं…पे॰… घानं भिक्खवे, जानं पस्सं यथाभूतं…पे॰… जिव्हं, भिक्खवे, जानं पस्सं यथाभूतं… कायं, भिक्खवे, जानं पस्सं यथाभूतं… मनं, भिक्खवे, जानं पस्सं यथाभूतं, धम्मे जानं पस्सं यथाभूतं, मनोविञ्ञाणं जानं पस्सं यथाभूतं, मनोसम्फस्सं जानं पस्सं यथाभूतं, यमिदं मनोसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तम्पि जानं पस्सं यथाभूतं, मनस्मिं न सारज्जति, धम्मेसु न सारज्जति, मनोविञ्ञाणे न सारज्जति, मनोसम्फस्से न सारज्जति, यमिदं मनोसम्फस्सपच्चया उप्पज्जति वेदयितं सुखं वा दुक्खं वा अदुक्खमसुखं वा तस्मिम्पि न सारज्जति।
‘‘तस्स असारत्तस्स असंयुत्तस्स असम्मूळ्हस्स आदीनवानुपस्सिनो विहरतो आयतिं पञ्चुपादानक्खन्धा अपचयं गच्छन्ति। तण्हा चस्स पोनोब्भविका नन्दीरागसहगता तत्रतत्राभिनन्दिनी , सा चस्स पहीयति। तस्स कायिकापि दरथा पहीयन्ति, चेतसिकापि दरथा पहीयन्ति; कायिकापि सन्तापा पहीयन्ति, चेतसिकापि सन्तापा पहीयन्ति; कायिकापि परिळाहा पहीयन्ति, चेतसिकापि परिळाहा पहीयन्ति। सो कायसुखम्पि चेतोसुखम्पि पटिसंवेदेति।
४३३. ‘‘या तथाभूतस्स दिट्ठि सास्स होति सम्मादिट्ठि; यो तथाभूतस्स सङ्कप्पो स्वास्स होति सम्मासङ्कप्पो; यो तथाभूतस्स वायामो स्वास्स होति सम्मावायामो; या तथाभूतस्स सति सास्स होति सम्मासति; यो तथाभूतस्स समाधि स्वास्स होति सम्मासमाधि। पुब्बेव खो पनस्स कायकम्मं वचीकम्मं आजीवो सुपरिसुद्धो होति। एवमस्सायं अरियो अट्ठङ्गिको मग्गो भावनापारिपूरिं गच्छति।
‘‘तस्स एवं इमं अरियं अट्ठङ्गिकं मग्गं भावयतो चत्तारोपि सतिपट्ठाना भावनापारिपूरिं गच्छन्ति, चत्तारोपि सम्मप्पधाना भावनापारिपूरिं गच्छन्ति, चत्तारोपि इद्धिपादा भावनापारिपूरिं गच्छन्ति, पञ्चपि इन्द्रियानि भावनापारिपूरिं गच्छन्ति, पञ्चपि बलानि भावनापारिपूरिं गच्छन्ति, सत्तपि बोज्झङ्गा भावनापारिपूरिं गच्छन्ति।
‘‘तस्सिमे द्वे धम्मा युगनन्धा वत्तन्ति – समथो च विपस्सना च। सो ये धम्मा अभिञ्ञा परिञ्ञेय्या ते धम्मे अभिञ्ञा परिजानाति। ये धम्मा अभिञ्ञा पहातब्बा ते धम्मे अभिञ्ञा पजहति। ये धम्मा अभिञ्ञा भावेतब्बा ते धम्मे अभिञ्ञा भावेति। ये धम्मा अभिञ्ञा सच्छिकातब्बा ते धम्मे अभिञ्ञा सच्छिकरोति।
‘‘कतमे च, भिक्खवे, धम्मा अभिञ्ञा परिञ्ञेय्या? ‘पञ्चुपादानक्खन्धा’ तिस्स वचनीयं, सेय्यथिदं – रूपुपादानक्खन्धो, वेदनुपादानक्खन्धो, सञ्ञुपादानक्खन्धो, सङ्खारुपादानक्खन्धो, विञ्ञाणुपादानक्खन्धो। इमे धम्मा अभिञ्ञा परिञ्ञेय्या।
‘‘कतमे च, भिक्खवे, धम्मा अभिञ्ञा पहातब्बा? अविज्जा च भवतण्हा च – इमे धम्मा अभिञ्ञा पहातब्बा।
‘‘कतमे च, भिक्खवे, धम्मा अभिञ्ञा भावेतब्बा? समथो च विपस्सना च – इमे धम्मा अभिञ्ञा भावेतब्बा।
‘‘कतमे च, भिक्खवे, धम्मा अभिञ्ञा सच्छिकातब्बा? विज्जा च विमुत्ति च – इमे धम्मा अभिञ्ञा सच्छिकातब्बा’’ति।
इदमवोच भगवा। अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति।
महासळायतनिकसुत्तं निट्ठितं सत्तमम्।