३९५. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। अथ खो आयस्मा पुण्णो सायन्हसमयं पटिसल्लाना वुट्ठितो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो आयस्मा पुण्णो भगवन्तं एतदवोच – ‘‘साधु मं, भन्ते, भगवा संखित्तेन ओवादेन ओवदतु, यमहं भगवतो धम्मं सुत्वा एको वूपकट्ठो अप्पमत्तो आतापी पहितत्तो विहरेय्य’’न्ति। ‘‘तेन हि, पुण्ण, सुणाहि, साधुकं मनसि करोहि; भासिस्सामी’’ति। ‘‘एवं, भन्ते’’ति खो आयस्मा पुण्णो भगवतो पच्चस्सोसि। भगवा एतदवोच –
‘‘सन्ति खो, पुण्ण, चक्खुविञ्ञेय्या रूपा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया। तं चे भिक्खु अभिनन्दति अभिवदति अज्झोसाय तिट्ठति। तस्स तं अभिनन्दतो अभिवदतो अज्झोसाय तिट्ठतो उप्पज्जति नन्दी [नन्दि (स्या॰ कं॰)]। ‘नन्दीसमुदया दुक्खसमुदयो, पुण्णा’ति वदामि।
‘‘सन्ति खो, पुण्ण, सोतविञ्ञेय्या सद्दा… घानविञ्ञेय्या गन्धा… जिव्हाविञ्ञेय्या रसा… कायविञ्ञेय्या फोट्ठब्बा… मनोविञ्ञेय्या धम्मा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया। तं चे भिक्खु अभिनन्दति अभिवदति अज्झोसाय तिट्ठति। तस्स तं अभिनन्दतो अभिवदतो अज्झोसाय तिट्ठतो उप्पज्जति नन्दी। ‘नन्दीसमुदया दुक्खसमुदयो, पुण्णा’ति वदामि।
‘‘सन्ति च खो, पुण्ण, चक्खुविञ्ञेय्या रूपा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया। तं चे भिक्खु नाभिनन्दति नाभिवदति नाज्झोसाय तिट्ठति। तस्स तं अनभिनन्दतो अनभिवदतो अनज्झोसाय तिट्ठतो नन्दी निरुज्झति। ‘नन्दीनिरोधा दुक्खनिरोधो, पुण्णा’ति वदामि।
‘‘सन्ति च खो, पुण्ण, सोतविञ्ञेय्या सद्दा… घानविञ्ञेय्या गन्धा… जिव्हाविञ्ञेय्या रसा… कायविञ्ञेय्या फोट्ठब्बा… मनोविञ्ञेय्या धम्मा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया। तं चे भिक्खु नाभिनन्दति नाभिवदति नाज्झोसाय तिट्ठति। तस्स तं अनभिनन्दतो अनभिवदतो अनज्झोसाय तिट्ठतो नन्दी निरुज्झति। ‘नन्दीनिरोधा दुक्खनिरोधो, पुण्णा’ति वदामि।
‘‘इमिना च त्वं पुण्ण, मया संखित्तेन ओवादेन ओवदितो कतरस्मिं जनपदे विहरिस्ससी’’ति? ‘‘इमिनाहं, भन्ते, भगवता संखित्तेन ओवादेन ओवदितो, अत्थि सुनापरन्तो नाम जनपदो, तत्थाहं विहरिस्सामी’’ति।
३९६. ‘‘चण्डा खो, पुण्ण, सुनापरन्तका मनुस्सा; फरुसा खो, पुण्ण, सुनापरन्तका मनुस्सा। सचे तं, पुण्ण, सुनापरन्तका मनुस्सा अक्कोसिस्सन्ति परिभासिस्सन्ति, तत्थ ते, पुण्ण, किन्ति भविस्सती’’ति? ‘‘सचे मं, भन्ते, सुनापरन्तका मनुस्सा अक्कोसिस्सन्ति परिभासिस्सन्ति, तत्थ मे एवं भविस्सति – ‘भद्दका [भद्रका (क॰)] वतिमे सुनापरन्तका मनुस्सा, सुभद्दका वतिमे सुनापरन्तका मनुस्सा, यं मे नयिमे पाणिना पहारं देन्ती’ति। एवमेत्थ [एवम्मेत्थ (?)], भगवा, भविस्सति; एवमेत्थ, सुगत, भविस्सती’’ति।
‘‘सचे पन ते, पुण्ण, सुनापरन्तका मनुस्सा पाणिना पहारं दस्सन्ति, तत्थ पन ते, पुण्ण, किन्ति भविस्सती’’ति? ‘‘सचे मे, भन्ते, सुनापरन्तका मनुस्सा पाणिना पहारं दस्सन्ति, तत्थ मे एवं भविस्सति – ‘भद्दका वतिमे सुनापरन्तका मनुस्सा, सुभद्दका वतिमे सुनापरन्तका मनुस्सा, यं मे नयिमे लेड्डुना पहारं देन्ती’ति। एवमेत्थ, भगवा, भविस्सति; एवमेत्थ, सुगत, भविस्सती’’ति।
‘‘सचे पन ते, पुण्ण, सुनापरन्तका मनुस्सा लेड्डुना पहारं दस्सन्ति, तत्थ पन ते, पुण्ण, किन्ति भविस्सती’’ति? ‘‘सचे मे, भन्ते, सुनापरन्तका मनुस्सा लेड्डुना पहारं दस्सन्ति, तत्थ मे एवं भविस्सति – ‘भद्दका वतिमे सुनापरन्तका मनुस्सा, सुभद्दका वतिमे सुनापरन्तका मनुस्सा, यं मे नयिमे दण्डेन पहारं देन्ती’ति। एवमेत्थ, भगवा, भविस्सति; एवमेत्थ, सुगत, भविस्सती’’ति।
‘‘सचे पन ते, पुण्ण, सुनापरन्तका मनुस्सा दण्डेन पहारं दस्सन्ति, तत्थ पन ते, पुण्ण, किन्ति भविस्सती’’ति? ‘‘सचे मे, भन्ते, सुनापरन्तका मनुस्सा दण्डेन पहारं दस्सन्ति, तत्थ मे एवं भविस्सति – ‘भद्दका वतिमे सुनापरन्तका मनुस्सा, सुभद्दका वतिमे सुनापरन्तका मनुस्सा, यं मे नयिमे सत्थेन पहारं देन्ती’ति। एवमेत्थ, भगवा, भविस्सति; एवमेत्थ, सुगत, भविस्सती’’ति।
‘‘सचे पन ते, पुण्ण, सुनापरन्तका मनुस्सा सत्थेन पहारं दस्सन्ति, तत्थ पन ते, पुण्ण, किन्ति भविस्सती’’ति? ‘‘सचे मे, भन्ते, सुनापरन्तका मनुस्सा सत्थेन पहारं दस्सन्ति, तत्थ मे एवं भविस्सति – ‘भद्दका वतिमे सुनापरन्तका मनुस्सा, सुभद्दका वतिमे सुनापरन्तका मनुस्सा, यं मं [यं मे (सी॰ पी॰ क॰)] नयिमे तिण्हेन सत्थेन जीविता वोरोपेन्ती’ति। एवमेत्थ, भगवा, भविस्सति; एवमेत्थ, सुगत, भविस्सती’’ति।
‘‘सचे पन तं, पुण्ण, सुनापरन्तका मनुस्सा तिण्हेन सत्थेन जीविता वोरोपेस्सन्ति, तत्थ पन ते, पुण्ण, किन्ति भविस्सती’’ति? ‘‘सचे मं, भन्ते, सुनापरन्तका मनुस्सा तिण्हेन सत्थेन जीविता वोरोपेस्सन्ति, तत्थ मे एवं भविस्सति – ‘सन्ति खो भगवतो सावका काये च जीविते च अट्टीयमाना हरायमाना जिगुच्छमाना सत्थहारकं परियेसन्ति। तं मे इदं अपरियिट्ठंयेव सत्थहारकं लद्ध’न्ति। एवमेत्थ, भगवा, भविस्सति; एवमेत्थ, सुगत, भविस्सती’’ति। ‘‘साधु, साधु, पुण्ण! सक्खिस्ससि खो त्वं, पुण्ण, इमिना दमूपसमेन समन्नागतो सुनापरन्तस्मिं जनपदे विहरितुम्। यस्सदानि त्वं, पुण्ण, कालं मञ्ञसी’’ति।
३९७. अथ खो आयस्मा पुण्णो भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा उट्ठायासना भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा सेनासनं संसामेत्वा पत्तचीवरमादाय येन सुनापरन्तो जनपदो तेन चारिकं पक्कामि। अनुपुब्बेन चारिकं चरमानो येन सुनापरन्तो जनपदो तदवसरि। तत्र सुदं आयस्मा पुण्णो सुनापरन्तस्मिं जनपदे विहरति। अथ खो आयस्मा पुण्णो तेनेवन्तरवस्सेन पञ्चमत्तानि उपासकसतानि पटिवेदेसि [पटिपादेसि (सी॰ पी॰), पटिदेसेसि (स्या॰ कं॰)], तेनेवन्तरवस्सेन पञ्चमत्तानि उपासिकसतानि पटिवेदेसि, तेनेवन्तरवस्सेन तिस्सो विज्जा सच्छाकासि। अथ खो आयस्मा पुण्णो अपरेन समयेन परिनिब्बायि।
अथ खो सम्बहुला भिक्खू येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्ना खो ते भिक्खू भगवन्तं एतदवोचुं – ‘‘यो सो, भन्ते, पुण्णो नाम कुलपुत्तो भगवता संखित्तेन ओवादेन ओवदितो सो कालङ्कतो। तस्स का गति, को अभिसम्परायो’’ति? ‘‘पण्डितो, भिक्खवे, पुण्णो कुलपुत्तो पच्चपादि [सच्चवादी धम्मवादी (क॰)] धम्मस्सानुधम्मं, न च मं धम्माधिकरणं विहेठेसि। परिनिब्बुतो, भिक्खवे, पुण्णो कुलपुत्तो’’ति।
इदमवोच भगवा। अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति।
पुण्णोवादसुत्तं निट्ठितं ततियम्।