३८९. एवं मे सुतं – एकं समयं भगवा राजगहे विहरति वेळुवने कलन्दकनिवापे। तेन खो पन समयेन आयस्मा च सारिपुत्तो आयस्मा च महाचुन्दो आयस्मा च छन्नो गिज्झकूटे पब्बते विहरन्ति। तेन खो पन समयेन आयस्मा छन्नो आबाधिको होति दुक्खितो बाळ्हगिलानो। अथ खो आयस्मा सारिपुत्तो सायन्हसमयं पटिसल्लाना वुट्ठितो येनायस्मा महाचुन्दो तेनुपसङ्कमि; उपसङ्कमित्वा आयस्मन्तं महाचुन्दं एतदवोच – ‘‘आयामावुसो चुन्द, येनायस्मा छन्नो तेनुपसङ्कमिस्साम गिलानपुच्छका’’ति। ‘‘एवमावुसो’’ति खो आयस्मा महाचुन्दो आयस्मतो सारिपुत्तस्स पच्चस्सोसि।
अथ खो आयस्मा च सारिपुत्तो आयस्मा च महाचुन्दो येनायस्मा छन्नो तेनुपसङ्कमिंसु; उपसङ्कमित्वा आयस्मता छन्नेन सद्धिं सम्मोदिंसु। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिंसु। एकमन्तं निसिन्नो खो आयस्मा सारिपुत्तो आयस्मन्तं छन्नं एतदवोच – ‘‘कच्चि ते, आवुसो छन्न, खमनीयं, कच्चि यापनीयं? कच्चि ते दुक्खा वेदना पटिक्कमन्ति, नो अभिक्कमन्ति; पटिक्कमोसानं पञ्ञायति, नो अभिक्कमो’’ति?
‘‘न मे, आवुसो सारिपुत्त, खमनीयं न यापनीयम्। बाळ्हा मे दुक्खा वेदना अभिक्कमन्ति, नो पटिक्कमन्ति; अभिक्कमोसानं पञ्ञायति, नो पटिक्कमो। सेय्यथापि , आवुसो सारिपुत्त, बलवा पुरिसो तिण्हेन सिखरेन मुद्धनि अभिमत्थेय्य; एवमेव खो मे, आवुसो सारिपुत्त, अधिमत्ता वाता मुद्धनि ऊहनन्ति। न मे, आवुसो सारिपुत्त, खमनीयं न यापनीयम्। बाळ्हा मे दुक्खा वेदना अभिक्कमन्ति, नो पटिक्कमन्ति; अभिक्कमोसानं पञ्ञायति नो पटिक्कमो। सेय्यथापि, आवुसो सारिपुत्त, बलवा पुरिसो दळ्हेन वरत्तक्खण्डेन सीसे सीसवेठं ददेय्य; एवमेव खो मे, आवुसो सारिपुत्त, अधिमत्ता सीसे सीसवेदना। न मे, आवुसो सारिपुत्त, खमनीयं न यापनीयम्। बाळ्हा मे दुक्खा वेदना अभिक्कमन्ति, नो पटिक्कमन्ति; अभिक्कमोसानं पञ्ञायति, नो पटिक्कमो। सेय्यथापि, आवुसो सारिपुत्त, दक्खो गोघातको वा गोघातकन्तेवासी वा तिण्हेन गोविकन्तनेन कुच्छिं परिकन्तेय्य; एवमेव खो मे, आवुसो सारिपुत्त, अधिमत्ता वाता कुच्छिं परिकन्तन्ति। न मे, आवुसो सारिपुत्त, खमनीयं न यापनीयम्। बाळ्हा मे दुक्खा वेदना अभिक्कमन्ति, नो पटिक्कमन्ति; अभिक्कमोसानं पञ्ञायति, नो पटिक्कमो। सेय्यथापि, आवुसो सारिपुत्त, द्वे बलवन्तो पुरिसा दुब्बलतरं पुरिसं नानाबाहासु गहेत्वा अङ्गारकासुया सन्तापेय्युं सम्परितापेय्युं; एवमेव खो मे, आवुसो सारिपुत्त, अधिमत्तो कायस्मिं डाहो। न मे, आवुसो सारिपुत्त, खमनीयं न यापनीयम्। बाळ्हा मे दुक्खा वेदना अभिक्कमन्ति, नो पटिक्कमन्ति; अभिक्कमोसानं पञ्ञायति, नो पटिक्कमो। सत्थं, आवुसो सारिपुत्त, आहरिस्सामि, नावकङ्खामि जीवित’’न्ति।
३९०. ‘‘मायस्मा छन्नो सत्थं आहरेसि। यापेतायस्मा छन्नो। यापेन्तं मयं आयस्मन्तं छन्नं इच्छाम। सचे आयस्मतो छन्नस्स नत्थि सप्पायानि भोजनानि, अहं आयस्मतो छन्नस्स सप्पायानि भोजनानि परियेसिस्सामि। सचे आयस्मतो छन्नस्स नत्थि सप्पायानि भेसज्जानि, अहं आयस्मतो छन्नस्स सप्पायानि भेसज्जानि परियेसिस्सामि। सचे आयस्मतो छन्नस्स नत्थि पतिरूपा उपट्ठाका, अहं आयस्मन्तं छन्नं उपट्ठहिस्सामि। मायस्मा छन्नो सत्थं आहरेसि। यापेतायस्मा छन्नो। यापेन्तं मयं आयस्मन्तं छन्नं इच्छामा’’ति।
‘‘नपि मे, आवुसो सारिपुत्त, नत्थि सप्पायानि भोजनानि; नपि मे नत्थि सप्पायानि भेसज्जानि; नपि मे नत्थि पतिरूपा उपट्ठाका; अपि चावुसो सारिपुत्त , परिचिण्णो मे सत्था दीघरत्तं मनापेनेव नो अमनापेन। एतञ्हि, आवुसो सारिपुत्त, सावकस्स पतिरूपं यं सत्थारं परिचरेय्य मनापेनेव नो अमनापेन। ‘अनुपवज्जं छन्नो भिक्खु सत्थं आहरिस्सती’ति एवमेतं [एवमेव खो त्वं (क॰)], आवुसो सारिपुत्त, धारेही’’ति। ‘‘पुच्छेय्याम मयं आयस्मन्तं छन्नं कञ्चिदेव देसं, सचे आयस्मा छन्नो ओकासं करोति पञ्हस्स वेय्याकरणाया’’ति। ‘‘पुच्छावुसो सारिपुत्त, सुत्वा वेदिस्सामी’’ति।
३९१. ‘‘चक्खुं, आवुसो छन्न, चक्खुविञ्ञाणं चक्खुविञ्ञाणविञ्ञातब्बे धम्मे ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’ति समनुपस्ससि? सोतं, आवुसो छन्न, सोतविञ्ञाणं…पे॰… घानं, आवुसो छन्न, घानविञ्ञाणं… जिव्हं, आवुसो छन्न, जिव्हाविञ्ञाणं … कायं, आवुसो छन्न, कायविञ्ञाणं… मनं, आवुसो छन्न, मनोविञ्ञाणं मनोविञ्ञाणविञ्ञातब्बे धम्मे ‘एतं मम, एसोहमस्मि, एसो मे अत्ता’ति समनुपस्ससी’’ति?
‘‘चक्खुं, आवुसो सारिपुत्त, चक्खुविञ्ञाणं चक्खुविञ्ञाणविञ्ञातब्बे धम्मे ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति समनुपस्सामि। सोतं, आवुसो सारिपुत्त…पे॰… घानं, आवुसो सारिपुत्त… जिव्हं, आवुसो सारिपुत्त… कायं, आवुसो सारिपुत्त… मनं, आवुसो सारिपुत्त, मनोविञ्ञाणं मनोविञ्ञाणविञ्ञातब्बे धम्मे ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति समनुपस्सामी’’ति।
३९२. ‘‘चक्खुस्मिं, आवुसो छन्न, चक्खुविञ्ञाणे चक्खुविञ्ञाणविञ्ञातब्बेसु धम्मेसु किं दिस्वा किं अभिञ्ञाय चक्खुं चक्खुविञ्ञाणं चक्खुविञ्ञाणविञ्ञातब्बे धम्मे ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति समनुपस्ससि? सोतस्मिं, आवुसो छन्न, सोतविञ्ञाणे … घानस्मिं, आवुसो छन्न, घानविञ्ञाणे… जिव्हाय, आवुसो छन्न, जिव्हाविञ्ञाणे… कायस्मिं, आवुसो छन्न, कायविञ्ञाणे… मनस्मिं, आवुसो छन्न, मनोविञ्ञाणे मनोविञ्ञाणविञ्ञातब्बेसु धम्मेसु किं दिस्वा किं अभिञ्ञाय मनं मनोविञ्ञाणं मनोविञ्ञाणविञ्ञातब्बे धम्मे ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति समनुपस्ससी’’ति?
‘‘चक्खुस्मिं , आवुसो सारिपुत्त, चक्खुविञ्ञाणे चक्खुविञ्ञाणविञ्ञातब्बेसु धम्मेसु निरोधं दिस्वा निरोधं अभिञ्ञाय चक्खुं चक्खुविञ्ञाणं चक्खुविञ्ञाणविञ्ञातब्बे धम्मे ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति समनुपस्सामि। सोतस्मिं, आवुसो सारिपुत्त, सोतविञ्ञाणे… घानस्मिं, आवुसो सारिपुत्त, घानविञ्ञाणे… जिव्हाय, आवुसो सारिपुत्त, जिव्हाविञ्ञाणे… कायस्मिं, आवुसो सारिपुत्त, कायविञ्ञाणे… मनस्मिं, आवुसो सारिपुत्त, मनोविञ्ञाणे मनोविञ्ञाणविञ्ञातब्बेसु धम्मेसु निरोधं दिस्वा निरोधं अभिञ्ञा मनं मनोविञ्ञाणं मनोविञ्ञाणविञ्ञातब्बे धम्मे ‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’ति समनुपस्सामी’’ति।
३९३. एवं वुत्ते, आयस्मा महाचुन्दो आयस्मन्तं छन्नं एतदवोच – ‘‘तस्मातिह, आवुसो छन्न, इदम्पि तस्स भगवतो सासनं [वचनं (सी॰)], निच्चकप्पं मनसि कातब्बं – ‘निस्सितस्स चलितं, अनिस्सितस्स चलितं नत्थि। चलिते असति पस्सद्धि, पस्सद्धिया सति नति न होति। नतिया असति आगतिगति न होति। आगतिगतिया असति चुतूपपातो न होति। चुतूपपाते असति नेविध न हुरं न उभयमन्तरेन। एसेवन्तो दुक्खस्सा’’’ति। अथ खो आयस्मा च सारिपुत्तो आयस्मा च महाचुन्दो आयस्मन्तं छन्नं इमिना ओवादेन ओवदित्वा उट्ठायासना पक्कमिंसु।
३९४. अथ खो आयस्मा छन्नो अचिरपक्कन्ते आयस्मन्ते च सारिपुत्ते आयस्मन्ते च महाचुन्दे सत्थं आहरेसि। अथ खो आयस्मा सारिपुत्तो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो आयस्मा सारिपुत्तो भगवन्तं एतदवोच – ‘‘आयस्मता, भन्ते, छन्नेन सत्थं आहरितम्। तस्स का गति, को अभिसम्परायो’’ति? ‘‘ननु ते, सारिपुत्त, छन्नेन भिक्खुना सम्मुखायेव अनुपवज्जता ब्याकता’’ति? ‘‘अत्थि, भन्ते, पुब्बजिरं [पप्पजितञ्हितं (क॰), उपवज्जितं (क॰), पुब्बविज्जनं, पुब्बविज्झनं, पुब्बविचिरं (संयुत्तके)] नाम वज्जिगामो। तत्थायस्मतो छन्नस्स मित्तकुलानि सुहज्जकुलानि उपवज्जकुलानी’’ति। ‘‘होन्ति [पोसन्ति (क॰)] हेते, सारिपुत्त, छन्नस्स भिक्खुनो मित्तकुलानि सुहज्जकुलानि उपवज्जकुलानि। नाहं, सारिपुत्त, एत्तावता ‘सउपवज्जो’ति वदामि। यो खो, सारिपुत्त, इमञ्च कायं निक्खिपति अञ्ञञ्च कायं उपादियति तमहं ‘सउपवज्जो’ति वदामि। तं छन्नस्स भिक्खुनो नत्थि। ‘अनुपवज्जो छन्नो भिक्खु सत्थं आहरेसी’ति एवमेतं, सारिपुत्त, धारेही’’ति।
इदमवोच भगवा। अत्तमनो आयस्मा सारिपुत्तो भगवतो भासितं अभिनन्दीति।
छन्नोवादसुत्तं निट्ठितं दुतियम्।