०७ ७ सळायतनविभङ्गसुत्तम्

३०४. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्चस्सोसुम्। भगवा एतदवोच – ‘‘सळायतनविभङ्गं वो, भिक्खवे, देसेस्सामि। तं सुणाथ, साधुकं मनसि करोथ; भासिस्सामी’’ति। ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्चस्सोसुम्। भगवा एतदवोच –
‘‘‘छ अज्झत्तिकानि आयतनानि वेदितब्बानि, छ बाहिरानि आयतनानि वेदितब्बानि, छ विञ्ञाणकाया वेदितब्बा, छ फस्सकाया वेदितब्बा, अट्ठारस मनोपविचारा वेदितब्बा, छत्तिंस सत्तपदा वेदितब्बा, तत्र इदं निस्साय इदं पजहथ, तयो सतिपट्ठाना यदरियो सेवति यदरियो सेवमानो सत्था गणमनुसासितुमरहति, सो वुच्चति योग्गाचरियानं [योगाचरियानं (क॰)] अनुत्तरो पुरिसदम्मसारथी’ति – अयमुद्देसो सळायतनविभङ्गस्स।
३०५. ‘‘‘छ अज्झत्तिकानि आयतनानि वेदितब्बानी’ति – इति खो पनेतं वुत्तम्। किञ्चेतं पटिच्च वुत्तं? ‘चक्खायतनं सोतायतनं घानायतनं जिव्हायतनं कायायतनं मनायतनं – छ अज्झत्तिकानि आयतनानि वेदितब्बानी’ति – इति यं तं वुत्तं इदमेतं पटिच्च वुत्तम्।
‘‘‘छ बाहिरानि आयतनानि वेदितब्बानी’ति – इति खो पनेतं वुत्तम्। किञ्चेतं पटिच्च वुत्तं? ‘रूपायतनं सद्दायतनं गन्धायतनं रसायतनं फोट्ठब्बायतनं धम्मायतनं – छ बाहिरानि आयतनानि वेदितब्बानी’ति – इति यं तं वुत्तं इदमेतं पटिच्च वुत्तम्।
‘‘‘छ विञ्ञाणकाया वेदितब्बा’ति – इति खो पनेतं वुत्तम्। किञ्चेतं पटिच्च वुत्तं? ‘चक्खुविञ्ञाणं सोतविञ्ञाणं घानविञ्ञाणं जिव्हाविञ्ञाणं कायविञ्ञाणं मनोविञ्ञाणं – छ विञ्ञाणकाया वेदितब्बा’ति – इति यं तं वुत्तं इदमेतं पटिच्च वुत्तम्।
‘‘‘छ फस्सकाया वेदितब्बा’ति – इति खो पनेतं वुत्तम्। किञ्चेतं पटिच्च वुत्तं? ‘चक्खुसम्फस्सो सोतसम्फस्सो घानसम्फस्सो जिव्हासम्फस्सो कायसम्फस्सो मनोसम्फस्सो – छ फस्सकाया वेदितब्बा’ति – इति यं तं वुत्तं इदमेतं पटिच्च वुत्तम्।
‘‘‘अट्ठारस मनोपविचारा वेदितब्बा’ति – इति खो पनेतं वुत्तम्। किञ्चेतं पटिच्च वुत्तं? ‘चक्खुना रूपं दिस्वा सोमनस्सट्ठानीयं रूपं उपविचरति, दोमनस्सट्ठानीयं रूपं उपविचरति, उपेक्खाट्ठानीयं रूपं उपविचरति। सोतेन सद्दं सुत्वा…पे॰… घानेन गन्धं घायित्वा… जिव्हाय रसं सायित्वा… कायेन फोट्ठब्बं फुसित्वा… मनसा धम्मं विञ्ञाय सोमनस्सट्ठानीयं धम्मं उपविचरति, दोमनस्सट्ठानीयं धम्मं उपविचरति, उपेक्खाट्ठानीयं धम्मं उपविचरति। इति छ सोमनस्सूपविचारा, छ दोमनस्सूपविचारा, छ उपेक्खूपविचारा, अट्ठारस मनोपविचारा वेदितब्बा’ति – इति यं तं वुत्तं इदमेतं पटिच्च वुत्तम्।
३०६. ‘‘‘छत्तिंस सत्तपदा वेदितब्बा’ति – इति खो पनेतं वुत्तम्। किञ्चेतं पटिच्च वुत्तं? छ गेहसितानि [गेहस्सितानि (?)] सोमनस्सानि, छ नेक्खम्मसितानि [नेक्खम्मस्सितानि (टीका)] सोमनस्सानि, छ गेहसितानि दोमनस्सानि, छ नेक्खम्मसितानि दोमनस्सानि, छ गेहसिता उपेक्खा, छ नेक्खम्मसिता उपेक्खा। तत्थ कतमानि छ गेहसितानि सोमनस्सानि? चक्खुविञ्ञेय्यानं रूपानं इट्ठानं कन्तानं मनापानं मनोरमानं लोकामिसपटिसंयुत्तानं पटिलाभं वा पटिलाभतो समनुपस्सतो पुब्बे वा पटिलद्धपुब्बं अतीतं निरुद्धं विपरिणतं समनुस्सरतो उप्पज्जति सोमनस्सम्। यं एवरूपं सोमनस्सं इदं वुच्चति गेहसितं सोमनस्सम्। सोतविञ्ञेय्यानं सद्दानं… घानविञ्ञेय्यानं गन्धानं… जिव्हाविञ्ञेय्यानं रसानं… कायविञ्ञेय्यानं फोट्ठब्बानं… मनोविञ्ञेय्यानं धम्मानं इट्ठानं कन्तानं मनापानं…पे॰… सोमनस्सम्। यं एवरूपं सोमनस्सं इदं वुच्चति गेहसितं सोमनस्सम्। इमानि छ गेहसितानि सोमनस्सानि।
‘‘तत्थ कतमानि छ नेक्खम्मसितानि सोमनस्सानि? रूपानंत्वेव अनिच्चतं विदित्वा विपरिणामविरागनिरोधं [विपरिणामं विरागं निरोधं (क॰)], ‘पुब्बे चेव रूपा एतरहि च सब्बे ते रूपा अनिच्चा दुक्खा विपरिणामधम्मा’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय पस्सतो उप्पज्जति सोमनस्सम्। यं एवरूपं सोमनस्सं इदं वुच्चति नेक्खम्मसितं सोमनस्सम्। सद्दानंत्वेव… गन्धानंत्वेव… रसानंत्वेव… फोट्ठब्बानंत्वेव… धम्मानंत्वे अनिच्चतं विदित्वा विपरिणामविरागनिरोधं, ‘पुब्बे चेव धम्मा एतरहि च सब्बे ते धम्मा अनिच्चा दुक्खा विपरिणामधम्मा’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय पस्सतो उप्पज्जति सोमनस्सम्। यं एवरूपं सोमनस्सं इदं वुच्चति नेक्खम्मसितं सोमनस्सम्। इमानि छ नेक्खम्मसितानि सोमनस्सानि।
३०७. ‘‘तत्थ कतमानि छ गेहसितानि दोमनस्सानि? चक्खुविञ्ञेय्यानं रूपानं…पे॰… सोतविञ्ञेय्यानं सद्दानं… घानविञ्ञेय्यानं गन्धानं… जिव्हाविञ्ञेय्यानं रसानं… कायविञ्ञेय्यानं फोट्ठब्बानं… मनोविञ्ञेय्यानं धम्मानं इट्ठानं कन्तानं मनापानं मनोरमानं लोकामिसपटिसंयुत्तानं अप्पटिलाभं वा अप्पटिलाभतो समनुपस्सतो पुब्बे वा अप्पटिलद्धपुब्बं अतीतं निरुद्धं विपरिणतं समनुस्सरतो उप्पज्जति दोमनस्सम्। यं एवरूपं दोमनस्सं इदं वुच्चति गेहसितं दोमनस्सम्। इमानि छ गेहसितानि दोमनस्सानि।
‘‘तत्थ कतमानि छ नेक्खम्मसितानि दोमनस्सानि? रूपानंत्वेव अनिच्चतं विदित्वा विपरिणामविरागनिरोधं, ‘पुब्बे चेव रूपा एतरहि च सब्बे ते रूपा अनिच्चा दुक्खा विपरिणामधम्मा’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दिस्वा अनुत्तरेसु विमोक्खेसु पिहं उपट्ठापेति – ‘कुदास्सु [कदास्सु (स्या॰ कं॰ पी॰)] नामाहं तदायतनं उपसम्पज्ज विहरिस्सामि यदरिया एतरहि आयतनं उपसम्पज्ज विहरन्ती’ति इति अनुत्तरेसु विमोक्खेसु पिहं उपट्ठापयतो उप्पज्जति पिहपच्चया दोमनस्सम्। यं एवरूपं दोमनस्सं इदं वुच्चति नेक्खम्मसितं दोमनस्सम्। सद्दानंत्वेव…पे॰… गन्धानंत्वेव… रसानंत्वेव… फोट्ठब्बानंत्वेव… धम्मानंत्वेव अनिच्चतं विदित्वा विपरिणामविरागनिरोधं, ‘पुब्बे चेव धम्मा एतरहि च सब्बे ते धम्मा अनिच्चा दुक्खा विपरिणामधम्मा’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय दिस्वा अनुत्तरेसु विमोक्खेसु पिहं उपट्ठापेति – ‘कुदास्सु नामाहं तदायतनं उपसम्पज्ज विहरिस्सामि यदरिया एतरहि आयतनं उपसम्पज्ज विहरन्ती’ति इति अनुत्तरेसु विमोक्खेसु पिहं उपट्ठापयतो उप्पज्जति पिहपच्चया दोमनस्सम्। यं एवरूपं दोमनस्सं इदं वुच्चति नेक्खम्मसितं दोमनस्सम्। इमानि छ नेक्खम्मसितानि दोमनस्सानि।
३०८. ‘‘तत्थ कतमा छ गेहसिता उपेक्खा? चक्खुना रूपं दिस्वा उप्पज्जति उपेक्खा बालस्स मूळ्हस्स ( ) [(मन्दस्स) (क॰)] पुथुज्जनस्स अनोधिजिनस्स अविपाकजिनस्स अनादीनवदस्साविनो अस्सुतवतो पुथुज्जनस्स। या एवरूपा उपेक्खा, रूपं सा नातिवत्तति। तस्मा सा [सायं (क॰)] उपेक्खा ‘गेहसिता’ति वुच्चति। सोतेन सद्दं सुत्वा… घानेन गन्धं घायित्वा… जिव्हाय रसं सायित्वा… कायेन फोट्ठब्बं फुसित्वा… मनसा धम्मं विञ्ञाय उप्पज्जति उपेक्खा बालस्स मूळ्हस्स पुथुज्जनस्स अनोधिजिनस्स अविपाकजिनस्स अनादीनवदस्साविनो अस्सुतवतो पुथुज्जनस्स। या एवरूपा उपेक्खा, धम्मं सा नातिवत्तति। तस्मा सा उपेक्खा ‘गेहसिता’ति वुच्चति। इमा छ गेहसिता उपेक्खा।
‘‘तत्थ कतमा छ नेक्खम्मसिता उपेक्खा? रूपानंत्वेव अनिच्चतं विदित्वा विपरिणामविरागनिरोधं, ‘पुब्बे चेव रूपा एतरहि च सब्बे ते रूपा अनिच्चा दुक्खा विपरिणामधम्मा’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय पस्सतो उप्पज्जति उपेक्खा। या एवरूपा उपेक्खा, रूपं सा अतिवत्तति। तस्मा सा उपेक्खा ‘नेक्खम्मसिता’ति वुच्चति। सद्दानंत्वेव… गन्धानंत्वेव… रसानंत्वेव… फोट्ठब्बानंत्वेव… धम्मानंत्वेव अनिच्चतं विदित्वा विपरिणामविरागनिरोधं, ‘पुब्बे चेव धम्मा एतरहि च सब्बे ते धम्मा अनिच्चा दुक्खा विपरिणामधम्मा’ति एवमेतं यथाभूतं सम्मप्पञ्ञाय पस्सतो उप्पज्जति उपेक्खा। या एवरूपा उपेक्खा, धम्मं सा अतिवत्तति। तस्मा सा उपेक्खा ‘नेक्खम्मसिता’ति वुच्चति। इमा छ नेक्खम्मसिता उपेक्खा। ‘छत्तिंस सत्तपदा वेदितब्बा’ति – इति यं तं वुत्तं इदमेतं पटिच्च वुत्तम्।
३०९. ‘‘तत्र इदं निस्साय इदं पजहथा’’ति – इति खो पनेतं वुत्तं; किञ्चेतं पटिच्च वुत्तं? तत्र, भिक्खवे, यानि छ नेक्खम्मसितानि सोमनस्सानि तानि निस्साय तानि आगम्म यानि छ गेहसितानि सोमनस्सानि तानि पजहथ, तानि समतिक्कमथ। एवमेतेसं पहानं होति, एवमेतेसं समतिक्कमो होति।
‘‘तत्र, भिक्खवे, यानि छ नेक्खम्मसितानि दोमनस्सानि तानि निस्साय तानि आगम्म यानि छ गेहसितानि दोमनस्सानि तानि पजहथ, तानि समतिक्कमथ। एवमेतेसं पहानं होति, एवमेतेसं समतिक्कमो होति।
‘‘तत्र, भिक्खवे, या छ नेक्खम्मसिता उपेक्खा ता निस्साय ता आगम्म या छ गेहसिता उपेक्खा ता पजहथ, ता समतिक्कमथ। एवमेतासं पहानं होति, एवमेतासं समतिक्कमो होति।
‘‘तत्र, भिक्खवे, यानि छ नेक्खम्मसितानि सोमनस्सानि तानि निस्साय तानि आगम्म यानि छ नेक्खम्मसितानि दोमनस्सानि तानि पजहथ, तानि समतिक्कमथ। एवमेतेसं पहानं होति, एवमेतेसं समतिक्कमो होति।
‘‘तत्र, भिक्खवे, या छ नेक्खम्मसिता उपेक्खा ता निस्साय ता आगम्म यानि छ नेक्खम्मसितानि सोमनस्सानि तानि पजहथ, तानि समतिक्कमथ। एवमेतेसं पहानं होति, एवमेतेसं समतिक्कमो होति।
३१०. ‘‘अत्थि , भिक्खवे, उपेक्खा नानत्ता नानत्तसिता, अत्थि उपेक्खा एकत्ता एकत्तसिता। कतमा च, भिक्खवे, उपेक्खा नानत्ता नानत्तसिता? अत्थि, भिक्खवे, उपेक्खा रूपेसु, अत्थि सद्देसु , अत्थि गन्धेसु, अत्थि रसेसु, अत्थि फोट्ठब्बेसु – अयं, भिक्खवे, उपेक्खा नानत्ता नानत्तसिता। कतमा च, भिक्खवे, उपेक्खा एकत्ता एकत्तसिता? अत्थि, भिक्खवे, उपेक्खा आकासानञ्चायतननिस्सिता, अत्थि विञ्ञाणञ्चायतननिस्सिता, अत्थि आकिञ्चञ्ञायतननिस्सिता, अत्थि नेवसञ्ञानासञ्ञायतननिस्सिता – अयं, भिक्खवे, उपेक्खा एकत्ता एकत्तसिता।
‘‘तत्र, भिक्खवे, यायं उपेक्खा एकत्ता एकत्तसिता तं निस्साय तं आगम्म यायं उपेक्खा नानत्ता नानत्तसिता तं पजहथ, तं समतिक्कमथ। एवमेतिस्सा पहानं होति, एवमेतिस्सा समतिक्कमो होति।
‘‘अतम्मयतं, भिक्खवे, निस्साय अतम्मयतं आगम्म यायं उपेक्खा एकत्ता एकत्तसिता तं पजहथ, तं समतिक्कमथ। एवमेतिस्सा पहानं होति, एवमेतिस्सा समतिक्कमो होति। ‘तत्र इदं निस्साय इदं पजहथा’ति – इति यं तं वुत्तं इदमेतं पटिच्च वुत्तम्।
३११. ‘‘‘तयो सतिपट्ठाना यदरियो सेवति, यदरियो सेवमानो सत्था गणमनुसासितुमरहती’ति – इति खो पनेतं वुत्तं; किञ्चेतं पटिच्च वुत्तं? इध, भिक्खवे, सत्था सावकानं धम्मं देसेति अनुकम्पको हितेसी अनुकम्पं उपादाय – ‘इदं वो हिताय, इदं वो सुखाया’ति। तस्स सावका न सुस्सूसन्ति, न सोतं ओदहन्ति, न अञ्ञा चित्तं उपट्ठपेन्ति , वोक्कम्म च सत्थुसासना वत्तन्ति। तत्र, भिक्खवे, तथागतो न चेव अनत्तमनो होति, न च अनत्तमनतं पटिसंवेदेति, अनवस्सुतो च विहरति सतो सम्पजानो। इदं, भिक्खवे, पठमं सतिपट्ठानं यदरियो सेवति, यदरियो सेवमानो सत्था गणमनुसासितुमरहति।
‘‘पुन चपरं, भिक्खवे, सत्था सावकानं धम्मं देसेति अनुकम्पको हितेसी अनुकम्पं उपादाय – ‘इदं वो हिताय, इदं वो सुखाया’ति। तस्स एकच्चे सावका न सुस्सूसन्ति, न सोतं ओदहन्ति, न अञ्ञा चित्तं उपट्ठपेन्ति, वोक्कम्म च सत्थुसासना वत्तन्ति; एकच्चे सावका सुस्सूसन्ति, सोतं ओदहन्ति, अञ्ञा चित्तं उपट्ठपेन्ति, न च वोक्कम्म सत्थुसासना वत्तन्ति । तत्र, भिक्खवे, तथागतो न चेव अनत्तमनो होति, न च अनत्तमनतं पटिसंवेदेति; न च अत्तमनो होति, न च अत्तमनतं पटिसंवेदेति। अनत्तमनता च अत्तमनता च – तदुभयं अभिनिवज्जेत्वा उपेक्खको विहरति सतो सम्पजानो। इदं वुच्चति, भिक्खवे, दुतियं सतिपट्ठानं यदरियो सेवति, यदरियो सेवमानो सत्था गणमनुसासितुमरहति।
‘‘पुन चपरं, भिक्खवे, सत्था सावकानं धम्मं देसेति अनुकम्पको हितेसी अनुकम्पं उपादाय – ‘इदं वो हिताय, इदं वो सुखाया’ति। तस्स सावका सुस्सूसन्ति, सोतं ओदहन्ति, अञ्ञाचित्तं उपट्ठपेन्ति, न च वोक्कम्म सत्थुसासना वत्तन्ति। तत्र, भिक्खवे, तथागतो अत्तमनो चेव होति, अत्तमनतञ्च पटिसंवेदेति, अनवस्सुतो च विहरति सतो सम्पजानो। इदं वुच्चति, भिक्खवे, ततियं सतिपट्ठानं यदरियो सेवति, यदरियो सेवमानो सत्था गणमनुसासितुमरहति। ‘तयो सतिपट्ठाना यदरियो सेवति, यदरियो सेवमानो सत्था गणमनुसासितुमरहती’ति – इति यं तं वुत्तं इदमेतं पटिच्च वुत्तम्।
३१२. ‘‘‘सो वुच्चति योग्गाचरियानं अनुत्तरो पुरिसदम्मसारथी’ति – इति खो पनेतं वुत्तम्। किञ्चेतं पटिच्च वुत्तं? हत्थिदमकेन, भिक्खवे, हत्थिदम्मो सारितो एकंयेव दिसं धावति – पुरत्थिमं वा पच्छिमं वा उत्तरं वा दक्खिणं वा। अस्सदमकेन, भिक्खवे, अस्सदम्मो सारितो एकञ्ञेव दिसं धावति – पुरत्थिमं वा पच्छिमं वा उत्तरं वा दक्खिणं वा। गोदमकेन, भिक्खवे, गोदम्मो सारितो एकंयेव दिसं धावति – पुरत्थिमं वा पच्छिमं वा उत्तरं वा दक्खिणं वा। तथागतेन हि, भिक्खवे, अरहता सम्मासम्बुद्धेन पुरिसदम्मो सारितो अट्ठ दिसा विधावति। रूपी रूपानि पस्सति – अयं एका दिसा; अज्झत्तं अरूपसञ्ञी बहिद्धा रूपानि पस्सति – अयं दुतिया दिसा; सुभन्त्वेव अधिमुत्तो होति – अयं ततिया दिसा; सब्बसो रूपसञ्ञानं समतिक्कमा पटिघसञ्ञानं अत्थङ्गमा नानत्तसञ्ञानं अमनसिकारा ‘अनन्तो आकासो’ति आकासानञ्चायतनं उपसम्पज्ज विहरति – अयं चतुत्थी दिसा; सब्बसो आकासानञ्चायतनं समतिक्कम्म ‘अनन्तं विञ्ञाण’न्ति विञ्ञाणञ्चायतनं उपसम्पज्ज विहरति – अयं पञ्चमी दिसा; सब्बसो विञ्ञाणञ्चायतनं समतिक्कम्म ‘नत्थि किञ्ची’ति आकिञ्चञ्ञायतनं उपसम्पज्ज विहरति – अयं छट्ठी दिसा; सब्बसो आकिञ्चञ्ञायतनं समतिक्कम्म नेवसञ्ञानासञ्ञायतनं उपसम्पज्ज विहरति – अयं सत्तमी दिसा; सब्बसो नेवसञ्ञानासञ्ञायतनं समतिक्कम्म सञ्ञावेदयितनिरोधं उपसम्पज्ज विहरति – अयं अट्ठमी दिसा। तथागतेन, भिक्खवे, अरहता सम्मासम्बुद्धेन पुरिसदम्मो सारितो इमा अट्ठ दिसा विधावति। ‘सो वुच्चति योग्गाचरियानं अनुत्तरो पुरिसदम्मसारथी’ति – इति यं तं वुत्तं इदमेतं पटिच्च वुत्त’’न्ति।
इदमवोच भगवा। अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति।
सळायतनविभङ्गसुत्तं निट्ठितं सत्तमम्।